ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page197.

Bhadrāvudhamāṇavakapañhāniddeso [413] Okañjahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho) nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ kappañjahaṃ abhiyāce sumedhaṃ sutvāna nāgassa apanamissanti ito. [414] Okañjahaṃ taṇhacchidaṃ anejanti okañjahanti rūpadhātuyā yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃanuppādadhammā tasmā buddho okañjaho . vedanādhātuyā saññādhātuyā saṅkhāradhātuyā viññāṇadhātuyā yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃanuppādadhammā tasmā buddho okañjaho . taṇhacchidanti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā sā taṇhā buddhassa bhagavato chinnā ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā tasmā buddho taṇhacchido . anejanti ejā vuccati taṇhā yo rāgo

--------------------------------------------------------------------------------------------- page198.

Sārāgo .pe. abhijjhā lobho akusalamūlaṃ . sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃanuppādadhammā tasmā buddho anejo . ejāya pahīnattā anejo . bhagavā lābhepi na iñjati alābhepi na iñjati yasepi na iñjati ayasepi na iñjati pasaṃsāyapi na iñjati nindāyapi na iñjati sukhepi na iñjati dukkhepi na iñjati na calati na vedhati na pavedhati na sampavedhati 1- tasmā buddho anejoti okañjahaṃ taṇhacchidaṃ anejaṃ . iccāyasmā bhadrāvudhoti iccāti padasandhi .pe. padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . Bhadrāvudhoti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā bhadrāvudho. [415] Nandiñjahaṃ oghatiṇṇaṃ vimuttanti nandi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Sā nandi taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃanuppādadhammā tasmā buddho nandiñjaho . oghatiṇṇanti bhagavā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto so vuṭṭhavāso ciṇṇacaraṇo .pe. jātijarāmaraṇasaṃsāro natthi @Footnote: 1 Ma. sampavedhatīti.

--------------------------------------------------------------------------------------------- page199.

Tassa punabbhavoti nandiñjahaṃ oghatiṇṇaṃ . vimuttanti bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ kodhā upanāhā .pe. sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ. [416] Kappañjahaṃ abhiyāce sumedhanti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. Ayaṃ diṭṭhikappo . buddhassa bhagavato taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā buddho kappañjaho . abhiyāceti yācāmi abhiyācāmi ajjhesāmi sādiyāmi patthayāmi pihemi abhijappāmi . Sumedhanti medhā vuccati paññā yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi . bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato tasmā buddho sumedhoti kappañjahaṃ abhiyāce sumedhaṃ. [417] Sutvāna nāgassa apanamissanti itoti nāgassāti nāgo . bhagavā āguṃ na karotīti nāgo . na gacchatīti nāgo. Na āgacchatīti nāgo .pe. evaṃ bhagavā na āgacchatīti nāgo . Sutvāna nāgassa apanamissanti itoti tuyhaṃ vacanaṃ byapathaṃ desanaṃ

--------------------------------------------------------------------------------------------- page200.

Anusandhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā ito apanamissanti vajissanti disāvidisaṃ gamissantīti sutvāna nāgassa apanamissanti ito. Tenāha so brāhmaṇo okañjahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho) nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ kappañjahaṃ abhiyāce sumedhaṃ sutvāna nāgassa apanamissanti itoti. [418] Nānājanā janapadehi saṅgatā tava vīra vākyaṃ abhikaṅkhamānā tesaṃ tuvaṃ sādhu viyākarohi tathā hi te vidito esa dhammo. [419] Nānājanā janapadehi saṅgatāti nānājanāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca . janapadehi saṅgatāti aṅgā ca magadhā ca [1]- Kāsiyā ca kosalā ca vajjiyā ca mallā ca cetiyamhā ca sāgaramhā 2- ca [3]- pañcālā ca [4]- avantiyā ca yonā ca kambojā ca . saṅgatāti saṅgatā samāgatā samohitā sannipatitāti nānājanā janapadehi saṅgatā. [420] Tava vīra vākyaṃ abhikaṅkhamānāti vīrāti vīro . Bhagavā viriyavāti vīro . pahūti vīro . visavīti vīro . @Footnote: 1 kaliṅgā ca. 2 Ma. vaṃsā. 3 Ma. kurumhā ca. 4 Ma. macchā ca surasenā ca @assakā ca.

--------------------------------------------------------------------------------------------- page201.

Alamattoti vīro .pe. Vigatalomahaṃsoti vīro. Virato idha sabbapāpakehi nirayadukkhamaticca viriyavāso so viriyavā padhānavā vīro tādi pavuccate tathattāti. Tava vīra vākyaṃ abhikaṅkhamānāti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ . abhikaṅkhamānāti kaṅkhamānā abhikaṅkhamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti tava vīra vākyaṃ abhikaṅkhamānā. [421] Tesaṃ tuvaṃ sādhu viyākarohīti tesanti tesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ . tuvanti bhagavantaṃ bhaṇati . sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti sādhu viyākarohi. [422] Tathāhi te vidito esa dhammoti tathāhi te vidito ñāto tulito tīrito vibhāvito vibhūto esa dhammoti tathāhi te vidito esa dhammo. Tenāha so brāhmaṇo nānājanā janapadehi saṅgatā tava vīra vākyaṃ abhikaṅkhamānā tesaṃ tuvaṃ sādhu viyākarohi

--------------------------------------------------------------------------------------------- page202.

