ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge dhammacakkakathā
     [614]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
.pe.    iti    hidaṃ   āyasmato   koṇḍaññassa   aññākoṇḍaññotveva
nāmaṃ ahosi.
     {614.1}   Idaṃ  dukkhaṃ  ariyasaccanti  pubbe  ananussutesu  dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko   udapādi   .   cakkhuṃ   udapādīti  kenatthena  ñāṇaṃ  udapādīti
kenatthena     paññā    udapādīti    kenatthena    vijjā    udapādīti
kenatthena    āloko   udapādīti   kenatthena   .   cakkhuṃ   udapādīti
dassanaṭṭhena     ñāṇaṃ    udapādīti    ñātaṭṭhena    paññā    udapādīti
@Footnote: 1 Ma. Yu. paṭisambhidādhikaraṇe.

--------------------------------------------------------------------------------------------- page525.

Pajānanaṭṭhena vijjā udapādīti paṭivedhaṭṭhena āloko udapādīti obhāsaṭṭhena. {614.2} Cakkhuṃ dhammo dassanaṭṭho attho ñāṇaṃ dhammo ñātaṭṭho attho paññā dhammo pajānanaṭṭho attho vijjā dhammo paṭivedhaṭṭho attho āloko dhammo obhāsaṭṭho attho ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samupāgatā sacce ṭhitā sacce patiṭṭhitā. [615] Dhammacakkanti kenatthena dhammacakkaṃ . dhammañca pavatteti cakkañcāti dhammacakkaṃ cakkañca pavatteti dhammañcāti dhammacakkaṃ dhammena pavattetīti dhammacakkaṃ dhammacariyāya pavattetīti dhammacakkaṃ dhamme ṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhāpento pavattetīti dhammacakkaṃ dhamme vasippatto pavattetīti dhammacakkaṃ dhamme vasiṃ pāpento pavattetīti dhammacakkaṃ dhamme pāramippatto pavattetīti dhammacakkaṃ dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ dhamme vesārajjappatto pavattetīti dhammacakkaṃ dhamme vesārajjaṃ pāpento pavattetīti dhammacakkaṃ dhammaṃ sakkaronto pavattetīti dhammacakkaṃ dhammaṃ garukaronto pavattetīti dhammacakkaṃ dhammaṃ mānento pavattetīti dhammacakkaṃ dhammaṃ pūjento pavattetīti

--------------------------------------------------------------------------------------------- page526.

Dhammacakkaṃ dhammaṃ apacāyamāno pavattetīti dhammacakkaṃ dhammaddhajo pavattetīti dhammacakkaṃ dhammaketuṃ 1- pavattetīti dhammacakkaṃ dhammādhipateyyo pavattetīti dhammacakkaṃ taṃ kho pana dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ saddhindriyaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ viriyindriyaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ satindriyaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhindriyaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ paññindriyaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ saddhābalaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ {615.1} viriyabalaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ satibalaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhibalaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ paññābalaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ satisambojjhaṅgo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ dhammavicayasambojjhaṅgo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ viriyasambojjhaṅgo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ pītisambojjhaṅgo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ passaddhisambojjhaṅgo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhisambojjhaṅgo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ upekkhāsambojhaṅgo dhammo taṃ dhammaṃ pavattetīti @Footnote: 1 Ma. dhammaketu. evamuparipi.

--------------------------------------------------------------------------------------------- page527.

Dhammacakkaṃ sammādiṭṭhi dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāsaṅkappo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāvācā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammākammanto dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāājīvo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāvāyāmo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāsati dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāsamādhi dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ ādhipateyyaṭṭhena indriyā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ akampiyaṭṭhena balā 1- dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ {615.2} niyyānaṭṭhena bojjhaṅgā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ hetaṭṭhena maggo dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ upaṭṭhānaṭṭhena satipaṭṭhānā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ padahanaṭṭhena sammappadhānā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ ijjhanaṭṭhena iddhipādā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ tathaṭṭhena saccā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ avikkhepaṭṭhena samatho dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ anupassanaṭṭhena vipassanā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ ekarasaṭṭhena samathavipassanā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ anativattanaṭṭhena yuganaddhaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ saṃvaraṭṭhena sīlavisuddhi dhammo taṃ @Footnote: 1 Ma. balaṃ.

