ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                  Udayamāṇavakapañhāniddeso
     [433] Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo)
                     katakiccaṃ anāsavaṃ
                     pāraguṃ sabbadhammānaṃ
                     atthī pañhena āgamaṃ
                     aññāvimokkhaṃ saṃbrūhi 1-
                     avijjāya pabhedanaṃ.
     [434]   Jhāyiṃ   virajamāsīnanti  jhāyinti  [2]-  bhagavā  paṭhamenapi
jhānena   jhāyī   dutiyenapi   jhānena   jhāyī   tatiyenapi  jhānena  jhāyī
catutthenapi    jhānena    jhāyī    savitakkasavicārenapi    jhānena   jhāyī
avitakkavicāramattenapi    jhānena    jhāyī    avitakkavicārenapi   jhānena
jhāyī    sappītikenapi    jhānena   jhāyī   nippītikenapi   jhānena   jhāyī
sātasahagatenapi    jhānena   jhāyī   upekkhāsahagatenapi   jhānena   jhāyī
suññatenapi   jhānena   jhāyī   animittenapi  jhānena  jhāyī  appaṇihitenapi
jhānena   jhāyī  lokiyenapi  jhānena  jhāyī  lokuttarenapi  jhānena  jhāyī
jhānarato ekattamanuyutto sadatthagarukoti jhāyiṃ.
     {434.1}  Virajanti  rāgo rajo doso rajo moho rajo kodho rajo
upanāho  rajo  .pe.  sabbākusalābhisaṅkhārā  rajā . Te rajā buddhassa
bhagavato   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā   āyatiṃ
anuppādadhammā
@Footnote: 1 Ma. pabrūhi. evamuparipi. 2 Ma. jhāyī.
Tasmā buddho arajo virajo rajāpagato rajavippahīno rajavippamutto [1]-.
                Rāgo rajo na ca pana reṇu vuccati
                rāgassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitva 2- cakkhumā
                tasmā jino vigatarajoti vuccati
                doso rajo na ca pana reṇu vuccati
                dosassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitva cakkhumā
                tasmā jino vigatarajoti vuccati
                moho rajo na ca pana reṇu vuccati
                mohassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitva cakkhumā
                tasmā jino vigatarajoti vuccatīti.
Virajaṃ. Āsīnanti nisinno bhagavā pāsāṇake cetiyeti āsīno.
         Nagassa passe āsinaṃ 3-      muniṃ dukkhassa pāraguṃ
         sāvakā payirupāsanti          tevijjā maccuhāyinoti.
Evampi   bhagavā  āsīno  .  athavā  bhagavā  sabbossukkapaṭippassaddhattā
āsīno     vuṭṭhavāso     ciṇṇacaraṇo    .pe.    jātijarāmaraṇasaṃsāro
natthi    tassa    punabbhavoti    evampi    bhagavā    āsīnoti    jhāyiṃ
@Footnote: 1 Ma. sabbarajavītivatto. 2 Ma. vippajahitvā. evamuparipi. 3 Ma. āsīnaṃ.
Virajamāsīnaṃ    .    iccāyasmā   udayoti   iccāti   padasandhi   .pe.
Padānupubbakametaṃ     iccāti    .    āyasmāti    piyavacanaṃ    garuvacanaṃ
sagāravasappatissādhivacanametaṃ     āyasmāti     .     udayoti     tassa
brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā udayo.
     [435]    Katakiccaṃ    anāsavanti    buddhassa    bhagavato    kiccaṃ
karaṇīyākaraṇīyaṃ     pahīnaṃ     ucchinnamūlaṃ     tālāvatthukataṃ    anabhāvaṅgataṃ
āyatiṃ anuppādadhammaṃ tasmā buddho katakicco.
         Yassa paripatā 1- natthi        chinnasotassa bhikkhuno
         kiccākiccaṃ pahīnassa 2-       pariḷāho na vijjatīti.
Katakiccaṃ   anāsavanti  āsavāti  cattāro  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo   avijjāsavo   .   te   āsavā  buddhassa  bhagavato  pahīnā
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
tasmā buddho anāsavoti katakiccaṃ anāsavaṃ.
