ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                  Hemakamāṇavakapañhāniddeso
     [324] Yeme pubbe viyākaṃsu (iccāyasmā hemako)
                     huraṃ gotamasāsanā
                     iccāsi iti bhavissati
                     sabbantaṃ itihītihaṃ
                     sabbantaṃ takkavaḍḍhanaṃ
                     nāhaṃ tattha abhiramiṃ.
     [325]  Yeme  pubbe  viyākaṃsūti  yeti  yo  ca bāvarī brāhmaṇo
ye  caññe  tassa  ācariyā  te  sakaṃ  diṭṭhiṃ  sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ
sakaṃ   ajjhāsayaṃ   sakaṃ   adhippāyaṃ   byākariṃsu   1-   ācikkhiṃsu  desayiṃsu
paññapiṃsu     paṭṭhapiṃsu    vivariṃsu    vibhajiṃsu    uttānīmakaṃsu    pakāsesunti
yeme    pubbe    viyākaṃsu    .    iccāyasmā   hemakoti   iccāti
padasandhi   .pe.   padānupubbakametaṃ   iccāti   .   āyasmāti  piyavacanaṃ
garuvacanaṃ     sagāravasappatissādhivacanametaṃ    āyasmāti    .    hemakoti
nāmaṃ .pe. Abhilāpoti iccāyasmā hemako.
     [326]  Huraṃ  gotamasāsanāti  huraṃ  gotamasāsanā  paraṃ gotamasāsanā
pure   gotamasāsanā   paṭhamataraṃ   gotamasāsanā   buddhasāsanā  jinasāsanā
tathāgatasāsanā arahantasāsanāti huraṃ gotamasāsanā.
     [327]   Iccāsi   iti   bhavissatīti   evaṃ  kira  asi  evaṃ  kira
@Footnote: 1 Ma. byākaṃsu.
Bhavissatīti iccāsi iti bhavissati.
     [328]    Sabbantaṃ    itihītihanti   sabbantaṃ   itihītihaṃ   itikirāya
paramparāya    piṭakasampadāya    takkahetu    nayahetu   ākāraparivitakkena
diṭṭhinijjhānakkhantiyā    na    sāmaṃ    sayamabhiññātaṃ    na    attapaccakkhaṃ
dhammaṃ kathayiṃsūti sabbantaṃ itihītihaṃ.
     [329]   Sabbantaṃ   takkavaḍḍhananti   sabbantaṃ   takkavaḍḍhanaṃ  vitakka-
vaḍḍhanaṃ      saṅkappavaḍḍhanaṃ     kāmavitakkavaḍḍhanaṃ     byāpādavitakkavaḍḍhanaṃ
vihiṃsāvitakkavaḍḍhanaṃ          ñātivitakkavaḍḍhanaṃ          janapadavitakkavaḍḍhanaṃ
amaravitakkavaḍḍhanaṃ    1-   parānuddayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ   lābhasakkāra-
silokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti
sabbantaṃ takkavaḍḍhanaṃ.
     [330]  Nāhaṃ  tattha  abhiraminti  na  vindiṃ  nādhigacchiṃ  na  paṭilabhinti
nāhaṃ tattha abhiramiṃ. Tenāha so brāhmaṇo
                yeme pubbe viyākaṃsu (iccāyasmā hemako)
                huraṃ gotamasāsanā
                iccāsi iti bhavissati
                sabbantaṃ itihītihaṃ
                sabbantaṃ takkavaḍḍhanaṃ
                nāhaṃ tattha abhiraminti.
     [331] Tvañca me dhammamakkhāhi taṇhānigghātanaṃ muni
@Footnote: 1 Ma. amarāvitakkavaḍḍhanaṃ. evamuparipi.
                Yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
     [332]   Tvañca   me   dhammamakkhāhīti  tvanti  bhagavantaṃ  bhaṇati .
Dhammamakkhāhīti   dhammanti   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   cattāro
satipaṭṭhāne     cattāro     sammappadhāne     cattāro    iddhipāde
pañcindriyāni    pañca    balāni   satta   bojjhaṅge   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ       nibbānañca      nibbānagāminiñca      paṭipadaṃ      akkhāhi
ācikkhāhi     desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi
uttānīkarohi pakāsehīti tvañca me dhammamakkhāhi.
     [333]   Taṇhānigghātanaṃ   munīti   taṇhāti   rūpataṇhā  saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā    .   taṇhā-
nigghātananti       taṇhānigghātanaṃ       taṇhāpahānaṃ      taṇhāvūpasamaṃ
taṇhāpaṭinissaggaṃ    taṇhāpaṭippassaddhiṃ    amataṃ    nibbānaṃ    .    munīti
monaṃ   vuccati   ñāṇaṃ  .pe.  saṅgajālamaticca  so  munīti  taṇhānigghātanaṃ
muni.