--------------------------------------------------------------------------------------------- page528.

Dhammaṃ pavattetīti dhammacakkaṃ avikkhepaṭṭhena cittavisuddhi dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ dassanaṭṭhena diṭṭhivisuddhi dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ muttaṭṭhena vimokkho dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ paṭivedhaṭṭhena vijjā dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ pariccāgaṭṭhena vimutti dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ samucchedaṭṭhena khaye ñāṇaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ paṭippassaddhaṭṭhena anuppāde ñāṇaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ {615.3} chando mūlaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ manasikāro samuṭṭhānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ phasso samodhānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ vedanā samosaraṇaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhi pamukhaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ sati ādhipateyyaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ paññā taduttaraṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ vimutti sāraṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ. [616] Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti .pe. Pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi . cakkhuṃ udapādīti kenatthena .pe. āloko

--------------------------------------------------------------------------------------------- page529.

Udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena .pe. Āloko udapādīti obhāsaṭṭhena. {616.1} Cakkhuṃ dhammo dassanaṭṭho attho .pe. Āloko dhammo obhāsaṭṭho attho ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samupāgatā sacce ṭhitā sacce patiṭṭhitā. {616.2} Dhammacakkanti kenatthena dhammacakkaṃ. Dhammañca pavatteti cakkañcāti dhammacakkaṃ cakkañca pavatteti dhammañcāti dhammacakkaṃ dhammena pavattetīti dhammacakkaṃ dhammacariyāya pavattetīti dhammacakkaṃ dhamme ṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhito pavattetīti dhammacakkaṃ .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ. [617] Idaṃ dukkhasamudayo ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti .pe. pahīnanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi . Cakkhuṃ udapādīti kenatthena .pe. āloko udapādīti kenatthena . Cakkhuṃ udapādīti dassanaṭṭhena .pe. āloko udapādīti obhāsaṭṭhena. {617.1} Cakkhuṃ dhammo dassanaṭṭho attho .pe. Āloko dhammo

--------------------------------------------------------------------------------------------- page530.

Obhāsaṭṭho attho ime pañca dhammā pañca atthā samudayavatthukā saccavatthukā .pe. nirodhavatthukā maggavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samupāgatā sacce ṭhitā sacce patiṭṭhitā. {617.2} Dhammacakkanti kenatthena dhammacakkaṃ . Dhammañca pavatteti cakkañcāti dhammacakkaṃ cakkañca pavatteti dhammañcāti dhammacakkaṃ dhammena pavattetīti dhammacakkaṃ dhammacariyāya pavattetīti dhammacakkaṃ dhamme ṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhito pavattetīti dhammacakkaṃ .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ. [618] Ayaṃ kāye kāyānupassanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me bhikkhave .pe. Bhāvitāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. ayaṃ vedanāsu .pe. ayaṃ citte .pe. ayaṃ dhammesu dhammānupassanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti me bhikkhave .pe. Bhāvitāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi ayaṃ kāye kāyānupassanāti pubbe

--------------------------------------------------------------------------------------------- page531.

Ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti .pe. bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi . cakkhuṃ udapādīti kenatthena .pe. āloko udapādīti kenatthena .pe. cakkhuṃ udapādīti dassanaṭṭhena .pe. āloko udapādīti obhāsaṭṭhena. {618.1} Cakkhuṃ dhammo dassanaṭṭho attho .pe. Āloko dhammo obhāsaṭṭho attho ime pañca dhammā pañca atthā kāyavatthukā satipaṭṭhānavatthukā .pe. vedanāvatthukā satipaṭṭhānavatthukā cittavatthukā satipaṭṭhānavatthukā dhammavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā satipaṭṭhānapariyāpannā satipaṭṭhāne samupāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā. {618.2} Dhammacakkanti kenatthena dhammacakkaṃ . Dhammañca pavatteti cakkañcāti dhammacakkaṃ cakkañca pavatteti dhammañcāti dhammacakkaṃ dhammena pavattetīti dhammacakkaṃ dhammacariyāya pavattetīti dhammacakkaṃ dhamme ṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhito pavattetīti dhammacakkaṃ .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ. [619] Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti

--------------------------------------------------------------------------------------------- page532.

Me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave .pe. bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi ayaṃ viriyasamādhi .pe. ayaṃ cittasamādhi .pe. ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi so kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave .pe. bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi. {619.1} Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti .pe. bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . cakkhuṃ udapādīti kenatthena ñāṇaṃ udapādīti kenatthena paññā udapādīti kenatthena vijjā udapādīti kenatthena āloko udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena ñāṇaṃ udapādīti ñātaṭṭhena

--------------------------------------------------------------------------------------------- page533.

Paññā udapādīti pajānanaṭṭhena vijjā udapādīti paṭivedhaṭṭhena āloko udapādīti obhāsaṭṭhena. {619.2} Cakkhuṃ dhammo dassanaṭṭho attho ñāṇaṃ dhammo ñātaṭṭho attho paññā dhammo pajānanaṭṭho attho vijjā dhammo paṭivedhaṭṭho attho āloko dhammo obhāsaṭṭho attho ime pañca dhammā pañca atthā chandavatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samupāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā. {619.3} Dhammacakkanti kenatthena dhammacakkaṃ . Dhammañca pavatteti cakkañcāti dhammacakkaṃ cakkañca pavatteti dhammañcāti dhammacakkaṃ dhammena pavattetīti dhammacakkaṃ dhammacariyāya pavattetīti dhammacakkaṃ dhamme ṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhāpento pavattetīti dhammacakkaṃ dhamme vasippatto pavattetīti dhammacakkaṃ dhamme vasiṃ pāpento pavattetīti dhammacakkaṃ dhamme pāramippatto pavattetīti dhammacakkaṃ dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ dhamme apacāyamāno pavattetīti dhammacakkaṃ dhammaddhajo pavattetīti dhammacakkaṃ dhammaketuṃ pavattetīti dhammacakkaṃ dhammādhipateyyo pavattetīti dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena

--------------------------------------------------------------------------------------------- page534.

Vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ indriyaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ. {619.4} Ayaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi so kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti .pe. bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi . cakkhuṃ udapādīti kenatthena .pe. āloko udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena .pe. Āloko udapādīti obhāsaṭṭhena. {619.5} Cakkhuṃ dhammo dassanaṭṭho attho .pe. Āloko dhammo obhāsaṭṭho attho ime pañca dhammā pañca atthā viriyavatthukā iddhipādavatthukā .pe. cittavatthukā iddhipādavatthukā vīmaṃsāvatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipāda- saṅgahitā iddhipādapariyāpannā iddhipāde samupāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā. {619.6} Dhammacakkanti kenatthena dhammacakkaṃ. Dhammañca pavatteti cakkañcāti dhammacakkaṃ cakkañca pavatteti dhammañcāti dhammacakkaṃ dhammena pavattetīti dhammacakkaṃ dhammacariyāya pavattetīti dhammacakkaṃ

--------------------------------------------------------------------------------------------- page535.

Dhamme ṭhito pavattetīti dhammacakkaṃ dhamme patiṭṭhito pavattetīti dhammacakkaṃ .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkanti. Dhammacakkakathā [1]-. --------


             The Pali Tipitaka in Roman Character Volume 31 page 524-535. https://84000.org/tipitaka/read/roman_read.php?B=31&A=10541&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=10541&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=614&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=614              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5819              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5819              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]