ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Yuganaddhavagge suññakathā
     [633]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca    suñño    loko    suñño   lokoti   bhante
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page551.

Vuccati kittāvatā nu kho bhante suñño lokoti vuccatīti . Yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati kiñcānanda suññaṃ attena vā attaniyena vā cakkhuṃ 1- kho ānanda suññaṃ attena vā attaniyena vā rūpā suññā attena vā attaniyena vā cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā cakkhusamphasso suñño attena vā attaniyena vā yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā sotaṃ suññaṃ .pe. saddā suññā ghānaṃ suññaṃ gandhā suññā jivhā suññā rasā suññā kāyo suñño phoṭṭhabbā suññā mano suñño attena vā attaniyena vā dhammā suññā attena vā attaniyena vā manoviññāṇaṃ suññaṃ attena vā attaniyena vā manosamphasso suñño attena vā attaniyena vā yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti. [634] Suññaṃ suññaṃ 2- saṅkhārasuññaṃ vipariṇāmasuññaṃ aggasuññaṃ lakkhaṇasuññaṃ vikkhambhanasuññaṃ tadaṅgasuññaṃ samucchedasuññaṃ paṭippassaddhisuññaṃ nissaraṇasuññaṃ @Footnote: 1 Ma. cakkhu. evamuparipi. 2 Ma. Yu. suññasuññaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page552.

Ajjhattasuññaṃ bahiddhāsuññaṃ dubhatosuññaṃ sabhāgasuññaṃ visabhāgasuññaṃ esanāsuññaṃ pariggahasuññaṃ paṭilābhasuññaṃ paṭivedhasuññaṃ ekattasuññaṃ nānattasuññaṃ khantisuññaṃ adhiṭṭhānasuññaṃ pariyogāhanasuññaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ. [635] Katamaṃ suññaṃ suññaṃ . cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāma- dhammena vā sotaṃ suññaṃ .pe. ghānaṃ suññaṃ jivhā suññā kāyo suñño mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññaṃ suññaṃ. [636] Katamaṃ saṅkhārasuññaṃ . tayo saṅkhārā puññābhisaṅkhāro apuññābhisaṅkhāro aneñjābhisaṅkhāro puññābhisaṅkhāro apuññābhisaṅkhārena ca aneñjābhisaṅkhārena ca suñño apuññābhisaṅkhāro puññābhisaṅkhārena ca aneñjābhisaṅkhārena ca suñño aneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño ime tayo saṅkhārā. {636.1} Aparepi tayo saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅkhārena ca suñño vacīsaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño cittasaṅkhāro kāyasaṅkhārena

--------------------------------------------------------------------------------------------- page553.

Ca vacīsaṅkhārena ca suñño ime tayo saṅkhārā. {636.2} Aparepi tayo saṅkhārā atītā saṅkhārā anāgatā saṅkhārā paccuppannā saṅkhārā atītā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā anāgatā saṅkhārā atītehi ca paccuppannehi ca saṅkhārehi suññā paccuppannā saṅkhārā atītehi ca anāgatehi ca saṅkhārehi suññā ime tayo saṅkhārā idaṃ saṅkhārasuññaṃ. [637] Katamaṃ vipariṇāmasuññaṃ . jātaṃ rūpaṃ sabhāvena suññaṃ vigataṃ rūpaṃ vipariṇatañceva suññañca jātā vedanā sabhāvena suññā vigatā vedanā vipariṇatā ceva suññā ca jātā saññā jātā saṅkhārā jātaṃ viññāṇaṃ jātaṃ cakkhuṃ .pe. jāto bhavo sabhāvena suñño vigato bhavo vipariṇato ceva suñño ca idaṃ vipariṇāmasuññaṃ. [638] Katamaṃ aggasuññaṃ . aggametaṃ padaṃ seṭṭhametaṃ padaṃ visiddhametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ idaṃ aggasuññaṃ. [639] Katamaṃ lakkhaṇasuññaṃ . dve lakkhaṇāni bālalakkhaṇañca paṇḍitalakkhaṇañca bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ tīṇi lakkhaṇāni uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ vayalakkhaṇaṃ uppādalakkhaṇena

--------------------------------------------------------------------------------------------- page554.

