ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [80]   Kathaṃ   idaṃ   dukkhaṃ  ariyasaccaṃ  idaṃ  dukkhasamudayo  ariyasaccaṃ
idaṃ   dukkhanirodho   arisaccaṃ  idaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {80.1}  Tattha  katamaṃ  dukkhaṃ  ariyasaccaṃ  jātipi dukkhā jarāpi dukkhā
maraṇampi       dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi      dukkhā
appiyehi   sampayogo   dukkho   piyehi  vippayogo  dukkho  yampicchaṃ  na
labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     {80.2}  Tattha  katamā  jāti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi
sattanikāye     jāti    sañjāti    okkanti    nibbatti    abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     {80.3}   Tattha  katamā  jarā  yā  tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     {80.4}  Tattha  katamaṃ  maraṇaṃ  yā  tesaṃ tesaṃ sattānaṃ tamhā tamhā
sattanikāyā    cuti    cavanatā    bhedo    antaradhānaṃ    maccu   maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
     [81]  Tattha  katamo  soko  yo  1-  ñātibyasanena  vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko    socanā    socitattaṃ   antosoko   antoparisoko   cetaso
parijjhāyanā domanassaṃ sokasallaṃ ayaṃ vuccati soko.
     {81.1}  Tattha  katamo  paridevo yo 1- ñātibyasanena vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo   paridevo   ādevanā   paridevanā  ādevitattaṃ  paridevitattaṃ
vācā    palāpo    vippalāpo    lālappo   lālappanā   lālappitattaṃ
ayaṃ vuccati paridevo.
     {81.2}    Tattha   katamaṃ  dukkhaṃ  yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ    asātaṃ    dukkhaṃ    vedayitaṃ    kāyasamphassajā   asātā
dukkhā vedanā idaṃ vuccati dukkhaṃ.
     {81.3}   Tattha  katamaṃ  domanassaṃ  yaṃ  cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ
cetosamphassajaṃ    asātaṃ    dukkhaṃ   vedayitaṃ   cetosamphassajā   asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     {81.4}  Tattha  katamo upāyāso yo 2- ñātibyasanena vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.
Āyāso    upāyāso    āyāsitattaṃ    upāyāsitattaṃ    ayaṃ   vuccati
upāyāso.
     [82]   Tattha   katamo   appiyehi  sampayogo  dukkho  idha  yassa
te   honti   aniṭṭhā   akantā  amanāpā  rūpā  saddā  gandhā  rasā
phoṭṭhabbā   ye   vā   panassa   te   honti  anatthakāmā  ahitakāmā
aphāsukāmā   ayogakkhemakāmā   yā   tehi   1-   saṅgati   samāgamo
samodhānaṃ missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.
     {82.1}   Tattha katamo piyehi vippayogo dukkho idha yassa te honti
iṭṭhā   kantā   manāpā   rūpā   saddā   gandhā   rasā   phoṭṭhabbā
ye   vā   panassa   te   honti   atthakāmā   hitakāmā   phāsukāmā
yogakkhemakāmā  mātā  vā  pitā  vā  bhātā  vā  bhaginī  vā  mittā
vā  amaccā  vā  ñātī  vā  sālohitā  vā  yā  tehi [2]- asaṅgati
asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati  piyehi  vippayogo
dukkho.
     {82.2}  Tattha  katamaṃ  yampicchaṃ  na  labhati  tampi  dukkhaṃ jātidhammānaṃ
sattānaṃ   evaṃ   icchā   uppajjati   aho   vata   mayaṃ  na  jātidhammā
assāma  na  ca  vata  no  jāti  āgaccheyyāti  na  kho  panetaṃ icchāya
pattabbaṃ    idampi    yampicchaṃ   na   labhati   tampi   dukkhaṃ   jarādhammānaṃ
sattānaṃ    .pe.    byādhidhammānaṃ    sattānaṃ    maraṇadhammānaṃ   sattānaṃ
sokaparidevadukkhadomanassupāyāsadhammānaṃ      sattānaṃ     evaṃ     icchā
@Footnote: 1-2 Ma. saddhiṃ.
Uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     {82.3}    Tattha   katame  saṅkhittena  pañcupādānakkhandhā  dukkhā
seyyathīdaṃ    rūpūpādānakkhandho   vedanūpādānakkhandho   saññūpādānakkhandho
saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho      ime     vuccanti
saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccati dukkhaṃ ariyasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 54-57. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1052              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1052              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=80&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3435              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]