ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page126.

Upasīvamāṇavakapañhāniddeso [242] Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo) anissito no visahāmi tārituṃ ārammaṇaṃ brūhi samantacakkhu yaṃ nissito oghamimaṃ tareyyaṃ. [243] Eko ahaṃ sakka mahantamoghanti ekoti puggalo vā me dutiyo natthi dhammo vā me dutiyo natthi yaṃ vā puggalaṃ nissāya dhammaṃ vā nissāya mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti eko 1- . sakkāti sakko . Bhagavā sakyakulā pabbajitotipi sakko. Athavā addho 2- mahaddhano dhanavātipi sakko . tassimāni dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ .pe. nibbānadhanaṃ . imehi anekavidhehi dhanaratanehi addho mahaddhano dhanavātipi sakko . athavā sakko pahu visavī alamatto sūro vīro vikkanto abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakkoti eko ahaṃ sakka mahantamoghaṃ . iccāyasmā upasīvoti iccāti padasandhi . āyasmāti piyavacanaṃ . upasīvoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. sabbattha aḍḍho.

--------------------------------------------------------------------------------------------- page127.

[244] Anissito no visahāmi tāritunti anissitoti puggalaṃ vā anissito dhammaṃ vā anissito . no visahāmīti 1- na ussahāmi na sakkomi na paṭibalo . tāritunti 2- mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tārituṃ 3- uttarituṃ patarituṃ samatikkamituṃ vītivattitunti anissito no visahāmi tārituṃ. [245] Ārammaṇaṃ brūhi samantacakkhūti ārammaṇaṃ brūhīti 4- ārammaṇaṃ ālambaṇaṃ nissayaṃ upanissayaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ārammaṇaṃ brūhi 4- . samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā tena sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhūti. Ārammaṇaṃ brūhi samantacakkhu. [246] Yaṃ nissito oghamimaṃ tareyyanti yaṃ nissitoti yaṃ vā puggalaṃ nissito dhammaṃ vā nissito . oghamimaṃ tareyyanti 5- mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti yaṃ nissito oghamimaṃ @Footnote: 1 Ma. itisaddo natthi. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. tarituṃ. 4-5 Ma. @ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page128.

Tareyyaṃ. Tenāha so brāhmaṇo eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo) anissito no visahāmi tārituṃ ārammaṇaṃ brūhi samantacakkhu yaṃ nissito oghamimaṃ tareyyanti. [247] Ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā) natthīti nissāya tarassu oghaṃ kāme pahāya virato kathāhi taṇhakkhayaṃ rattamahābhipassa 1-. [248] Ākiñcaññaṃ pekkhamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṃ lābhīyeva nissayaṃ na jānāti ayaṃ me nissayoti . tassa bhagavā nissayañca ācikkhati uttariñca niyyānapathaṃ ācikkhati 2- nevasaññānāsaññāyatanasamāpattiṃ [3]- samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno dukkhato rogato gaṇḍato sallato aghato ābādhato palokato ītito upaddavato asātato 4- bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato [5]- vibhavato sāsavato vadhakato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato @Footnote: 1 Ma. nattamahābhipassa. evamuparipi. 2-4 Ma. ayaṃ pāṭho natthi. 3 Ma. sato. @5 Ma. bhavato.

--------------------------------------------------------------------------------------------- page129.

Sokaparidevadukkhadomanassupāyāsadhammato samudayadhammato atthaṅgamato anassādato 1- ādīnavato anissaraṇato 2- pekkhamāno olokayamāno nijjhāyamāno upaparikkhamāno . satimāti yā sati anussati paṭissati .pe. sammāsati ayaṃ vuccati sati. Imāya satiyā upeto [3]- samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati satimāti ākiñcaññaṃ pekkhamāno satimā . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [249] Natthīti nissāya tarassu oghanti natthi kiñcīti ākiñcaññāyatanasamāpatti . kiṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti . viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti vibhāveti antaradhāpeti natthi kiñcīti passati taṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti . taṃ nissāya upanissāya ārammaṇaṃ 4- ālambaṇaṃ karitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarassu uttarassu patarassu samatikkamassu vītivattassūti natthīti nissāya tarassu oghaṃ. [250] Kāme pahāya virato kathāhīti kāmeti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti @Footnote: 1 Ma. assādato. 2 Ma. nissaraṇato. 3 Ma. hoti. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page130.