Ca ṭhitaññathattalakkhaṇena ca suññaṃ ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ vedanāya saññāya saṅkhārānaṃ viññāṇassa cakkhussa .pe. jarāmaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathatta- lakkhaṇena ca suññaṃ jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ idaṃ lakkhaṇasuññaṃ. [640] Katamaṃ vikkhambhanasuññaṃ . nekkhammena kāmacchando vikkhambhito ceva suñño ca abyāpādena byāpādo vikkhambhito ceva suñño ca ālokasaññāya thīnamiddhaṃ vikkhambhitañceva suññañca avikkhepena uddhaccaṃ vikkhambhitañceva suññañca dhammavavatthānena vicikicchā vikkhambhitā ceva suññā ca ñāṇena avijjā vikakhambhitā ceva suññā ca pāmujjena arati vikkhambhitā ceva suññā ca paṭhamajjhānena nīvaraṇā vikkhambhitā ceva suññā ca .pe. arahattamaggena sabbakilesā vikkhambhitā ceva suññā ca idaṃ vikkhambhanasuññaṃ.

--------------------------------------------------------------------------------------------- page555.

[641] Katamaṃ tadaṅgasuññaṃ . nekkhammena kāmacchando tadaṅgasuñño abyāpādena byāpādo tadaṅgasuñño ālokasaññāya thīnamiddhaṃ tadaṅgasuññaṃ avikkhepena uddhaccaṃ tadaṅgasuññaṃ dhammavavatthānena vicikicchā tadaṅgasuññā ñāṇena avijjā tadaṅgasuññā pāmujjena arati tadaṅgasuññā paṭhamajjhānena nīvaraṇā tadaṅgasuññā .pe. vivaṭṭanānupassanāya saññogābhiniveso tadaṅgasuñño idaṃ tadaṅgasuññaṃ. [642] Katamaṃ samucchedasuññaṃ . nekkhammena kāmacchando samucchinno ceva suñño ca abyāpādena byāpādo samucchinno ceva suñño ca ālokasaññāya thīnamiddhaṃ samucchinnañceva suññañca avikkhepena uddhaccaṃ samucchinnañceva suññañca dhammavavatthānena vicikicchā samucchinnā ceva suññā ca ñāṇena avijjā samucchinnā ceva suññā ca pāmujjena arati samucchinnā ceva suññā ca paṭhamajjhānena nīvaraṇā samucchinnā ceva suññā ca .pe. arahattamaggena sabbakilesā samucchinnā ceva suññā ca idaṃ samucchedasuññaṃ. [643] Katamaṃ paṭippassaddhisuññaṃ . nekkhammena kāmacchando paṭippassaddho ceva suñño ca abyāpādena byāpādo paṭippassaddho ceva suñño ca ālokasaññāya thīnamiddhaṃ paṭippassaddhañceva suññañca avikkhepena uddhaccaṃ paṭippassaddhañceva

--------------------------------------------------------------------------------------------- page556.

Suññañca dhammavavatthānena vicikicchā paṭippassaddhā ceva suññā ca ñāṇena avijjā paṭippassaddhā ceva suññā ca pāmujjena arati paṭippassaddhā ceva suññā ca paṭhamajjhānena nīvaraṇā paṭippassaddhā ceva suññā ca .pe. arahattamaggena sabbakilesā paṭippassaddhā ceva suññā ca idaṃ paṭippassaddhisuññaṃ. [644] Katamaṃ nissaraṇasuññaṃ . nekkhammena kāmacchando nissaṭo ceva suñño ca abyāpādena byāpādo nissaṭo ceva suñño ca ālokasaññāya thīnamiddhaṃ nissaṭañceva suññañca avikkhepena uddhaccaṃ nissaṭañceva suññañca dhammavavatthānena vicikicchā nissaṭā ceva suññā ca ñāṇena avijjā nissaṭā ceva suññā ca pāmujjena arati nissaṭā ceva suññā ca paṭhamajjhānena nīvaraṇā nissaṭā ceva suññā ca .pe. arahattamaggena sabbakilesā nissaṭā ceva suññā ca idaṃ nissaraṇasuññaṃ. [645] Katamaṃ ajjhattasuññaṃ . ajjhattaṃ cakkhu suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā ajjhattaṃ sotaṃ suññaṃ .pe. ajjhattaṃ ghānaṃ suññaṃ ajjhattaṃ jivhā suññā ajjhattaṃ kāyo suñño ajjhattaṃ mano suñño attena vā attaniyena vā niccena vā

--------------------------------------------------------------------------------------------- page557.

Dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ ajjhattasuññaṃ. [646] Katamaṃ bahiddhāsuññaṃ . bahiddhā rūpā suññā .pe. Bahiddhā dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ bahiddhāsuññaṃ. [647] Katamaṃ dubhatosuññaṃ . yañca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā ubhayato taṃ 1- suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā yañca ajjhattaṃ sotaṃ ye ca bahiddhā saddā .pe. yañca ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā yā ca ajjhattaṃ jivhā ye ca bahiddhā rasā yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā yo ca ajjhattaṃ mano ye ca bahiddhā dhammā ubhayato taṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ dubhatosuññaṃ. [648] Katamaṃ sabhāgasuññaṃ . cha ajjhattikāni āyatanāni sabhāgāni ceva suññāni ca cha bāhirāni āyatanāni sabhāgāni ceva suññāni ca cha viññāṇakāyā sabhāgā ceva suññā ca cha phassakāyā sabhāgā ceva suññā ca cha vedanākāyā sabhāgā @Footnote: 1 Sī. Ma. ubhayametaṃ. Yu. ubhayaṃ etaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page558.

Ceva suññā ca cha saññākāyā sabhāgā ceva suññā ca cha cetanākāyā sabhāgā ceva suññā ca idaṃ sabhāgasuññaṃ. [649] Katamaṃ visabhāgasuññaṃ . cha ajjhattikāni āyatanāni chahi bāhirāyatanehi visabhāgāni ceva suññāni ca cha bāhirāyatanāni chahi viññāṇakāyehi visabhāgāni ceva suññāni ca cha viññāṇakāyā chahi phassakāyehi visabhāgā ceva suññā ca cha phassakāyā chahi vedanākāyehi visabhāgā ceva suññā ca cha vedanākāyā chahi saññākāyehi visabhāgā ceva suññā ca cha saññākāyā chahi cetanākāyehi visabhāgā ceva suññā ca idaṃ visabhāgasuññaṃ. [650] Katamaṃ esanāsuññaṃ . nekkhammesanā kāmacchandena suññā abyāpādesanā byāpādena suññā ālokasaññesanā thīnamiddhena suññā avikkhepesanā uddhaccena suññā dhammavavatthānesanā vicikicchāya suññā ñāṇesanā avijjāya suññā pāmujjesanā aratiyā suññā paṭhamajjhānesanā nīvaraṇehi suññā .pe. arahattamaggesanā sabbakilesehi suññā idaṃ esanāsuññaṃ. [651] Katamaṃ pariggahasuññaṃ . nekkhammapariggaho kāmacchandena suñño abyāpādapariggaho byāpādena suñño ālokasaññā- pariggaho thīnamiddhena suñño avikkhepapariggaho uddhaccena

--------------------------------------------------------------------------------------------- page559.

Suñño dhammavavatthānapariggaho vicikicchāya suñño ñāṇapariggaho avijjāya suñño pāmujjapariggaho aratiyā suñño paṭhamajjhānapariggaho nīvaraṇehi suñño .pe. arahattamaggapariggaho sabbakilesehi suñño idaṃ pariggahasuññaṃ. [652] Katamaṃ paṭilābhasuññaṃ . nekkhammapaṭilābho kāmacchandena suñño abyāpādapaṭilābho byāpādena suñño ālokasaññā- paṭilābho thīnamiddhena suñño avikkhepapaṭilābho uddhaccena suñño dhammavavatthānapaṭilābho vicikicchāya suñño ñāṇapaṭilābho avijjāya suñño pāmujjapaṭilābho aratiyā suñño paṭhamajjhāna- paṭilābho nīvaraṇehi suñño .pe. arahattamaggapaṭilābho sabbakilesehi suñño idaṃ paṭilābhasuññaṃ. [653] Katamaṃ paṭivedhasuññaṃ . nekkhammapaṭivedho kāmacchandena suñño abyāpādapaṭivedho byāpādena suñño ālokasaññāpaṭivedho thīnamiddhena suñño avikkhepapaṭivedho uddhaccena suñño dhammavavatthāna- paṭivedho vicikicchāya suñño ñāṇapaṭivedho avijjāya suñño pāmujjapaṭivedho aratiyā suñño paṭhamajjhānapaṭivedho nīvaraṇehi suñño .pe. arahattamaggapaṭivedho sabbakilesehi suñño idaṃ paṭivedhasuññaṃ. [654] Katamaṃ ekattasuññaṃ nānattasuññaṃ . kāmacchando nānattaṃ nekkhammaṃ ekattaṃ nekkhammekattaṃ cetayato kāmacchandena

--------------------------------------------------------------------------------------------- page560.

