ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page221.

Posālamāṇavakapañhāniddeso [467] Yo atītaṃ ādisati (iccāyasmā posālo) anejo chinnasaṃsayo pāragū 1- sabbadhammānaṃ atthī pañhena āgamaṃ. [468] Yo atītaṃ ādisatīti yoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ . atītaṃ ādisatīti bhagavā attano ca paresañca atītampi ādisati anāgatampi ādisati paccuppannampi ādisati. {468.1} Kathaṃ bhagavā attano atītaṃ ādisati . bhagavā attano atītaṃ ekampi jātiṃ ādisati dvepi jātiyo ādisati tissopi jātiyo ādisati catassopi jātiyo ādisati pañcapi jātiyo ādisati dasapi jātiyo ādisati vīsampi jātiyo ādisati tiṃsampi jātiyo ādisati cattāḷīsampi jātiyo ādisati paññāsampi jātiyo ādisati jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe ādisati amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ @Footnote: 1 Ma. pāraguṃ.

--------------------------------------------------------------------------------------------- page222.

Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati evaṃ bhagavā attano atītaṃ ādisati. {468.2} Kathaṃ bhagavā paresaṃ atītaṃ ādisati. Bhagavā paresaṃ atītaṃ ekampi jātiṃ ādisati dvepi jātiyo ādisati .pe. anekepi saṃvaṭṭavivaṭṭakappe ādisati amutrāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādi tatrāpāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati evaṃ bhagavā paresaṃ atītaṃ ādisati. {468.3} Bhagavā pañca jātakasatāni bhāsanto attano ca paresañca atītaṃ ādisati mahādhaniyasuttaṃ 1- bhāsanto attano ca paresañca atītaṃ ādisati mahāsudassanasuttaṃ bhāsanto attano ca paresañca atītaṃ ādisati mahāgovindasuttaṃ bhāsanto attano ca paresañca atītaṃ ādisati maghadevasuttaṃ bhāsanto attano ca paresañca atītaṃ ādisati. {468.4} Vuttañhetaṃ bhagavatā atītaṃ kho cunda addhānaṃ ārabbha tathāgatassa satānusāri ñāṇaṃ 2- hoti so yāvatakaṃ ākaṅkhati @Footnote: 1 Ma. mahāpadhāniyasuttantaṃ. evamīdisesu padesu. 2 Ma. satānusāriñāṇaṃ.

--------------------------------------------------------------------------------------------- page223.

Tāvatakaṃ anussarati anāgataṃ kho cunda .pe. paccuppannaṃ kho cunda addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati ayamantimā jāti natthidāni punabbhavoti . indriyaparopariyattañāṇaṃ tathāgatassa tathāgatabalaṃ sattānaṃ āsayānusayañāṇaṃ tathāgatassa tathāgatabalaṃ yamakapāṭihiriyañāṇaṃ 1- tathāgatassa tathāgatabalaṃ mahākaruṇāsamāpattiñāṇaṃ tathāgatassa tathāgatabalaṃ sabbaññutañāṇaṃ tathāgatassa tathāgatabalaṃ anāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ sabbattha asaṅgamappaṭihatamanāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ . Evaṃ bhagavā attano ca paresañca atītampi ādisati anāgatampi ādisati paccuppannampi ādisati ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāsetīti yo atītaṃ ādisati . iccāyasmā posāloti iccāti padasandhi . āyasmāti piyavacanaṃ . posāloti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā posālo. [469] Anejo chinnasaṃsayoti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā buddho anejo . Ejāya pahīnattā anejo . bhagavā lābhepi na iñjati alābhepi na iñjati yasepi na iñjati ayasepi na iñjati pasaṃsāyapi na @Footnote: 1 Ma. yamakapaṭihīre ñāṇaṃ.

--------------------------------------------------------------------------------------------- page224.

Iñjati nindāyapi na iñjati sukhepi na iñjati dukkhepi na iñjati na calati na vedhati na pavedhati na sampavedhatīti anejo. Chinnasaṃsayoti saṃsayo vuccati vicikicchā dukkhe kaṅkhā .pe. chambhitattaṃ cittassa manovilekho . so saṃsayo buddhassa bhagavato [1]- chinno ucchinno samucchinno vūpasanto [2]- paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho tasmā buddho chinnasaṃsayoti anejo chinnasaṃsayo. [470] Pāragū sabbadhammānanti bhagavā sabbadhammānaṃ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ .pe. jātijarāmaraṇasaṃsāro natthī tassa punabbhavoti pāragū sabbadhammānaṃ. [471] Atthī pañhena āgamanti pañhatthikamhā āgatā .pe. sandassetuṃ bhaṇitunti evampi atthī pañhena āgamaṃ . Tenāha so brāhmaṇo yo atītaṃ ādisati (iccāyasmā posālo) anejo chinnasaṃsayo pāragū sabbadhammānaṃ atthī pañhena āgamanti. [472] Vibhūtarūpasaññissa sabbakāyappahāyino ajjhattañca bahiddhā ca natthi kiñcīti passato @Footnote: 1 Ma. pahīno. 2 Ma. paṭinissaggo.