     [436]  Pāraguṃ  sabbadhammānanti  bhagavā  sabbadhammānaṃ  abhiññāpāragū
pariññāpāragū      pahānapāragū      bhāvanāpāragū      sacchikiriyāpāragū
samāpattipāragū       abhiññāpāragū      sabbadhammānaṃ      pariññāpāragū
sabbadukkhānaṃ     pahānapāragū    sabbakilesānaṃ    bhāvanāpāragū    catunnaṃ
maggānaṃ        sacchikiriyāpāragū        nirodhassa       samāpattipāragū
sabbasamāpattīnaṃ   .   so   vasippatto   pāramippatto   ariyasmiṃ  sīlasmiṃ
@Footnote: 1 Ma. visatā. Ma. kiccākiccappahīnassa.
Vasippatto   pāramippatto   ariyasmiṃ  samādhismiṃ  vasippatto  pāramippatto
ariyāya   paññāya   vasippatto   pāramippatto   ariyāya  vimuttiyā  so
pāragato   pārappatto   antagato   antappatto  koṭigato  koṭippatto
pariyantagato    pariyantappatto   vosānagato   vosānappatto   tāṇagato
tāṇappatto    leṇagato    leṇappatto   caraṇagato   caraṇappatto   1-
abhayagato   abhayappatto  accutagato  accutappatto  amatagato  amatappatto
nibbānagato    nibbānappatto    so   vuṭṭhavāso   ciṇṇacaraṇo   .pe.
Jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti pāraguṃ sabbadhammānaṃ.
     [437]   Atthī   pañhena   āgamanti  pañhatthikamhā  2-  āgatā
pañhāpucchakamhā   āgatā   pañhaṃ  sotukāmā  āgatamhāti  2-  evampi
atthī   pañhena   āgamaṃ   .   athavā  pañhatthikānaṃ  pañhāpucchakānaṃ  3-
pañhaṃ   sotukāmānaṃ   āgamaṃ   4-  abhikkamanaṃ  upasaṅkamanaṃ  [5]-  atthīti
evampi   atthī   pañhena   āgamaṃ   .  athavā  pañhāgamo  tuyhaṃ  atthi
tvampi  pahu  visavī  alamatto  mayā  saddhiṃ  pucchituṃ  6-  kathetuṃ  vijsejatuṃ
sandassetuṃ bhaṇitunti 7- evampi atthī pañhena āgamaṃ.
     [438]     Aññāvimokkhaṃ    saṃbrūhīti    aññāvimokkho    vuccati
arahattavimokkho    .    arahattavimokkhaṃ   saṃbrūhi   ācikkhāhi   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
aññāvimokkhaṃ saṃbrūhi.
@Footnote: 1 Ma. saraṇagato saraṇappatto. 2 Ma. pañhena atthiko āgatomhi pañhaṃ pucchitukāmo
@āgatomhi pañhaṃ sotukāmo āgatomhīti. evamuparipi. 3 Ma. pañhaṃ
@pucchitukāmānaṃ. 4 Ma. āgamanaṃ. 5 Ma. payirupāsanaṃ. 6 Ma. mayā pucchituṃ.
@evamuparipi. 7 Ma. vahassetaṃ bhāranti. evamuparipi.
     [439]   Avijjāya  pabhedananti  avijjāya  bhedanaṃ  pabhedanaṃ  pahānaṃ
vūpasamo    paṭinissaggo    paṭippassaddhi    amataṃ   nibbānanti   avijjāya
pabhedanaṃ. Tenāha so brāhmaṇo
                     jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo)
                     katakiccaṃ anāsavaṃ
                     pāraguṃ sabbadhammānaṃ
                     atthī pañhena āgamaṃ
                     aññāvimokkhaṃ saṃbrūhi
                     avijjāya pabhedananti.
     [440] Pahānaṃ kāmachandānaṃ (udayāti bhagavā)
                     domanassāna cūbhayaṃ
                     thīnassa 1- ca panūdanaṃ
                     kukkuccānaṃ nivāraṇaṃ.
     [441]  Pahānaṃ  kāmachandānanti  chandāti  yo  kāmesu kāmacchando
kāmarāgo     kāmanandi     kāmataṇhā     kāmasineho    kāmapipāsā
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ   kāmacchandanīvaraṇaṃ   .  pahānaṃ  kāmachandānanti  kāmacchandānaṃ
pahānaṃ   vūpasamo   paṭinissaggo   paṭippassaddhi   amataṃ  nibbānanti  pahānaṃ
kāmachandānaṃ   .   udayāti   bhagavāti   udayāti   bhagavā   taṃ  brāhmaṇaṃ
nāmena       ālapati       .       bhagavāti      gāravādhivacanametaṃ
@Footnote: 1 Ma. thinassa. evamuparipi.