Vatthukāmā .pe. ime vuccanti kilesakāmā . kāme pahāyāti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti kāme pahāya . virato kathāhīti kathaṅkathā vuccati vicikicchā . dukkhe kaṅkhā .pe. Chambhitattaṃ cittassa manovilekho . kathaṅkathāya ārato virato paṭivirato nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti evampi virato kathāhi . athavā dvattiṃsāya tiracchānakathāya ārato virato paṭivirato nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti evampi virato kathāhīti kāme pahāya virato kathāhi. [251] Taṇhakkhayaṃ rattamahābhipassāti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . Rattanti ratti 2- . ahoti divaso . rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti taṇhakkhayaṃ rattamahābhipassa . tenāha bhagavā ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā) natthīti nissāya tarassu oghaṃ kāme pahāya virato kathāhi @Footnote: 1 Ma. rattaṃ vcacati ratti.

--------------------------------------------------------------------------------------------- page131.

Taṇhakkhayaṃ rattamahābhipassāti. [252] Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo) ākiñcaññaṃ nissito hitvamaññaṃ 1- saññāvimokkhe paramedhimutto 2- tiṭṭhe nu so tattha anānuyāyī. [253] Sabbesu kāmesu yo vītarāgoti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ sabbesūti . Kāmesūti [3]- uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhitarāgoti 4- sabbesu kāmesu yo vītarāgo . iccāyasmā upasīvoti iccāti padasandhi . āyasmāti piyavacanaṃ . upasīvoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo. [254] Ākiñcaññaṃ nissito hitvamaññanti heṭṭhimā cha samāpattiyo hitvā vajjetvā 6- pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upāgato samupāgato ajjhosito adhimuttoti ākiñcaññaṃ @Footnote: 1 Ma. hitvā maññaṃ. evamuparipi. 2 Yu. vimutto. 3 Ma. kāmāti. evamuparipi. @4 Ma. vikkhambhanatoti. 5 Ma. cajitvā. evamuparipi.

--------------------------------------------------------------------------------------------- page132.

Nissito hitvamaññaṃ. [255] Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti satta saññāsamāpattiyo . tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatana- samāpatti vimokkhā aggā ca seṭṭhā ca viseṭṭhā ca pāmokkhā ca uttamā ca pavarā ca. Parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadādhipateyyoti 1- saññāvimokkhe paramedhimutto. [256] Tiṭṭhe nu so tattha anānuyāyīti tiṭṭhe nūti saṃsayapucchā [2]- dveḷhakapucchā anekaṃsapucchā evaṃ nu kho na nu kho kiṃ nu kho kathaṃ nu khoti tiṭṭhe nu . tatthāti ākiñcaññāyatane . anānuyāyīti anānuyāyī avedhamāno 3- avigacchamāno anantaradhāyamāno aparihiyamāno 4- . Athavā arajjamāno adussamāno amuyhamāno akiliyamānoti 5- tiṭṭhe nu so tattha anānuyāyī. Tenāha so brāhmaṇo sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo) ākiñcaññaṃ nissito hitvamaññaṃ saññāvimokkhe paramedhimutto tiṭṭhe nu so tattha anānuyāyīti. @Footnote: 1 Ma. tadadhipateyyoti. evamuparipi. 2 Ma. vimatipucchā. 3 Ma. aviccamāno. @evamuparipi. 4 Ma. aparihāyamāno. evamuparipi. 5 Ma. akilissamānoti. @evamuparipi.