--------------------------------------------------------------------------------------------- page225.

Ñāṇaṃ sakkānupucchāmi kathaṃ neyyo tathāvidho. [473] Vibhūtarūpasaññissāti katamā rūpasaññā . rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārassa vā saññā sañjānanā sañjānitattaṃ ayaṃ rūpasaññā . Vibhūtarūpasaññissāti catasso arūpasamāpattiyo lābhissa 1- rūpasaññā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattāti vibhūtarūpasaññissa. [474] Sabbakāyappahāyinoti sabbo tassa sapaṭisandhiko 2- rūpakāyo pahīno tadaṅgasamatikkama vikkhambhanappahānena 3- pahīno tassa rūpakāyoti sabbakāyappahāyino. [475] Ajjhattañca bahiddhā ca natthi kiñcīti passatoti natthi kiñcīti ākiñcaññāyatanasamāpatti . kiṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti . [4]- viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti vibhāveti antaradhāpeti natthi kiñcīti passati . taṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpattīti ajjhattañca bahiddhā ca natthi kiñcīti passato. [476] Ñāṇaṃ sakkānupucchāmīti sakkāti sakko. Bhagavā sakyakulā pabbajitotipi sakko .pe. pahīnabhayabheravo vigatalomahaṃsotipi sakko . Ñāṇaṃ sakkānupucchāmīti tassa ñāṇaṃ pucchāmi @Footnote: 1 Ma. paṭiladdhassa. 2 Ma. paṭisandhiko. 3 Ma. tadaṅgasamatikkamā vikkhambhanapahānena. @4 Ma. yaṃ.

--------------------------------------------------------------------------------------------- page226.

[1]- Kīdisaṃ kiṃsaṇṭhitaṃ kiṃpakāraṃ kiṃpaṭibhāgaṃ [2]- icchitabbanti ñāṇaṃ sakkānupucchāmi. [477] Kathaṃ neyyo tathāvidhoti kathaṃ so netabbo vinetabbo abhinetabbo 3- paññāpetabbo abhinijjhāpetabbo 4- pekkhitabbo pasādetabbo kathamassa 5- uttariñāṇaṃ uppādetabbaṃ . tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so ākiñcaññāyatanasamāpattilābhīti kathaṃ neyyo tathāvidho . tenāha so brāhmaṇo vibhūtarūpasaññissa sabbakāyappahāyino ajjhattañca bahiddhā ca natthi kiñcīti passato ñāṇaṃ sakkānupucchāmi kathaṃ neyyo tathāvidhoti *-. [478] Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā) abhijānaṃ tathāgato tiṭṭhantamenaṃ jānāti vimuttaṃ 6- tapparāyanaṃ. [479] Viññāṇaṭṭhitiyo sabbāti bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti paṭisandhivasena satta viññāṇaṭṭhitiyo jānāti . kathaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti . vuttañhetaṃ bhagavatā rūpūpāyaṃ 7- vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati 8- rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ @Footnote: 1 Ma. pañhaṃ pucchāmi sambuddhaṃ pucchāmi. 2 Ma. ñāṇaṃ. 3 Ma. anunetabbo. @4 Ma. nijjhāpetabbo. 5 Ma. kathaṃ tena. 6 Ma. dhimuttaṃ. evamuparipi. @7 Ma. rūpupayaṃ. 8 Ma. tiṭṭheyya. evamuparipi. 9 Ma. nandūpasecanaṃ. evamuparipi. @* mīkār—kṛ´์ khagœ tadhāvidhoti peḌna tathāvidhoti

--------------------------------------------------------------------------------------------- page227.

Vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati 1- vedanūpāyaṃ 2- vā bhikkhave .pe. Saññūpāyaṃ 3- vā bhikkhave .pe. saṅkhārūpāyaṃ 4- vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjatīti . evaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti . kathaṃ bhagavā paṭisandhivasena satta viññāṇaṭṭhitiyo jānāti. {479.1} Vuttañhetaṃ bhagavatā santi bhikkhave sattā nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamā viññāṇaṭṭhiti santi bhikkhave sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyā viññāṇaṭṭhiti santi bhikkhave sattā ekattakāyā nānattasaññino seyyathāpi [5]- ābhassarā ayaṃ tatiyā viññāṇaṭṭhiti santi bhikkhave sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhakā 6- ayaṃ catutthā 7- viññāṇaṭṭhiti santi bhikkhave sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpagā ayaṃ pañcamā 8- viññāṇaṭṭhiti sabbaso ākiñcaññāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā ayaṃ chaṭṭhā 9- viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ sattamā 10- viññāṇaṭṭhitīti . evaṃ @Footnote: 1 Ma. āpajjeyya. evamīdisesu padesu. 2 Ma. vedanupayaṃ. 3 Ma. saññupayaṃ. @4 Ma. saṅkhārupayaṃ. 5 Ma. devā. 6 Ma. subhakiṇhā. 7 Ma. catutthī. 8 Ma. pañcamī. @9 Ma. chaṭṭhī. 10 Ma. sattamī.

--------------------------------------------------------------------------------------------- page228.

Bhagavā paṭisandhivasena satta viññāṇaṭṭhitiyo jānātīti viññāṇaṭṭhitiyo sabbā . posālāti bhagavāti posālāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti posālāti bhagavā. [480] Abhijānaṃ tathāgatoti abhijānanti abhijānanto [1]- paṭivijānanto paṭivijjhanto . tathāgatoti vuttañhetaṃ bhagavatā atītañcepi cunda hoti abhūtaṃ atacchaṃ anatthasañhitaṃ na taṃ tathāgato byākaroti atītañcepi cunda hoti bhūtaṃ tacchaṃ anatthasañhitaṃ tampi tathāgato na byākaroti atītañcepi cunda hoti bhūtaṃ tacchaṃ atthasañhitaṃ tatra kālaññū tathāgato hoti tassa 2- pañhassa veyyākaraṇāya anāgatañcepi cunda hoti .pe. paccuppannañcepi cunda hoti abhūtaṃ atacchaṃ anatthasañhitaṃ na taṃ tathāgato byākaroti paccuppannañcepi hoti [3]- bhūtaṃ tacchaṃ anatthasañhitaṃ tampi tathāgato na byākaroti paccuppannañcepi cunda hoti bhūtaṃ tacchaṃ atthasañhitaṃ tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya iti kho cunda atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī tasmā tathāgatoti vuccati . yaṃ kho cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ @Footnote: 1 Ma. vijānanto. 2 Ma. tasseva. 3 Ma. cunda.

--------------------------------------------------------------------------------------------- page229.

Manasā sabbantaṃ tathāgatena abhisambuddhaṃ tasmā tathāgatoti vuccati . yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati yaṃ etasmiṃ antare bhāsati lapati niddisati sabbantaṃ tatheva hoti no aññathā tasmā tathāgatoti vuccati . Yathāvādī cunda tathāgato tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī tasmā tathāgatoti vuccati . Sadevake cunda loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī tasmā tathāgatoti vuccatīti abhijānaṃ tathāgato. [481] Tiṭṭhantamenaṃ jānātīti bhagavā idhaṭṭhaññeva 1- jānāti kammābhisaṅkhāravasena ayaṃ puggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti . bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ayaṃ puggalo kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatīti . bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ayaṃ puggalo kāyassa bhedā parammaraṇā pittivisayaṃ upapajjissatīti . bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ayaṃ puggalo kāyassa bhedā parammaraṇā manussesu upapajjissatīti . bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ayaṃ puggalo kāyassa bhedā parammaraṇā @Footnote: 1 Ma. itthaññeva. evamuparipi.

--------------------------------------------------------------------------------------------- page230.

Sugatiṃ saggaṃ lokaṃ upapajjissatīti . vuttañhetaṃ bhagavatā idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti. {481.1} Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatīti. {481.2} Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā pittivisayaṃ upapajjissatīti. {481.3} Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā manussesu upapajjissatīti. {481.4} Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti. {481.5} Idha panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho

--------------------------------------------------------------------------------------------- page231.

Yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti 1- tiṭṭhantamenaṃ jānāti. [482] Vimuttaṃ tapparāyananti vimuttanti ākiñcaññāyatane vimuttaṃ 2- [3]- tadadhimuttaṃ tadādhipateyyaṃ. {482.1} Athavā bhagavā jānāti ayaṃ puggalo rūpādhimutto saddādhimutto gandhādhimutto rasādhimutto phoṭṭhabbādhimutto kulādhimutto gaṇādhimutto āvāsādhimutto lābhādhimutto yasādhimutto pasaṃsādhimutto sukhādhimutto cīvarādhimutto piṇḍapātādhimutto senāsanādhimutto gilānapaccayabhesajja- parikkhārādhimutto suttantādhimutto vinayādhimutto abhidhammādhimutto paṃsukūlikaṅgādhimutto tecīvarikaṅgādhimutto piṇḍapātikaṅgādhimutto sapadānacārikaṅgādhimutto ekāsanikaṅgādhimutto pattapiṇḍikaṅgādhimutto khalupacchābhattikaṅgādhimutto āraññikaṅgādhimutto rukkhamūlikaṅgādhimutto abbhokāsikaṅgādhimutto sosānikaṅgādhimutto yathāsanthatikaṅgādhimutto nesajjikaṅgādhimutto paṭhamajjhānādhimutto dutiyajjhānādhimutto tatiyajjhānādhimutto catutthajjhānādhimutto ākāsānañcāyatanasamāpattādhimutto viññāṇañcāyatana- samāpattādhimutto ākiñcaññāyatanasamāpattādhimutto nevasaññānāsaññāyatanasamāpattādhimuttoti vimuttaṃ. {482.2} Tapparāyananti ākiñcaññāyatanamayaṃ tapparāyanaṃ kammaparāyanaṃ vipākaparāyanaṃ kammagarukaṃ @Footnote: 1 Ma. viharatīti. 2 Ma. ākiñcaññāyatanaṃ dhimuttanti. 3 Ma. vimokkhena dhimutataṃ @tatrādhimuttaṃ.

--------------------------------------------------------------------------------------------- page232.

Paṭisandhigarukaṃ . athavā bhagavā jānāti ayaṃ puggalo rūpaparāyano .pe. Nevasaññānāsaññāyatanasamāpattiparāyanoti vimuttaṃ tapparāyanaṃ. Tenāha bhagavā viññāṇaṭṭhitiyo sabbā (posālāti bhagavā) abhijānaṃ tathāgato tiṭṭhantamenaṃ jānāti vimuttaṃ tapparāyananti. [483] Ākiñcaññāsambhavaṃ ñatvā nandisaññojanaṃ iti evametaṃ abhiññāya tato tattha vipassati etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato. [484] Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāsambhavo vuccati ākiñcaññāyatanasaṃvattaniko kammābhisaṅkhāro . ākiñcaññāyatana- saṃvattanikaṃ kammābhisaṅkhāraṃ ākiñcaññāsambhavoti ñatvā laggananti ñatvā bandhananti ñatvā palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ākiñcaññāsambhavaṃ ñatvā. [485] Nandisaññojanaṃ itīti nandisaññojanaṃ vuccati arūparāgo . Arūparāgena taṃ kammaṃ laggaṃ laggitaṃ palibuddhaṃ arūparāgaṃ nandisaññojananti ñatvā laggananti ñatvā bandhananti ñatvā palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā

--------------------------------------------------------------------------------------------- page233.

Vibhūtaṃ katvā . itīti padasandhi .pe. padānupubbakametaṃ itīti nandisaññojanaṃ iti. [486] Evametaṃ abhiññāyāti evaṃ etaṃ abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evametaṃ abhiññāya. [487] Tato tattha vipassatīti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati dukkhato vipassati rogato .pe. anissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatīti tato tattha vipassati. [488] Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ ñāṇaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītaṃ tassāti etaṃ ñāṇaṃ tathaṃ tassa. [489] Brāhmaṇassa vusīmatoti brāhmaṇassāti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. anissito 1- tādi pavuccate sa brahmāti brāhmaṇassa . vusīmatoti kalyāṇaputhujjane 2- upādāya satta sekkhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya vasanti saṃvasanti āvasanti parivasanti . Arahā vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto so vuṭṭhavāso ciṇṇacaraṇo .pe. jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti @Footnote: 1 Ma. asito. 2 Ma. puthujjanakalyāṇaṃ.

--------------------------------------------------------------------------------------------- page234.

Brāhmaṇassa vusīmato. Tenāha bhagavā ākiñcaññāsambhavaṃ ñatvā nandisaññojanaṃ iti evametaṃ abhiññāya tato tattha vipassati etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmatoti. Saha gāthāpariyosānā .pe. satthā me bhante bhagavā sāvakohamasmīti. Posālamāṇavakapañhāniddeso cuddasamo. -------------


             The Pali Tipitaka in Roman Character Volume 30 page 221-234. https://84000.org/tipitaka/read/roman_read.php?B=30&A=4578&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=4578&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=467&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=467              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1246              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1246              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]