.pe. Sacchikā paññatti yadidaṃ bhagavāti udayāti bhagavā.
     [442]    Domanassāna    cūbhayanti    domanassāti   yaṃ   cetasikaṃ
asātaṃ    cetasikaṃ    dukkhaṃ    cetosamphassajaṃ   asātaṃ   dukkhaṃ   vedayitaṃ
cetosamphassajā   asātā   dukkhā   vedanā   .  domanassāna  cūbhayanti
kāmacchandassa    ca    domanassassa    ca    ubhinnaṃ    pahānaṃ   vūpasamo
paṭinissaggo paṭippassaddhi amataṃ nibbānanti domanassāna cūbhayaṃ.
     [443]   Thīnassa   ca   panūdananti  [1]-  yā  cittassa  akallatā
akammaññatā  olīyanā  sallīyanā  līnaṃ  2-  līyanā  līyitattaṃ  thīnaṃ  thīyanā
thīyitattaṃ    .   thīnassa   ca   panūdananti   thīnassa   ca   panūdanaṃ   pahānaṃ
vūpasamo    paṭinissaggo    paṭippassaddhi    amataṃ    nibbānanti    thīnassa
ca panūdanaṃ.
     [444]   Kukkuccānaṃ   nivāraṇanti   kukkuccānanti   hatthakukkuccampi
kukkuccaṃ    pādakukkuccampi   kukkuccaṃ   hatthapādakukkuccampi   kukkuccaṃ
akappiye      kappiyasaññitā     kappiye     akappiyasaññitā     vajje
avajjasaññitā     avajje     vajjasaññitā    yaṃ    evarūpaṃ    kukkuccaṃ
kukkuccāyanā    kukkuccāyitattaṃ    cetaso    vippaṭisāro   manovilekho
idaṃ   vuccati   kukkuccaṃ   .   apica  dvīhi  kāraṇehi  uppajjati  kukkuccaṃ
cetaso   vippaṭisāro   manovilekho  katattā  ca  akatattā  ca  .  kathaṃ
katattā   ca   akatattā   ca   uppajjati  kukkuccaṃ  cetaso  vippaṭisāro
manovilekho   .   kataṃ   me   kāyaduccaritaṃ   akataṃ   me  kāyasucaritanti
@Footnote: 1 Ma. thinanti. 2 Ma. līnā.
Uppajjati   kukkuccaṃ   cetaso   vippaṭisāro   manovilekho  .  kataṃ  me
vacīduccaritaṃ   akataṃ   me   vacīsucaritanti   kataṃ   me   manoduccaritaṃ  akataṃ
me   manosucaritanti  kato  me  pāṇātipāto  akatā  me  pāṇātipātā
veramaṇīti    kataṃ    me    adinnādānaṃ    akatā   me   adinnādānā
veramaṇīti   kato   me   kāmesu   micchācāro   akatā   me  kāmesu
micchācārā   veramaṇīti   kato  me  musāvādo  akatā  me  musāvādā
veramaṇīti   katā   me   pisuṇā   vācā  akatā  me  pisuṇāya  vācāya
veramaṇīti   katā   me   pharusā   vācā  akatā  me  pharusāya  vācāya
veramaṇīti    kato    me   samphappalāpo   akatā   me   samphappalāpā
veramaṇīti    katā    me   abhijjhā   akatā   me   anabhijjhāti   kato
me   byāpādo   akato   me   abyāpādoti   katā  me  micchādiṭṭhi
akatā   me   sammādiṭṭhīti   uppajjati   kukkuccaṃ   cetaso  vippaṭisāro
manovilekho   .   evaṃ   katattā  ca  akatattā  ca  uppajjati  kukkuccaṃ
cetaso vippaṭisāro manovilekho.