Chandena suññaṃ byāpādo nānattaṃ abyāpādo ekattaṃ abyāpādekattaṃ cetayato byāpādena suññaṃ thīnamiddhaṃ nānattaṃ ālokasaññā ekattaṃ ālokasaññekattaṃ cetayato thīnamiddhena suññaṃ uddhaccaṃ nānattaṃ [1]- vicikicchā nānattaṃ avijjā nānattaṃ arati nānattaṃ nīvaraṇā nānattaṃ paṭhamajjhānaṃ ekattaṃ paṭhamajjhānekattaṃ cetayato nīvaraṇehi suññaṃ .pe. sabbakilesā nānattā 2- arahattamaggo ekattaṃ arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ idaṃ ekattasuññaṃ nānattasuññaṃ. [655] Katamaṃ khantisuññaṃ . nekkhammakhanti kāmacchandena suññā abyāpādakhanti byāpādena suññā ālokasaññākhanti thīnamiddhena suññā avikkhepakhanti uddhaccena suññā dhammavavatthānakhanti vicikicchāya suññā ñāṇakhanti avijjāya suññā pāmujjakhanti aratiyā suññā paṭhamajjhānakhanti nīvaraṇehi suññā .pe. Arahattamaggakhanti sabbakilesehi suññā idaṃ khantisuññaṃ. [656] Katamaṃ adhiṭṭhānasuññaṃ . nekkhammādhiṭṭhānaṃ kāmacchandena suññaṃ abyāpādādhiṭṭhānaṃ byāpādena suññaṃ ālokasaññādhiṭṭhānaṃ thīnamiddhena suññaṃ avikkhepādhiṭṭhānaṃ uddhaccena suññaṃ dhammavavatthānādhiṭṭhānaṃ vicikicchāya suññaṃ ñāṇādhiṭṭhānaṃ avijjāya suññaṃ pāmujjādhiṭṭhānaṃ aratiyā suññaṃ @Footnote: 1 Ma. avikkhepo ekattaṃ avikkhepekattaṃ cetayato uddhaccena suññaṃ. vicikicchā @nānattaṃ dhammavavatthānaṃ ekattaṃ dhammavavatthāne cetayato vicikicchāya suññaṃ avijjā @nānattaṃ ñāṇaṃ ekattaṃ ñāṇekattaṃ cetayato avijjāya suññaṃ arati nānattaṃ pāmojjaṃ @ekattaṃ pāmojjekattaṃ cetayato aratiyā suññaṃ. 2 Ma. Yu. nānattaṃ.

--------------------------------------------------------------------------------------------- page561.

Paṭhamajjhānādhiṭṭhānaṃ nīvaraṇehi suññaṃ .pe. arahattamaggādhiṭṭhānaṃ sabbakilesehi suññaṃ idaṃ adhiṭṭhānasuññaṃ. [657] Katamaṃ pariyogāhanasuññaṃ . nekkhammapariyogāhanaṃ kāmacchandena suññaṃ abyāpādapariyogāhanaṃ byāpādena suññaṃ ālokasaññāpariyogāhanaṃ thīnamiddhena suññaṃ avikkhepapariyogāhanaṃ uddhaccena suññaṃ dhammavavatthānapariyogāhanaṃ vicikicchāya suññaṃ ñāṇapariyogāhanaṃ avijjāya suññaṃ pāmujjapariyogāhanaṃ aratiyā suññaṃ paṭhamajjhānapariyogāhanaṃ nīvaraṇehi suññaṃ .pe. Arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ idaṃ pariyogāhanasuññaṃ. [658] Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ . sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati abyāpādena byāpādassa pavattaṃ pariyādiyati ālokasaññāya thīnamiddhassa pavattaṃ pariyādiyati avikkhepena uddhaccassa pavattaṃ pariyādiyati dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati ñāṇena avijjāya pavattaṃ pariyādiyati pāmujjena aratiyā pavattaṃ pariyādiyati paṭhamajjhānena nīvaraṇānaṃ pavattaṃ pariyādiyati .pe. arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañceva cakkhupavattaṃ pariyādiyati aññañca

--------------------------------------------------------------------------------------------- page562.

Cakkhupavattaṃ na uppajjati idañceva sotapavattaṃ .pe. Ghānapavattaṃ jivhāpavattaṃ kāyapavattaṃ manopavattaṃ pariyādiyati aññañca manopavattaṃ na uppajjati idaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññanti. Suññakathā. -------- Yuganaddhavaggo dutiyo. -------------- Tassa vaggassa uddānaṃ bhavati yuganaddhā 1- saccabojjhaṅgā mettā virāgapañcamaṃ paṭisambhidā dhammacakkaṃ lokuttarabalā suññā 2- te dasāti. Esa nikāyavaro ṭhapito asamo dutiyo pavaro varamaggoti. -------------


             The Pali Tipitaka in Roman Character Volume 31 page 550-562. https://84000.org/tipitaka/read/roman_read.php?B=31&A=11059&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=11059&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=633&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=633              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6246              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6246              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]