--------------------------------------------------------------------------------------------- page133.

[257] Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā) ākiñcaññaṃ nissito hitvamaññaṃ saññāvimokkhe paramedhimutto tiṭṭheyya so tattha anānuyāyī. [258] Sabbesu kāmesu yo vītarāgoti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ sabbesūti . Kāmesūti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. Ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhitarāgoti sabbesu kāmesu yo vītarāgo . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [259] Ākiñcaññaṃ nissito hitvamaññanti heṭṭhimā cha samāpattiyo hitvā vajjetvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upāgato samupāgato ajjhosito adhimuttoti ākiñcaññaṃ nissito hitvamaññaṃ. [260] Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti

--------------------------------------------------------------------------------------------- page134.

Satta saññāsamāpattiyo . tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatanasamāpatti vimokkhā aggā ca seṭṭhā ca viseṭṭhā ca pāmokkhā ca uttamā ca pavarā ca. Parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadādhipateyyoti saññāvimokkhe paramedhimutto. [261] Tiṭṭheyya so tattha anānuyāyīti tiṭṭheyyāti tiṭṭheyya saṭṭhīkappasahassāni . tatthāti ākiñcaññāyatane . anānuyāyīti anānuyāyī avedhamāno avigacchamāno anantaradhāyamāno aparihiyamāno. Athavā arajjamāno adussamāno amuyhamāno akiliyamānoti tiṭṭheyya so tattha anānuyāyī. Tenāha bhagavā sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā) ākiñcaññaṃ nissito hitvamaññaṃ saññāvimokkhe paramedhimutto tiṭṭheyya so tattha anānuyāyīti. [262] Tiṭṭhe ce so tattha anānuyāyī pūgampi vassānaṃ 1- samantacakkhu tattheva so sītisiyā vimutto @Footnote: 1 vassānītipi pāṭho.

--------------------------------------------------------------------------------------------- page135.

Bhavetha 1- viññāṇaṃ tathāvidhassa. [263] Tiṭṭhe ce so tattha anānuyāyīti tiṭṭhe ce soti sace so tiṭṭheyya saṭṭhīkappasahassāni . tatthāti ākiñcaññāyatane . Anānuyāyīti anānuyāyī avedhamāno avigacchamāno anantaradhāyamāno aparihiyamāno athavā arajjamāno adussamāno amuyhamāno akiliyamānoti tiṭṭhe ce so tattha anānuyāyī. [264] Pūgampi vassānaṃ samantacakkhūti pūgampi vassānanti pūgampi vassānaṃ bahunnaṃ vassānaṃ 2- bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ bahunnaṃ vassasatasahassānaṃ bahunnaṃ kappasatānaṃ bahunnaṃ kappasahassānaṃ bahunnaṃ kappasatasahassānaṃ . samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ .pe. tathāgato tena samantacakkhūti pūgampi vassānaṃ samantacakkhu. [265] Tattheva so sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassāti tattheva so sītibhāvamanuppatto dhuvo sassato avipariṇāmadhammo sassatisamaṃ tattheva tiṭṭheyya . athavā tassa viññāṇaṃ caveyya ucchijjeyya [3]- vinasseyya na bhaveyya 4- na paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatane 5- uppannassa sassatañca ucchedañca pucchati udāhu tattheva anupādisesāya nibbānadhātuyā @Footnote: 1 cavethātipi pāṭho. 2 Ma. vassāni bahūni vassāni .... evamīdisesu padesu. @3 Ma. nasseyya. 4 Ma. bhaveyyāti. 5 Ma. akiñcaññāyatanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page136.

