ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

     {505.11}   Yathā  naḷo  assāro  nissāro  sārāpagato  yathā
ca   eraṇḍo   assāro   nissāro   sārāpagato  yathā  ca  udumbaro
assāro   nissāro   sārāpagato   yathā   ca   setagaccho   assāro
Nissāro   sārāpagato   yathā   ca   pālibhaddako   assāro  nissāro
sārāpagato  yathā  ca  pheṇupiṇḍo  1-  assāro  nissāro  sārāpagato
yathā ca pubbulakaṃ 2- assāraṃ nissāraṃ sārāpagataṃ [3]- yathā ca kaddalikkhandho
assāro nissāro sārāpagato
     {505.12}   yathā   ca  māyā  assārā  nissārā  sārāpagatā
evameva   rūpaṃ   assāraṃ   nissāraṃ   sārāpagataṃ   niccasārasārena  vā
sukhasārasārena   vā   attasārasārena   vā  niccena  vā  dhuvena  vā
sassatena   vā   avipariṇāmadhammena   vā   vedanā  assārā  nissārā
sārāpagatā    saññā    assārā   nissārā   sārāpagatā   saṅkhārā
assārā    nissārā    sārāpagatā    viññāṇaṃ    assāraṃ    nissāraṃ
sārāpagataṃ   niccasārasārena   vā  sukhasārasārena  vā  attasārasārena
vā  niccena  vā  dhuvena  vā  sassatena  vā  avipariṇāmadhammena  vā.
Evaṃ    tucchasaṅkhārasamanupassanāvasena    suññato   lokaṃ   avekkhati  .
Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati.
     {505.13}  Apica  chahākārehi  suññato  lokaṃ  avekkhati  rūpaṃ  4-
anissariyato    akāmakāriyato    aphāsuniyato   avasavattanato   pavuttito
vivittato   avekkhati   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  anissariyato
akāmakāriyato    aphāsuniyato    avasavattanato    pavuttito    vivittato
avekkhati  4-  .  evaṃ  chahākārehi  suññato  lokaṃ  avekkhati . Apica
dasahākārehi    suññato    lokaṃ   avekkhati   rūpaṃ   rittato   tucchato
@Footnote: 1 Ma. pheṇapiṇḍo. 2 Ma. udakapubbuḷaṃ. 3 Ma. yathā ca marīci assārā
@nissārā sārāpagatā. 4 Ma. ime pāṭhā natthi. imasmiṃ ṭhāne aññathā dissanti.
Suññato   anattato   asārakato   vadhakato  vibhavato  aghamūlato  sāsavato
saṅkhatato    avekkhati    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   [1]-
rittato   tucchato   suññato   anattato   asārakato   vadhakato  vibhavato
aghamūlato sāsavato saṅkhatato avekkhati.
     {505.14}  Evaṃ  dasahākārehi  suññato  lokaṃ  avekkhati. Apica
dvādasahākārehi   suññato   lokaṃ  avekkhati  rūpaṃ  na  satto  na  jīvo
na  poso  na  naro  na  mānavo  na  itthī na puriso na attā na attaniyaṃ
na  ahaṃ  na  mama  na  koci  atthi  2-  vedanā  saññā saṅkhārā viññāṇaṃ
na  satto  na  jīvo  na  poso  na  naro  na  mānavo na itthī na puriso
na  attā  na  attaniyaṃ  na  ahaṃ  na  mama  na  koci  atthi  2- . Evaṃ
dvādasahākārehi suññato lokaṃ avekkhati.
     {505.15}    Vuttañhetaṃ   bhagavatā   yaṃ   bhikkhave   na   tumhākaṃ
taṃ   pajahatha   taṃ   vo   pahīnaṃ   dīgharattaṃ  hitāya  sukhāya  bhavissati  kiñca
bhikkhave   na   tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ    dīgharattaṃ    hitāya   sukhāya   bhavissati   vedanā   bhikkhave   na
tumhākaṃ   taṃ   pajahatha   sā   vo   pahīnā   dīgharattaṃ   hitāya   sukhāya
bhavissati   saññā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā
dīgharattaṃ   hitāya   sukhāya   bhavissati   saṅkhārā   bhikkhave   na  tumhākaṃ
te   pajahatha   te   vo   pahīnā   dīgharattaṃ   hitāya  sukhāya  bhavissanti
viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ hitāya
@Footnote: 1 Ma. cutiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ. 2 Ma. na kassaci.
Sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  1-  bhikkhave  yaṃ  imasmiṃ  jetavane
tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā  ḍaheyya  vā  yathāpaccayaṃ
vā    kareyya    apinu    tumhākaṃ   evamassa   amhe   jano   harati
vā ḍahati vā yathāpaccayaṃ vā karotīti. No hetaṃ bhante.
     {505.16}  Taṃ  kissa  hetu  .  na  no  evaṃ  bhante attā vā
attaniyaṃ  vāti  .  evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ pajahatha taṃ
vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati  kiñca  bhikkhave  na  tumhākaṃ
rūpaṃ   bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo   pahīnaṃ  dīgharattaṃ
hitāya    sukhāya    bhavissati    vedanā    saññā   saṅkhārā   viññāṇaṃ
bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissatīti. Evampi suññato lokaṃ avekkhati.
     {505.17}  Āyasmā  ānando  bhagavantaṃ  etadavoca [2]- suñño
lokoti  bhante  vuccati  kittāvatā  nu kho bhante suñño lokoti vuccati.
Yasmā  [3]-  kho  ānanda  suññaṃ  attena  vā  attaniyena  vā tasmā
suñño   lokoti   vuccati   kiñcānanda   suññaṃ  attena  vā  attaniyena
vā.
     {505.18}   Cakkhu   [4]-   suññaṃ   rūpā   suññā  cakkhuviññāṇaṃ
suññaṃ    cakkhusamphasso   suñño   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ  attena vā
attaniyena   vā   sotaṃ   suññaṃ   saddā   suññā   ghānaṃ  suññaṃ  gandhā
suññā       jivhā       suññā      rasā      suññā      kāyo
@Footnote: 1 Ma. seyyathāpi. 2 Ma. suñño loko .... 3 Ma. ca. 4 Ma. kho.
Suñño     phoṭṭhabbā    suññā    mano    suñño    dhammā    suññā
manoviññāṇaṃ       suññaṃ       manosamphasso       suñño      yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi    suññaṃ   attena   vā   attaniyena   vā
yasmā   ca   kho   ānanda   suññaṃ   attena   vā   attaniyena   vā
tasmā suñño lokoti vuccatīti.
     {505.19} Evampi suññato lokaṃ avekkhati.
         Suddhaṃ dhammasamuppādaṃ              suddhaṃ saṅkhārasantatiṃ
         passantassa yathābhūtaṃ              na taṃ 1- bhayaṃ hoti gāmaṇi
         tiṇakaṭṭhasamaṃ lokaṃ                  yadā paññāya passati
         na aññaṃ patthaye 2- kiñci     aññatra appaṭisandhiyāti.
Evampi suññato lokaṃ avekkhati.
     {505.20}     Vuttañhetaṃ  bhagavatā  evameva  bhikkhave  bhikkhu  rūpaṃ
samannesati   yāvatā  rūpassa  gati  vedanaṃ  samannesati  yāvatā  vedanāya
gati   saññaṃ   samannesati   yāvatā   saññāya  gati  saṅkhāre  samannesati
yāvatā   saṅkhārānaṃ   gati   viññāṇaṃ   samannesati   yāvatā  viññāṇassa
gati  tassa  bhikkhuno  3-  rūpaṃ  samannesato  yāvatā  rūpassa  gati  vedanaṃ
samannesato   yāvatā   vedanāya   gati   saññaṃ   samannesato   yāvatā
saññāya    gati    saṅkhāre   samannesato   yāvatā   saṅkhārānaṃ   gati
viññāṇaṃ   samannesato   yāvatā   viññāṇassa   gati   yampi   yassa  4-
hoti      ahanti      vā      mamanti      vā     asmīti     vā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. patthayate. 3 Ma. ayaṃ pāṭho natthi.
@4 Ma. yampissa taṃ.
Tampi tassa na hotīti. Evampi suññato lokaṃ avekkhati.
     {505.21}   Suññato  lokaṃ  avekkhassūti  suññato  lokaṃ  avekkhassu
paccavekkhassu   tulehi   tīrehi  vibhāvehi  vibhūtaṃ  karohīti  suññato  lokaṃ
avekkhassu.
     [506]  Mogharāja  sadā  satoti  mogharājāti  bhagavā  taṃ brāhmaṇaṃ
nāmena   ālapati  .  sadāti  sabbakālaṃ  .pe.  pacchime  vayokhandhe .
Satoti    catūhi    kāraṇehi    sato   kāye   kāyānupassanāsatipaṭṭhānaṃ
bhāvento sato .pe. So vuccati satoti mogharāja sadā sato.