     [334]   Yaṃ   viditvā  sato  caranti  yaṃ  viditaṃ  katvā  tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   sabbe   saṅkhārā   aniccāti
viditaṃ   katvā   tulayitvā   tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe
saṅkhārā    dukkhāti    sabbe    dhammā   anattāti   .pe.   yaṅkiñci
samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   viditaṃ  katvā  tulayitvā  tīrayitvā
Vibhāvayitvā   vibhūtaṃ   katvā   .   satoti   catūhākārehi  sato  kāye
kāyānupassanāsatipaṭṭhānaṃ    bhāvento    sato    .pe.   so   vuccati
sato   .   caranti  caranto  vicaranto  iriyanto  vattento  pālento
yapento yāpentoti yaṃ viditvā sato caraṃ.
     [335]   Tare   loke   visattikanti   visattikā   vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena    visattikā    .pe.    visaṭā   vitthatāti   visattikā  .
Loketi   apāyaloke   manussaloke   devaloke  khandhaloke  dhātuloke
āyatanaloke   .  tare  loke  visattikanti  yā  sā  loke  visattikā
loke    taṃ    visattikaṃ    sato    tareyya    uttareyya    patareyya
samatikkameyya   vītivatteyyāti   1-  tare  loke  visattikaṃ  .  tenāha
so brāhmaṇo
             tvañca me dhammamakkhāhi       taṇhānigghātanaṃ muni
             yaṃ viditvā sato caraṃ              tare loke visattikanti.
     [336] Idha diṭṭhasutamutaṃ (viññātesu)   piyarūpesu hemaka
              chandarāgavinodanaṃ                    nibbānapadamaccutaṃ.
     [337]    Idha    diṭṭhasutamutaṃ    viññātesūti   diṭṭhanti   cakkhunā
diṭṭhaṃ   .   sutanti   sotena   sutaṃ   .   mutanti  mutaṃ  ghānena  ghāyitaṃ
jivhāya   sāyitaṃ   kāyena   phuṭṭhaṃ  .  viññātanti  manasā  ñātanti  2-
idha diṭṭhasutamutaṃ viññātesu.
@Footnote: 1 Ma. tareyyaṃ ... vītivatteyyanti. 2 Ma. viññātanti.
     [338]   Piyarūpesu   hemakāti  kiñca  loke  piyarūpaṃ  sātarūpaṃ .
Cakkhuṃ  1-  loke  piyarūpaṃ  sātarūpaṃ  sotaṃ  ghānaṃ jivhā kāyo mano loke
piyarūpaṃ   sātarūpaṃ   rūpaṃ   loke   piyarūpaṃ  sātarūpaṃ  saddā  gandhā  rasā
phoṭṭhabbā    dhammā   loke   piyarūpaṃ   sātarūpaṃ   cakkhuviññāṇaṃ   loke
piyarūpaṃ      sātarūpaṃ     sotaviññāṇaṃ     ghānaviññāṇaṃ     jivhāviññāṇaṃ
kāyaviññāṇaṃ    manoviññāṇaṃ    loke   piyarūpaṃ   sātarūpaṃ   cakkhusamphasso
loke   piyarūpaṃ   sātarūpaṃ   sotasamphasso   ghānasamphasso  jivhāsamphasso
kāyasamphasso   manosamphasso   loke   piyarūpaṃ   sātarūpaṃ  cakkhusamphassajā
vedanā  loke  piyarūpaṃ  sātarūpaṃ  sotasamphassajā  vedanā  ghānasamphassajā
vedanā     jivhāsamphassajā     vedanā     kāyasamphassajā    vedanā
manosamphassajā   vedanā   loke   piyarūpaṃ   sātarūpaṃ   rūpasaññā  loke
piyarūpaṃ    sātarūpaṃ   saddasaññā   gandhasaññā   rasasaññā   phoṭṭhabbasaññā
dhammasaññā     loke     piyarūpaṃ    sātarūpaṃ    rūpasañcetanā    loke
piyarūpaṃ     sātarūpaṃ    saddasañcetanā    gandhasañcetanā    rasasañcetanā
phoṭṭhabbasañcetanā   dhammasañcetanā   loke   piyarūpaṃ  sātarūpaṃ  rūpataṇhā
loke     piyarūpaṃ     sātarūpaṃ    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   rūpavitakko
loke    piyarūpaṃ    sātarūpaṃ    saddavitakko    gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   rūpavicāro
loke  piyarūpaṃ  sātarūpaṃ saddavicāro gandhavicāro rasavicāro phoṭṭhabbavicāro
@Footnote: 1 Ma. cakkhu.
Dhammavicāro     loke     piyarūpaṃ     sātarūpanti     piyarūpesu    .
Hemakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
     [339]     Chandarāgavinodananti    chandarāgoti    yo    kāmesu
kāmacchando     kāmarāgo     kāmanandi     kāmataṇhā    kāmasineho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ   kāmacchandanīvaraṇaṃ   .   chandarāgavinodananti  chandarāgappahānaṃ
chandarāgavūpasamaṃ     chandarāgapaṭinissaggaṃ     chandarāgapaṭippassaddhiṃ     amataṃ
nibbānanti chandarāgavinodanaṃ.
