ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                    Paññāvagge mahāpaññākathā
     [659]    Aniccānupassanā    bhāvitā   bahulīkatā   katamaṃ   paññaṃ
paripūreti     dukkhānupassanā     bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     anattānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     nibbidānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     virāgānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
@Footnote: 1 Yu. yuganandhā. 2 Ma. lokuttarabalasuññāti.
Paripūreti     nirodhānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti    paṭinissaggānupassanā    bhāvitā    bahulīkatā   katamaṃ   paññaṃ
paripūreti    .    aniccānupassanā    bhāvitā    bahulīkatā    javanapaññaṃ
paripūreti     dukkhānupassanā     bhāvitā     bahulīkatā    nibbedhikapaññaṃ
paripūreti      anattānupassanā     bhāvitā     bahulīkatā     mahāpaññaṃ
paripūreti   nibbidānupassanā   bhāvitā   bahulīkatā   tikkhapaññaṃ   paripūreti
virāgānupassanā  bhāvitā  bahulīkatā  vipulapaññaṃ  paripūreti  nirodhānupassanā
bhāvitā     bahulīkatā    gambhīrapaññaṃ    paripūreti    paṭinissaggānupassanā
bhāvitā bahulīkatā assāmantapaññaṃ paripūreti.
     {659.1}  Imā  satta  paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti
imā   aṭṭha   paññā   bhāvitā   bahulīkatā   puthupaññaṃ  paripūrenti  imā
nava   paññā   bhāvitā   bahulīkatā  hāsapaññaṃ  paripūrenti  .  hāsapaññā
paṭibhāṇapaṭisambhidā      tassā      atthavavatthānato      atthapaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā    paññāya    dhammavavatthānato
dhammapaṭisambhidā     adhigatā    hoti    sacchikatā    phassitā    paññāya
niruttivavatthānato     niruttipaṭisambhidā     adhigatā    hoti    sacchikatā
phassitā       paññāya       paṭibhāṇavavatthānato      paṭibhāṇapaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā   paññāya   tassimā   catasso
paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
     [660]    Rūpe    aniccānupassanā   bhāvitā   bahulīkatā   katamaṃ
paññaṃ    paripūreti    .pe.    rūpe    paṭinissaggānupassanā    bhāvitā
bahulīkatā   katamaṃ   paññaṃ   paripūreti  .  rūpe  aniccānupassanā  bhāvitā
bahulīkatā    javanapaññaṃ   paripūreti   .pe.   rūpe   paṭinissaggānupassanā
bhāvitā    bahulīkatā    assāmantapaññaṃ    paripūreti   .   imā   satta
paññā    bhāvitā    bahulīkatā    paṇḍiccaṃ    paripūrenti   imā   aṭṭha
paññā    bhāvitā    bahulīkatā    puthupaññaṃ    paripūrenti    imā   nava
paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
     {660.1}   Hāsapaññā  paṭibhāṇapaṭisambhidā  tassā  atthavavatthānato
atthapaṭisambhidā     adhigatā    hoti    sacchikatā    phassitā    paññāya
dhammavavatthānato   dhammapaṭisambhidā   adhigatā   hoti   sacchikatā   phassitā
paññāya   niruttivavatthānato   niruttipaṭisambhidā   adhigatā  hoti  sacchikatā
phassitā       paññāya       paṭibhāṇavavatthānato      paṭibhāṇapaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā   paññāya   tassimā   catasso
paṭisambhidāyo     adhigatā    honti    sacchikatā    phassitā    paññāya
vedanāya   saññāya   saṅkhāresu   viññāṇe  cakkhusmiṃ  .pe.  jarāmaraṇe
aniccānupassanā   bhāvitā   bahulīkatā   katamaṃ   paññaṃ   paripūreti  .pe.
Jarāmaraṇe    paṭinissaggānupassanā    bhāvitā   bahulīkatā   katamaṃ   paññaṃ
paripūreti   .  jarāmaraṇe  aniccānupassanā  bhāvitā  bahulīkatā  javanapaññaṃ
paripūreti     .pe.     jarāmaraṇe     paṭinissaggānupassanā    bhāvitā
Bahulīkatā assāmantapaññaṃ paripūreti.
     {660.2}   Imā   satta   paññā   bhāvitā   bahulīkatā  paṇḍiccaṃ
paripūrenti   imā  aṭṭha  paññā  bhāvitā  bahulīkatā  puthupaññaṃ  paripūrenti
imā   nava   paññā   bhāvitā   bahulīkatā   hāsapaññaṃ   paripūrenti  .
