ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page1.

Suttantapiṭake khuddakanikāyassa cūḷaniddeso ------------ namo tassa bhagavato arahato sammāsambuddhassa. Pārāyanavaggo vatthugāthā [1] Kosalānaṃ purā rammā agamā dakkhiṇāpathaṃ ākiñcaññaṃ patthayāno brāhmaṇo mantapāragū. [2] So assakassa visaye muḷakassa 1- samāsane vasī 2- godhāvarīkūle uñchena ca phalena ca. [3] Tasseva upanissāya gāmo ca vipulo ahu tato jātena āyena mahāyaññaṃ akappayi. [4] Mahāyaññaṃ yajitvāna puna pāvisi assamaṃ tasmiṃ paṭipaviṭṭhamhi añño āgañchi brāhmaṇo. [5] Ugghaṭṭapādo tasito paṅkadanto rajassiro @Footnote: 1 Ma. maḷakassa. Yu. aḷakassa. 2 Ma. vasi.

--------------------------------------------------------------------------------------------- page2.

So ca naṃ upasaṅkamma satāni pañca yācati. [6] Tamenaṃ bāvarī disvā āsanena nimantayi sukhañca kusalaṃ pucchi idaṃ vacanamabravi. [7] Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitaṃ mayā anujānāhi me brahme natthi pañca satāni me. [8] Sace me yācamānassa bhavaṃ nānuppadassati sattame divase tuyhaṃ muddhā phalatu sattadhā. [9] Abhisaṅkharitvā kuhako bheravaṃ so akittayi tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu. [10] Ussussati anāhāro sokasallasamappito athopi evaṃcittassa jahāne 1- na ramatī mano. [11] Utrastaṃ dukkhitaṃ disvā devatā atthakāminī bāvariṃ upasaṅkamma idaṃ vacanamabravi. [12] Na so muddhaṃ pajānāti kuhako so dhanatthiko muddhani muddhādhipāte 2- vā ñāṇaṃ tassa na vijjati. [13] Pahotī 3- carahi jānāti tamme akkhāhi pucchitā muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava. [14] Ahampetaṃ na jānāmi ñāṇammettha 4- na vijjati muddhaṃ muddhādhipāto 5- ca jinānaṃ heta dassanaṃ 6-. @Footnote: 1 Ma. jhāne. 2 Ma. muddhapāte. 3 Ma. Yu. bhotī. 4 Ma. ñāṇaṃ mettha. @5 Ma. muddhādhipāte ca. 6 Ma. hettha dassanaṃ.

--------------------------------------------------------------------------------------------- page3.

[15] Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale 1- muddhaṃ muddhādhipātañca tamme akkhāhi devate. [16] Purā kapilavatthumhā nikkhanto lokanāyako apacco okkākarājassa sakyaputto pabhaṅkaro. [17] So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbadhammakkhayaṃ 2- patto vimutto upadhikkhaye. [18] Buddho so bhagavā loke dhammaṃ deseti cakkhumā taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati. [19] Sambuddhoti vaco sutvā udaggo bāvarī ahu sokassa tanuko āsi pītiñca vipulaṃ labhi. [20] So bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto katamamhi gāme nigamamhi vā pana katamamhi vā janapade lokanātho yattha gantvā namassemu 3- sambuddhaṃ dipaduttamaṃ 4-. [21] Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto vidhuro anāsavo @Footnote: 1 Ma. pathavimaṇḍale. Sī. puthavimaṇḍale. 2 Ma. sabbakammakkhayaṃ. @3 Ma. passemu. 4 Ma. sabbattha dvipaduttamaṃ.

--------------------------------------------------------------------------------------------- page4.

Muddhādhipātassa vidū narāsabho. [22] Tato āmantayī sisse brāhmaṇe mantapārage 1- etha māṇavā akkhissaṃ suṇotha vacanaṃ mama. [23] Yasseso dullabho loke pātubhāvo abhiṇhaso svājja lokamhi uppanno sambuddho iti vissuto khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ. [24] Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ. [25] Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca byākhyātā 2- samattā anupubbaso. [26] Yassete honti gattesu mahāpurisalakkhaṇā duveva 3- tassa gatiyo tatiyā hi na vijjati. [27] Sace agāraṃ āvasati vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammenamanusāsati 4-. [28] Sace ca so pabbajati agārā anagāriyaṃ vivaṭacchado 5- sambuddho arahā bhavati anuttaro. [29] Jātiṃ gottañca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañca manasāyeva pucchatha. [30] Anāvaraṇadassāvī yadi buddho bhavissati manasā pucchite pañhe vācāya vissajessati 6-. @Footnote: 1 Ma. mantapāragū. 2 Ma. dvattiṃsāni ca byākkhātā. 3 Ma. dveyeva. @4 Ma. dhammena anusāsati. 5 Sī. vivattacchaddo. Ma. vivaṭṭacchado. @6 Ma. visajjissati.