     {444.1}     Athavā     sīlesumhi    aparipūrikārīti    uppajjati
kukkuccaṃ    cetaso    vippaṭisāro    manovilekho    .   indriyesumhi
aguttadvāroti      bhojane     amattaññumhīti     jāgariyamananuyuttomhīti
na    satisampajaññena    samannāgatomhīti    abhāvitā    me   cattāro
satipaṭiṭhānāti    abhāvitā   me   cattāro   sammappadhānāti   abhāvitā
me    cattāro    iddhipādāti    abhāvitāni    me   pañcindriyānīti
abhāvitāni      me      pañca      balānīti      abhāvitā      me
Satta    bojjhaṅgāti    abhāvito   me   ariyo   aṭṭhaṅgiko   maggoti
dukkhaṃ    me    apariññātanti    samudayo    me    appahīnoti   maggo
me    abhāvitoti    nirodho   me   asacchikatoti   uppajjati   kukkuccaṃ
cetaso    vippaṭisāro    manovilekho    .    kukkuccānaṃ   nivāraṇanti
kukkuccānaṃ     āvaraṇaṃ    nivāraṇaṃ    pahānaṃ    vūpasamo    paṭinissaggo
paṭippassaddhi     amataṃ     nibbānanti     kukkuccānaṃ     nivāraṇaṃ   .
Tenāha bhagavā
                pahānaṃ kāmachandānaṃ (udayāti bhagavā)
                domanassāna cūbhayaṃ
                thīnassa ca panūdanaṃ
                kukkuccānaṃ nivāraṇanti.
     [445] Upekkhāsatisaṃsuddhaṃ              dhammatakkapurejavaṃ
              aññāvimokkhaṃ saṃbrūmi         avijjāya pabhedanaṃ.
     [446]    Upekkhāsatisaṃsuddhanti   upekkhāti   yā   catutthajjhāne
upekkhā   upekkhanā   ajjhupekkhanā   cittasamatho   cittappasādatā  1-
majjhattatā   cittassa   .   satīti   yā  catutthajjhāne  upekkhaṃ  ārabbha
sati   anussati   .pe.   sammāsatīti   2-   upekkhāsati   .  saṃsuddhanti
catutthajjhāne  upekkhā  ca  sati  ca  suddhā  honti [3]- saṃsuddhā [4]-
pariyodātā    anaṅgaṇā    vigatupakkilesā   mudubhūtā   kammaniyā   ṭhitā
āneñjappattāti upekkhāsatisaṃsuddhaṃ.
     [447]  Dhammatakkapurejavanti  dhammatakko  vuccati  sammāsaṅkappo .
@Footnote: 1 Ma. cittasamatā ittappassaddhatā. 2 Ma. itisaddo natthi. 3 Ma. visuddhā.
@4 Ma. parisuddhā.
So   ādito  hoti  purato  hoti  pubbaṅgamo  hoti  aññāvimokkhassāti
evampi     dhammatakkapurejavaṃ     .     athavā    dhammatakko    vuccati
sammādiṭṭhi   .   sā   ādito   hoti  purato  hoti  pubbaṅgamā  hoti
aññāvimokkhassāti      evampi     dhammatakkapurejavaṃ     .     athavā
dhammatakko   vuccati   catunnaṃ   maggānaṃ   pubbabhāge   vipassanā  .  sā
ādito   hoti   purato   hoti   pubbaṅgamā   hoti  aññāvimokkhassāti
evampi dhammatakkapurejavaṃ.
     [448]     Aññāvimokkhaṃ    saṃbrūmīti    aññāvimokkho    vuccati
arahattavimokkho    .    arahattavimokkhaṃ   saṃbrūmi   ācikkhāmi   desemi
paññapemi    paṭṭhapemi    vivarāmi    vibhajāmi    uttānīkaromīti   [1]-
aññāvimokkhaṃ saṃbrūmi.
     [449]  Avijjāya  pabhedananti  avijjāyāti  dukkhe  añāṇaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ   .   avijjāya   pabhedananti  avijjāya
bhedanaṃ   pabhedanaṃ   pahānaṃ   vūpasamo   paṭinissaggo   paṭippassaddhi   amataṃ
nibbānanti avijjāya pabhedanaṃ. Tenāha bhagavā
              upekkhāsatisaṃsuddhaṃ              dhammatakkapurejavaṃ
              aññāvimokkhaṃ saṃbrūmi         avijjāya pabhedananti.
     [450] Kiṃsusaññojano loko           kiṃsu tassa vicāraṇaṃ
              kissassa vippahānena           nibbānaṃ iti vuccati.
     [451]   Kiṃsusaññojano   lokoti           kiṃ   lokassa  saṃyojanaṃ
@Footnote: 1 Ma. uttānīkaromi pakāsemīti.
Lagganaṃ   bandhanaṃ   upakkileso   kena  loko  yutto  payutto  āyutto
samāyutto laggo laggito palibuddhoti kiṃsusaññojano loko.