     [507]   Attānudiṭṭhiṃ  ūhaccāti  attānudiṭṭhi  vuccati  vīsativatthukā
sakkāyadiṭṭhi    .    idha    assutavā   puthujjano   ariyānaṃ   adassāvī
ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
sappurisadhammassa    akovido    sappurisadhamme    avinīto   rūpaṃ   attato
samanupassati   rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ  rūpasmiṃ  vā
attānaṃ    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā   attānaṃ   yā   evarūpā  diṭṭhi  diṭṭhigataṃ  diṭṭhigahanaṃ  diṭṭhikantāro
diṭṭhivisūkāyikaṃ     diṭṭhivipphanditaṃ     diṭṭhisaṃyojanaṃ    gāho    paṭiggāho
abhiniveso    parāmāso   kummaggo   micchāpatho   micchattaṃ   titthāyatanaṃ
vipariyesaggāho            viparītaggāho           vippallāsaggāho
Micchāgāho   ayāthāvakasmiṃ   yāthāvakanti   gāho   yāvatā   dvāsaṭṭhī
diṭṭhigatāni   ayaṃ   attānudiṭṭhi   .  attānudiṭṭhiṃ  ūhaccāti  attānudiṭṭhiṃ
ūhacca   samūhacca   uddharitvā  samuddharitvā  uppāṭayitvā  samuppāṭayitvā
pajahitvā   vinodetvā   byantīkatvā   anabhāvaṅgametvāti   attānudiṭṭhiṃ
ūhacca.
     [508]  Evaṃ  maccuttaro  siyāti  evaṃ  maccumpi  1-  tareyyāsi
jarampi   2-   tareyyāsi   maraṇampi   tareyyāsi   uttareyyāsi  [3]-
samatikkameyyāsi vītivatteyyāsīti evaṃ maccuttaro siyā.
     [509]   Evaṃ   lokaṃ   avekkhantanti   evaṃ   lokaṃ  avekkhantaṃ
paccavekkhantaṃ    tulayantaṃ    tīrayantaṃ    vibhāvayantaṃ    vibhūtaṃ   karontanti
evaṃ lokaṃ avekkhantaṃ.
     [510]  Maccurājā  na  passatīti  [4]- māropi maccurājā maraṇampi
maccurājā  .  na  passatīti  maccurājā  na  passati  na  dakkhati nādhigacchati
na    vindati    na    paṭilabhati   .   vuttañhetaṃ   bhagavatā   seyyathāpi
bhikkhave   āraññako   5-   migo  araññe  pavane  caramāno  vissattho
gacchati    vissattho    tiṭṭhati    vissattho   nisīdati   vissattho   seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ    vuccati    bhikkhave   bhikkhu   andhamakāsi   māraṃ   apadaṃ   vadhitvā
@Footnote: 1 Ma. maccupi. 2 Ma. jarāpi. 3 Ma. patareyyāsi. 4 Ma. maccupi maccurājā.
@5 Ma. araññiko.
Māracakkhuadassanaṃ   1-   gato   pāpimato   puna   caparaṃ   bhikkhave  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ   upasampajja   viharati  ayaṃ  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ
vadhitvā    māracakkhuadassanaṃ    gato   pāpimato   puna   caparaṃ   bhikkhave
sabbaso      rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato
     {510.1}   puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    sabbaso    ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    viharati    sabbaso
nevasaññānāsaññāyatanaṃ    samatikkamma    saññāvedayitanirodhaṃ    upasampajja
viharati   paññāya   cassa  disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati
bhikkhave   bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuadassanaṃ  gato
pāpimato   tiṇṇo   loke   visattikaṃ   so  vissattho  gacchati  vissattho
tiṭṭhati   vissattho   nisīdati   vissattho  seyyaṃ  kappeti  taṃ  kissa  hetu
anāpāthagato bhikkhave pāpimatoti maccurājā na passati.
     {510.2} Tenāha bhagavā
@Footnote: 1 Ma. māracakkhuṃ adassanaṃ. evamuparipi.
         Suññato lokaṃ avekkhassu       mogharāja sadā sato
         attānudiṭṭhiṃ ūhacca              evaṃ maccuttaro siyā
         evaṃ lokaṃ avekkhantaṃ              maccurājā na passatīti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
              Mogharājamāṇavakapañhāniddeso paṇṇarasamo.
                    --------------



             The Pali Tipitaka in Roman Character Volume 30 page 249-257. https://84000.org/tipitaka/read/roman_read.php?B=30&A=5190&w=pubbula              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=5190              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=505&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=490              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]