Parinibbāyeyya . athavā tassa viññāṇaṃ caveyya puna paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatane uppannassa parinibbānañca paṭisandhiñca pucchati . Tathāvidhassāti tathāvidhassa tādisassa tassaṇṭhitassa tappakārassa tappaṭibhāgassa ākiñcaññāyatane uppannassāti tattheva so sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassa. Tenāha so brāhmaṇo tiṭṭhe ce so tattha anānuyāyī pūgampi vassānaṃ samantacakkhu tattheva so sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassāti. [266] Acci yathā vātavegena khittaṃ 1- (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ evaṃ muni nāmakāyā vimutto atthaṃ paleti na upeti saṅkhaṃ. [267] Acci yathā vātavegena khittanti acci vuccati jālasikhā. Vātāti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā aparajā 2- vātā sītā vātā uṇhā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā . vātavegena khittanti vātavegena @Footnote: 1 Ma. khittā. evamuparipi. 2 Ma. arajā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page137.

Khittaṃ ukkhittaṃ nunnaṃ panunnaṃ khambhitaṃ vikkhambhitanti 1- acci yathā vātavegena khittaṃ . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [268] Atthaṃ paleti na upeti saṅkhanti atthaṃ paletīti atthaṃ paleti atthaṃ gameti atthaṃ gacchati nirujjhati vūpasamati paṭippassambhati . upeti saṅkhanti amukaṃ 2- nāma disaṃ gatoti 3- saṅkhaṃ na upeti uddesaṃ na upeti gaṇanaṃ na upeti paṇṇattiṃ na upetīti [4]- atthaṃ paleti na upeti saṅkhaṃ. [269] Evaṃ muni nāmakāyā vimuttoti evanti opammasampaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni. Nāmakāyā vimuttoti so muni pakatiyā pubbe nāmakāyā vimutto ca rūpakāyā vimutto ca tadaṅgasamatikkamavikkhambhanappahānena 5- pahīno tassa munino bhavantaṃ āgamma cattāro ariyamaggā paṭiladdhā honti catunnaṃ ariyamaggānaṃ paṭiladdhattā nāmakāyo ca rūpakāyo ca pariññātā honti nāmakāyassa ca rūpakāyassa ca pariññātattā nāmakāyā ca rūpakāyā ca mutto vimutto [6]- accantavimokkhenāti 7- evaṃ muni nāmakāyā vimutto. [270] Atthaṃ paleti na upeti saṅkhanti atthaṃ paletīti anupādisesāya nibbānadhātuyā parinibbāyati anupādisesāya nibbānadhātuyā @Footnote: 1 Ma. khittā ... vakkhambhitāti. evamuparipi. 2-3 Ma. ime pāṭhā natthi. 4 Ma. @puratthimaṃ disaṃ gatā pacchimaṃ vā disaṃ gatā uttaraṃ vā disaṃ gatā dakkhiṇaṃ vā disaṃ @gatā uddhaṃ vā gatā adho vā gatā tiriyaṃ vā gatā vidisaṃ vā gatāti so hetu natthi @paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti. 5 Ma. tadaṅgaṃ samatikkamā. 6 Ma. @suvimutto. 7 Ma. accantaanupādāvimokkhenāti.

--------------------------------------------------------------------------------------------- page138.

Parinibbuto 1- . na upeti saṅkhanti [2]- saṅkhaṃ na upeti uddesaṃ na upeti gaṇanaṃ na upeti paṇṇattiṃ na upeti khattiyoti vā brāhmaṇoti vā vessoti vā suddoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā so hetu natthi paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti atthaṃ paleti na upeti saṅkhaṃ. Tenāha bhagavā acci yathā vātavegena khittaṃ (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ evaṃ muni nāmakāyā vimutto atthaṃ paleti na upeti saṅkhanti. [271] Atthaṅgato so udavā so natthi udāhu ve sassatiyā arogo tamme munī sādhu viyākarohi tathāhi te vidito esa dhammo. [272] Atthaṅgato so udavā so natthīti so atthaṅgato udāhu so 3- natthi so niruddho ucchinno vinaṭṭhoti atthaṅgato so udavā so natthi. [273] Udāhu ve sassatiyā arogoti udāhu [4]- dhuvo sassato avipariṇāmadhammo sassatisamaṃ tattheva tiṭṭheyyāti udāhu ve @Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. anupādisesāya nibbānadhātuyā parinibbuto. @3 Ma. ayaṃ pāṭho natthi. 4 Ma. nicco.