     [340]    Nibbānapadamaccutanti    nibbānapadaṃ    tāṇapadaṃ   leṇapadaṃ
parāyanapadaṃ   abhayapadaṃ  .  accutanti  niccaṃ  dhuvaṃ  sassataṃ  avipariṇāmadhammanti
nibbānapadamaccutaṃ. Tenāha bhagavā
               idha diṭṭhasutamutaṃ (viññātesu)   piyarūpesu hemaka
               chandarāgavinodanaṃ                    nibbānapadamaccutanti.
     [341] Etadaññāya ye satā        diṭṭhadhammābhinibbutā
               upasantā ca te sadā         tiṇṇā loke visattikaṃ.
     [342]   Etadaññāya   ye   satāti   etanti   amataṃ   nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho    nibbānaṃ    .   aññāyāti   aññāya   jānitvā   tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   sabbe   saṅkhārā   aniccāti
aññāya   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ  katvā
Sabbe   saṅkhārā   dukkhāti   sabbe  dhammā  anattāti  .pe.  yaṅkiñci
samudayadhammaṃ    sabbantaṃ    nirodhadhammanti   aññāya   jānitvā   tulayitvā
tīrayitvā   vibhāvayitvā  vibhūtaṃ  katvā  .  yeti  arahanto  khīṇāsavā .
Satāti    catūhi    kāraṇehi    satā   kāye   kāyānupassanāsatipaṭṭhānaṃ
bhāventā   1-   satā   .pe.   te   vuccanti   satāti  etadaññāya
ye satā.
     [343]      Diṭṭhadhammābhinibbutāti      diṭṭhadhammā     ñātadhammā
tulitadhammā   tīritadhammā   vibhāvitadhammā   vibhūtadhammā   sabbe   saṅkhārā
aniccāti    .pe.    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti
diṭṭhadhammā     ñātadhammā     tulitadhammā    tīritadhammā    vibhāvitadhammā
vibhūtadhammā   .   abhinibbutāti   rāgassa   nibbāpitattā  abhinibbutā  2-
dosassa     nibbāpitattā     abhinibbutā     mohassa     nibbāpitattā
abhinibbutā    kodhassa    upanāhassa    .pe.    sabbākusalābhisaṅkhārānaṃ
nibbāpitattā abhinibbutāti 3- diṭṭhadhammābhinibbutā.
     [344]  Upasantā  ca  te  sadāti upasantāti rāgassa santattā 4-
upasantā   dosassa   santattā   upasantā  mohassa  santattā  upasantā
kodhassa     upanāhassa    .pe.    sabbākusalābhisaṅkhārānaṃ    santattā
samitattā  [5]-  vijjhātattā  6-  nibbutattā  vigatattā paṭippassaddhattā
santā   upasantā   vūpasantā   nibbutā   paṭippassaddhāti   upasantā .
Teti         arahanto         khīṇāsavā         .        sadāti
@Footnote: 1 Ma. bhāvitattā. 2 Ma. nibbutattā. evamuparipi. 3 Ma. santattā ...
@paṭippassaddhāti. 4 Ma. upasamitattā nibbāpitattā. 5 Ma. vūpasamitattā.
@6 Ma. nijjhātattā.
Sadā    sabbadā   1-   sabbakālaṃ   niccakālaṃ   dhuvakālaṃ   satataṃ   samitaṃ
abbokiṇṇaṃ   pokhānupokhaṃ   udakummijātaṃ   avici  santati  sahitaṃ  phusitaṃ  2-
purebhattaṃ  pacchābhattaṃ  purimayāme  3-  majjhimayāme  3-  pacchimayāme 3-
kāḷe   juṇhe   vasse   hemante  gimhe  purime  vayokhandhe  majjhime
vayokhandhe pacchime vayokhandheti upasantā ca te sadā.
     [345]   Tiṇṇā   loke   visattikanti   visattikā  vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena    visattikā    .pe.    visaṭā   vitthatāti   visattikā  .
Loketi  apāyaloke  .pe.  āyatanaloke  .  tiṇṇā  4-  loketi yā
sā   loke   visattikā   loke   taṃ   visattikaṃ  5-  tiṇṇā  uttiṇṇā
nittiṇṇā    atikkantā    samatikkantā    vītivattāti    tiṇṇā   loke
visattikaṃ. Tenāha bhagavā
         etadaññāya ye satā        diṭṭhadhammābhinibbutā
         upasantā ca te sadā          tiṇṇā loke visattikanti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
               Hemakamāṇavakapañhāniddeso aṭṭhamo.
                     -------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. phassi. evamuparipi. 3 Ma. -maṃ.
@4-5 Ma. tiṇṇā loke visattikanti loke vesā visattikā loke vetaṃ visattikaṃ.
@evamuparipi.



             The Pali Tipitaka in Roman Character Volume 30 page 161-168. https://84000.org/tipitaka/read/roman_read.php?B=30&A=3347              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=3347              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=324&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=324              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=837              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=837              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]