Tathāhi te vidito esa dhammoti. [423] Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā) uddhaṃ adho tiriyaṃ vāpi majjhe yaṃ yaṃ hi lokasmiṃ upādiyanti teneva māro anveti jantuṃ. [424] Ādānataṇhaṃ vinayetha sabbanti ādānataṇhā vuccati rūpataṇhā . kiṃkāraṇā ādānataṇhā vuccati rūpataṇhā . Tāya rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti taṃkāraṇā ādānataṇhā 1- vuccati rūpataṇhā . ādānataṇhaṃ vinayetha sabbanti sabbaṃ ādānataṇhaṃ vinayetha vineyya 2- pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyyāti ādānataṇhaṃ vinayetha sabbaṃ . bhadrāvudhāti bhagavāti bhadrāvudhāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti bhadrāvudhāti bhagavā. [425] Uddhaṃ adho tiriyaṃ 3- vāpi majjheti uddhanti vuccati 4- anāgataṃ . adhoti atītaṃ . tiriyaṃ vāpi majjheti paccuppannaṃ . Uddhanti kusalā dhammā . adhoti akusalā dhammā . tiriyaṃ vāpi majjheti abyākatā dhammā . uddhanti devaloko . adhoti @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vinayeyya paṭivineyya. 3 Ma. tiriyañcāpi. @evamuparipi. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page203.

Apāyaloko . tiriyaṃ vāpi majjheti manussaloko . uddhanti sukhā vedanā . adhoti dukkhā vedanā . tiriyaṃ vāpi majjheti adukkhamasukhā vedanā . uddhanti arūpadhātu . adhoti kāmadhātu . Tiriyaṃ vāpi majjheti rūpadhātu . uddhanti uddhaṃ pādatalā . Adhoti adho kesamatthakā . tiriyaṃ vāpi majjheti vemajjheti uddhaṃ adho tiriyaṃ vāpi majjhe. [426] Yaṃ yaṃ hi lokasmiṃ upādiyantīti yaṃ yaṃ hi rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti . lokasminti apāyaloke .pe. Āyatanaloketi yaṃ yaṃ hi lokasmiṃ upādiyanti. [427] Teneva māro anveti jantunti teneva kammābhisaṅkhāravasena paṭisandhiko khandhamāro dhātumāro āyatanamāro gatimāro upapattimāro paṭisandhimāro bhavamāro saṃsāramāro vaṭṭamāro anveti anugacchati anvāyiko hoti . jantunti sattaṃ naraṃ mānavaṃ 1- posaṃ puggalaṃ jīvaṃ jātuṃ 2- jantuṃ indaguṃ manujanti teneva māro anveti jantuṃ . Tenāha bhagavā ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā) uddhaṃ adho tiriyaṃ vāpi majjhe yaṃ yaṃ hi lokasmiṃ upādiyanti teneva māro anveti jantunti. @Footnote: 1 Ma. māṇavaṃ. 2 Ma. jāguṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page204.

[428] Tasmā pajānaṃ na upādiyetha bhikkhu sato kiñcanaṃ sabbaloke ādānasatte iti pekkhamāno pajaṃ imaṃ maccudheyye visattaṃ. [429] Tasmā pajānaṃ na upādiyethāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno ādānataṇhāyāti tasmā . pajānanti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto sabbe saṅkhārā aniccāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto . na upādiyethāti rūpaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyya vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyyāti tasmā pajānaṃ na upādiyetha. [430] Bhikkhu sato kiñcanaṃ sabbaloketi bhikkhūti kalyāṇaputhujjano vā bhikkhu sekkho vā bhikkhūti 1- bhikkhu. Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. so vuccati satoti bhikkhu sato . kiñcananti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. @Footnote: 1 Ma. sekkho vā bhikkhu.

--------------------------------------------------------------------------------------------- page205.

Sabbaloketi sabbaapāyaloke sabbadevaloke sabbamanussaloke sabbakhandhaloke sabbaāyatanaloke sabbadhātuloketi bhikkhu sato kiñcanaṃ sabbaloke. [431] Ādānasatte iti pekkhamānoti ādānasattā vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti . Itīti padasandhi .pe. padānupubbakametaṃ itīti . pekkhamānoti dakkhamāno dissamāno passamāno olokayamāno nijjhāyamāno upaparikkhamānoti ādānasatte iti pekkhamāno. [432] Pajaṃ imaṃ maccudheyye visattanti pajanti sattādhivacanaṃ . Maccudheyyeti maccudheyyā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . pajā maccudheyye māradheyye maraṇadheyye visattā āsattā laggā laggitā palibuddhā . yathā bhittikhile vā nāgadante vā bhaṇḍaṃ [1]- visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ evameva pajā maccudheyye māradheyye maraṇadheyye [2]- visattā āsattā laggā laggitā palibuddhāti pajaṃ imaṃ maccudheyye visattaṃ. Tenāha bhagavā tasmā pajānaṃ na upādiyetha @Footnote: 1 Ma. sattaṃ. 2 Ma. sattā.

--------------------------------------------------------------------------------------------- page206.

Bhikkhu sato kiñcanaṃ sabbaloke ādānasatte iti pekkhamāno pajaṃ imaṃ maccudheyye visattanti. Saha gāthāpariyosānā .pe. satthā me bhante bhagavā sāvakohamasmīti. Bhadrāvudhamāṇavakapañhāniddeso dvādasamo. ------------------


             The Pali Tipitaka in Roman Character Volume 30 page 197-206. https://84000.org/tipitaka/read/roman_read.php?B=30&A=4095&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=4095&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=413&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=413              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1138              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1138              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]