--------------------------------------------------------------------------------------------- page139.

Sassatiyā arogo. [274] Tamme munī sādhu viyākarohīti tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni . sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tamme munī sādhu viyākarohi. [275] Tathāhi te vidito esa dhammoti tathāhi te vidito ñāto 1- tulito tīrito vibhāvito vibhūto esa dhammoti tathāhi te vidito esa dhammo. Tenāha so brāhmaṇo atthaṅgato so udavā so natthi udāhu ve sassatiyā arogo tamme munī sādhu viyākarohi tathāhi te vidito esa dhammoti. [276] Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā) yena naṃ vajju 2- taṃ tassa natthi sabbesu dhammesu samūhatesu samūhatā vādapathāpi sabbe. [277] Atthaṅgatassa na pamāṇamatthīti atthaṅgatassa anupādisesāya nibbānadhātuyā parinibbutassa rūpappamāṇaṃ natthi vedanāppamāṇaṃ natthi saññāppamāṇaṃ natthi saṅkhārappamāṇaṃ natthi @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vajjuṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page140.

Viññāṇappamāṇaṃ natthi [1]- na saṃvijjati na upalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti atthaṅgatassa na pamāṇamatthi . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [278] Yena naṃ vajju taṃ tassa natthīti yena [2]- rāgena vadeyyuṃ yena dosena vadeyyuṃ yena mohena vadeyyuṃ yena mānena vadeyyuṃ yāya diṭṭhiyā vadeyyuṃ yena uddhaccena vadeyyuṃ yāya vicikicchāya vadeyyuṃ yehi anusayehi vadeyyuṃ rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyā yena [2]- vadeyyuṃ nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā so hetu natthi paccayo natthi kāraṇaṃ natthi yena vadeyyuṃ katheyyuṃ [3]- vohareyyunti yena naṃ vajju taṃ tassa natthi. [279] Sabbesu dhammesu samūhatesūti sabbesu dhammesu sabbesu khandhesu sabbesu āyatanesu sabbāsu dhātūsu sabbāsu gatīsu sabbāsu upapattīsu sabbāsu paṭisandhīsu sabbesu bhavesu sabbesu saṃsāresu @Footnote: 1 Ma. na sati. evamīdisesu ṭhānesu. 2 Ma. taṃ. 3 Ma. bhaṇeyyuṃ dīpeyyuṃ.

--------------------------------------------------------------------------------------------- page141.

Sabbesu vaṭṭesu ūhatesu samūhatesu uddhatesu samuddhatesu uppātitesu samuppātitesu pahīnesu samucchinnesu vūpasantesu paṭippassaddhesu abhabbuppattikesu ñāṇagginā daḍḍhesūti sabbesu dhammesu samūhatesu. [280] Samūhatā vādapathāpi sabbeti vādapathā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . tassa vādā ca vādapathā ca adhivacanāni ca adhivacanapathā ca nirutti ca niruttipathā ca paññatti ca paññattipathā ca ūhatā samūhatā uddhatā samuddhatā uppātitā samuppātitā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti samūhatā vādapathāpi sabbe . Tenāha bhagavā atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā) yena naṃ vajju taṃ tassa natthi sabbesu dhammesu samūhatesu samūhatā vādapathāpi sabbeti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohasmīti. Upasīvamāṇavakapañhāniddeso chaṭṭho. -------------


             The Pali Tipitaka in Roman Character Volume 30 page 126-141. https://84000.org/tipitaka/read/roman_read.php?B=30&A=2626&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=2626&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=242&items=39              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=242              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=725              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=725              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]