     [452]   Kiṃsu   tassa   vicāraṇanti   kiṃ   tassa   cāraṇaṃ  vicāraṇaṃ
paṭivicāraṇaṃ    kena   loko   carati   vicarati   paṭivicaratīti   kiṃsu   tassa
vicāraṇaṃ.
     [453]   Kissassa   vippahānena   nibbānaṃ  iti  vuccatīti  kissassa
vippahānena   vūpasamena   paṭinissaggena   paṭippassaddhiyā   nibbānaṃ   iti
vuccati   pavuccati   kathiyati   bhaṇiyati   dīpiyati   vohariyatīti   1-  kissassa
vippahānena nibbānaṃ iti vuccati. Tenāha so brāhmaṇo
               kiṃsusaññojano loko          kiṃsu tassa vicāraṇaṃ
               kissassa vippahānena          nibbānaṃ iti vuccatīti.
     [454] Nandisaññojano loko        vitakkassa vicāraṇā
               taṇhāya vippahānena         nibbānaṃ iti vuccati.
     [455]   Nandisaññojano   lokoti       nandi  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho  akusalamūlaṃ  .  yā  nandi
lokassa    saññojanaṃ   lagganaṃ   bandhanaṃ   upakkileso   imāya   nandiyā
loko  yutto  payutto  āyutto  samāyutto  laggo  laggito palibuddhoti
nandisaññojano loko.
     [456]    Vitakkassa    vicāraṇāti    vitakkāti    nava   vitakkā
kāmavitakko       byāpādavitakko      vihiṃsāvitakko      ñātivitakko
@Footnote: 1 Ma. kathīyati bhaṇīyati dīpiyati voharīyatīti. evamuparipi.
Janapadavitakko      amaravitakko      parānuddayatāpaṭisaṃyutto     vitakko
lābhasakkārasilokapaṭisaṃyutto    vitakko    anavaññattipaṭisaṃyutto    vitakko
ime    vuccanti    nava   vitakkā   .   ime   nava   vitakkā   assa
lokassa   cāraṇā   vicāraṇā  paṭivicāraṇā  imehi  navahi  vitakkehi  so
loko carati vicarati paṭivicaratīti vitakkassa vicāraṇā.
     [457]   Taṇhāya  vippahānena  nibbānaṃ  iti  vuccatīti  taṇhāyāti
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā    .    taṇhāya    vippahānena    nibbānaṃ   iti   vuccatīti
taṇhāya     vippahānena    vūpasamena    paṭinissaggena    paṭippassaddhiyā
nibbānaṃ   iti   vuccati   pavuccati   kathiyati   bhaṇiyati   dīpiyati  vohariyatīti
taṇhāya     vippahānena    nibbānaṃ    iti    vuccati    .    tenāha
bhagavā
               nandisaññojano loko        vitakkassa vicāraṇā
               taṇhāya vippahānena         nibbānaṃ iti vuccatīti.
     [458] Kathaṃsatassa carato                  viññāṇaṃ uparujjhati
              bhagavantaṃ puṭṭhumāgamhā        taṃ suṇoma vaco tava.
     [459]    Kathaṃsatassa   caratoti   kathaṃsatassa   sampajānassa   carato
vicarato   iriyato   vattayato   pālayato  yapayato  yāpayatoti  kathaṃsatassa
carato
     [460]    Viññāṇaṃ    uparujjhatīti   viññāṇaṃ   nirujjhati   vūpasammati
Atthaṃ gacchati paṭippassambhatīti viññāṇaṃ uparujjhati.
     [461]   Bhagavantaṃ   puṭṭhumāgamhāti   buddhaṃ  bhagavantaṃ  puṭṭhuṃ  pucchituṃ
yācituṃ    ajjhesituṃ    pasādetuṃ    āgamhā   āgatamhā   upāgatamhā
sampattamhā tayā saddhiṃ samāgatamhāti bhagavantaṃ puṭṭhumāgamhā.
     [462]   Taṃ   suṇoma   vaco   tavāti  tanti  tuyhaṃ  vacanaṃ  byapathaṃ
desanaṃ    anusandhiṃ    suṇoma    uggaṇhāma    upadhārema   upalakkhemāti
taṃ suṇoma vaco tava. Tenāha so brāhmaṇo
              kathaṃsatassa carato                  viññāṇaṃ uparujjhati
              bhagavantaṃ puṭṭhumāgamhā        taṃ suṇoma vaco tavāti.
     [463] Ajjhattañca bahiddhā ca        vedanaṃ nābhinandato
              evaṃsatassa carato                  viññāṇaṃ uparujjhati.