--------------------------------------------------------------------------------------------- page5.

[31] Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā ajito tissametteyyo puṇṇako atha mettagū. [32] Dhotako upasīvo ca nando ca atha hemako todeyyakappā dubhayo jatukaṇṇī ca paṇḍito. [33] Bhadrāvudho udayo ca posālo cāpi brāhmaṇo mogharājā ca medhāvī piṅgiyo ca mahāisi. [34] Paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā. [35] Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā. [36] Muḷakassa 1- patiṭṭhānaṃ purimaṃ māhissatiṃ 2- tadā ujjeniñcāpi gonaddhaṃ vedisaṃ vanasavhayaṃ. [37] Kosambiñcāpi sāketaṃ sāvatthiñca puruttamaṃ setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ. [38] Pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ. [39] Tasito vudakaṃ sītaṃ mahālābhaṃva vāṇijo chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ. [40] Bhagavā ca 3- tamhi samaye bhikkhusaṅghapurakkhato bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane. @Footnote: 1 Ma. maḷakassa. 2 Ma. puramāhissatiṃ. 3 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page6.

[41] Ajito addasa sambuddhaṃ 1- vītaraṃsiṃva 2- bhāṇumaṃ candaṃ yathā paṇṇarase pāripūriṃ 3- upāgataṃ. [42] Athassa gatte disvāna paripūrañca byañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha. [43] Ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ mantesu pāramiṃ brūhi kati vāceti brāhmaṇo. [44] Vīsaṃ vassasataṃ āyu so ca gottena bāvarī tīṇassa 4- lakkhaṇā gatte tiṇṇaṃ vedāna pāragū. [45] Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe pañcasatāni vāceti sadhamme pāramiṃ gato. [46] Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama taṇhacchida pakāsehi mā no kaṅkhāyitaṃ ahu. [47] Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava. [48] Pucchaṃ hi kañci 5- asuṇanto sutvā pañhe viyākate vicinteti jano sabbo vedajāto katañjali 6-. [49] Ko nu devova 7- brahmā vā indo vāpi sujampati manasā pucchite pañhe kametaṃ paṭibhāsati. [50] Muddhaṃ muddhādhipātañca bāvarī paripucchati taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise. @Footnote: 1 Ma. buddhaṃ. 2 Ma. pītaraṃsiṃva. 3 Ma. paripūraṃ. 4 Ma. tīṇissa. @5 Ma. kiñci. 6 Ma. katañjalī. 7 Ma. devo vā.

--------------------------------------------------------------------------------------------- page7.

[51] Avijjā muddhāti jānāhi vijjā muddhādhipātinī saddhāsatisamādhīhi chandaviriyena 1- saṃyutā. [52] Tato vedena mahatā santhambhitvāna 2- māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati. [53] Bāvarī brāhmaṇo koto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma. [54] Sukhito bāvarī hotu saha sissehi brāhmaṇo tvañcāpi sukhito hohi ciraṃ jīvāhi māṇava. [55] Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṅkiñci manasicchatha. [56] Sambuddhena katokāso nisīditvāna pañjali 3- ajito paṭhamaṃ pañhaṃ tattha pucchi tathāgataṃ. Vatthugāthā niṭṭhitā. [4]- ------------- @Footnote: 1 Ma. sabbattha chandavīriyena. 2 Ma. santhambhetvāna. 3 Ma. pañjalī. evamupari. @4 Ma. etthantare ajitamāṇavapucchāya paṭaṭhāya yāva parāyanānugītigāthāpariyosānā sabbesaṃ @māṇavakānañceva buddhassaca pañhāpucchāvisajjanaṃ atthi. syāmapoṭṭhake panetaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 30 page 1-7. https://84000.org/tipitaka/read/roman_read.php?B=30&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=1&items=56              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=1              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]