     [464]   Ajjhattañca   bahiddhā  ca  vedanaṃ  nābhinandatoti  ajjhattaṃ
vedanāsu    vedanānupassī    viharanto   vedanaṃ   nābhinandati   nābhivadati
na   ajjhosāya   1-   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ  gāhaṃ
parāmāsaṃ   abhinivesaṃ   pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti .
Bahiddhā    vedanāsu    vedanānupassī    viharanto   vedanaṃ   nābhinandati
nābhivadati    na   ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ
gāhaṃ  parāmāsaṃ  abhinivesaṃ  pajahati  vinodeti byantīkaroti anabhāvaṅgameti.
Ajjhattabahiddhā   vedanāsu   vedanānupassī   viharanto  vedanaṃ  nābhinandati
nābhivadati    na   ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ
@Footnote: 1 Ma. ajjhoseti. evamuparipi.
Gāhaṃ     parāmāsaṃ     abhinivesaṃ    pajahati    vinodeti    byantīkaroti
anabhāvaṅgameti    .    ajjhattaṃ   samudayadhammānupassī   vedanāsu   [1]-
viharanto    ajjhattaṃ    vayadhammānupassī   vedanāsu   viharanto   ajjhattaṃ
samudayavayadhammānupassī   vedanāsu   viharanto   bahiddhā   samudayadhammānupassī
vedanāsu    viharanto   bahiddhā   vayadhammānupassī   vedanāsu   viharanto
bahiddhā    samudayavayadhammānupassī    vedanāsu   viharanto   ajjhattabahiddhā
samudayadhammānupassī       vedanāsu       viharanto       ajjhattabahiddhā
vayadhammānupassī    vedanāsu    viharanto    ajjhattabahiddhā    samudayavaya-
dhammānupassī   vedanāsu   viharanto   vedanaṃ   nābhinandati  nābhivadati  na
ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ  parāmāsaṃ
abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti.
     {464.1}   Imehi   dvādasahākārehi   vedanāsu   vedanānupassī
viharanto    vedanaṃ    nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati
abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   .pe.   anabhāvaṅgameti   .   athavā
vedanaṃ    aniccato    passanto    vedanaṃ   nābhinandati   nābhivadati   na
ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ  parāmāsaṃ
abhinivesaṃ   pajahati   vinodeti   byantīkaroti   anabhāvaṅgameti  .  vedanaṃ
dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato .pe. Anissaraṇato
passanto    vedanaṃ    nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati
abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ   parāmāsaṃ   abhinivesaṃ   pajahati
@Footnote: 1 Ma. vedanānupassī. evamīdisesu padesu.
Vinodeti   byantīkaroti  anabhāvaṅgameti  .  imehi  dvācattāḷīsāya  1-
ākārehi    vedanāsu   vedanānupassī   viharanto   vedanaṃ   nābhinandati
nābhivadati   na   ajjhosāya  tiṭṭhati  abhinandanaṃ  abhivadanaṃ  ajjhosānaṃ  gāhaṃ
parāmāsaṃ   abhinivesaṃ   pajahati   vinodeti   byantīkaroti  anabhāvaṅgametīti
ajjhattañca bahiddhā ca vedanaṃ nābhinandato.
     [465]  Evaṃsatassa  caratoti  evaṃsatassa sampajānassa carato vicarato
iriyato vattayato pālayato yapayato yāpayatoti evaṃsatassa carato.
     [466]    Viññāṇaṃ    uparujjhatīti   puññābhisaṅkhārasahagataṃ   viññāṇaṃ
apuññābhisaṅkhārasahagataṃ     viññāṇaṃ    āneñjābhisaṅkhārasahagataṃ    viññāṇaṃ
nirujjhati     vūpasammati     atthaṃ    gacchati    paṭippassambhatīti    viññāṇaṃ
uparujjhati. Tenāha bhagavā
         ajjhattañca bahiddhā ca        vedanaṃ nābhinandato
         evaṃsatassa carato                  viññāṇaṃ uparujjhatīti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti.
               Udayamāṇavakapañhāniddeso terasamo.
                     ------------
@Footnote: 1 Ma. cattāḷīsāya.



             The Pali Tipitaka in Roman Character Volume 30 page 207-220. https://84000.org/tipitaka/read/roman_read.php?B=30&A=4287              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=4287              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=433&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=433              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1170              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1170              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]