Hāsapaññā       paṭibhāṇapaṭisambhidā       tassā       atthavavatthānato
atthapaṭisambhidā     adhigatā    hoti    sacchikatā    phassitā    paññāya
dhammavavatthānato   dhammapaṭisambhidā   adhigatā   hoti   sacchikatā   phassitā
paññāya   niruttivavatthānato   niruttipaṭisambhidā   adhigatā  hoti  sacchikatā
phassitā       paññāya       paṭibhāṇavavatthānato      paṭibhāṇapaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā   paññāya   tassimā   catasso
paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
     [661]   Rūpe   aniccānupassanā  bhāvitā  bahulīkatā  katamaṃ  paññaṃ
paripūreti    atītānāgatapaccuppanne    rūpe   aniccānupassanā   bhāvitā
bahulīkatā    katamaṃ   paññaṃ   paripūreti   rūpe   dukkhānupassanā   bhāvitā
bahulīkatā    katamaṃ    paññaṃ    paripūreti   atītānāgatapaccuppanne   rūpe
dukkhānupassanā    bhāvitā   bahulīkatā   katamaṃ   paññaṃ   paripūreti   rūpe
anattānupassanā     bhāvitā    bahulīkatā    katamaṃ    paññaṃ    paripūreti
atītānāgatapaccuppanne    rūpe    anattānupassanā   bhāvitā   bahulīkatā
katamaṃ   paññaṃ   paripūreti   rūpe   nibbidānupassanā   bhāvitā   bahulīkatā
katamaṃ   paññaṃ   paripūreti   atītānāgatapaccuppanne  rūpe  nibbidānupassanā
Bhāvitā   bahulīkatā   katamaṃ   paññaṃ   paripūreti   rūpe   virāgānupassanā
bhāvitā    bahulīkatā   katamaṃ   paññaṃ   paripūreti   atītānāgatapaccuppanne
rūpe   virāgānupassanā   bhāvitā   bahulīkatā   katamaṃ   paññaṃ   paripūreti
rūpe   nirodhānupassanā   bhāvitā   bahulīkatā   katamaṃ   paññaṃ   paripūreti
atītānāgatapaccuppanne    rūpe    nirodhānupassanā   bhāvitā   bahulīkatā
katamaṃ     paññaṃ    paripūreti    rūpe    paṭinissaggānupassanā    bhāvitā
bahulīkatā    katamaṃ    paññaṃ    paripūreti   atītānāgatapaccuppanne   rūpe
paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti.
     {661.1}   Rūpe   aniccānupassanā  bhāvitā  bahulīkatā  javanapaññaṃ
paripūreti    atītānāgatapaccuppanne    rūpe   aniccānupassanā   bhāvitā
bahulīkatā    javanapaññaṃ    paripūreti    rūpe    dukkhānupassanā   bhāvitā
bahulīkatā      nibbedhikapaññaṃ      paripūreti      atītānāgatapaccuppanne
rūpe    dukkhānupassanā    bhāvitā    bahulīkatā    javanapaññaṃ   paripūreti
rūpe      anattānupassanā      bhāvitā      bahulīkatā      mahāpaññaṃ
paripūreti       atītānāgatapaccuppanne      rūpe      anattānupassanā
bhāvitā    bahulīkatā    javanapaññaṃ    paripūreti   rūpe   nibbidānupassanā
bhāvitā    bahulīkatā    tikkhapaññaṃ    paripūreti    atītānāgatapaccuppanne
rūpe    nibbidānupassanā    bhāvitā    bahulīkatā   javanapaññaṃ   paripūreti
rūpe    virāgānupassanā    bhāvitā    bahulīkatā   vipulapaññaṃ   paripūreti
atītānāgatapaccuppanne    rūpe    virāgānupassanā   bhāvitā   bahulīkatā
Javanapaññaṃ    paripūreti    rūpe    nirodhānupassanā   bhāvitā   bahulīkatā
gambhīrapaññaṃ   paripūreti   atītānāgatapaccuppanne   rūpe   nirodhānupassanā
bhāvitā   bahulīkatā   javanapaññaṃ   paripūreti   rūpe   paṭinissaggānupassanā
bhāvitā     bahulīkatā     assāmantapaññaṃ     paripūreti    atītānāgata-
paccuppanne     rūpe     paṭinissaggānupassanā    bhāvitā    bahulīkatā
javanapaññaṃ   paripūreti   .   imā   satta   paññā   bhāvitā   bahulīkatā
paṇḍiccaṃ    paripūrenti    imā    aṭṭha    paññā   bhāvitā   bahulīkatā
puthupaññaṃ    paripūrenti    imā    nava    paññā    bhāvitā   bahulīkatā
hāsapaññaṃ paripūrenti.
     {661.2}       Hāsapaññā       paṭibhāṇapaṭisambhidā      tassā
atthavavatthānato     atthapaṭisambhidā     adhigatā     hoti     sacchikatā
phassitā     paññāya     dhammavavatthānato     dhammapaṭisambhidā    adhigatā
hoti   sacchikatā   phassitā   paññāya  niruttivavatthānato  niruttipaṭisambhidā
adhigatā    hoti    sacchikatā    phassitā   paññāya   paṭibhāṇavavatthānato
paṭibhāṇapaṭisambhidā    adhigatā    hoti    sacchikatā    phassitā   paññāya
tassimā     catasso    paṭisambhidāyo    adhigatā    honti    sacchikatā
phassitā     paññāya    vedanāya    saññāya    saṅkhāresu    viññāṇe
cakkhusmiṃ .pe..
     {661.3}   Jarāmaraṇe  aniccānupassanā  bhāvitā  bahulīkatā  katamaṃ
paññaṃ   paripūreti   atītānāgatapaccuppanne   jarāmaraṇe   aniccānupassanā
bhāvitā    bahulīkatā    katamaṃ    paññaṃ   paripūreti   .pe.   jarāmaraṇe
Paṭinissaggānupassanā    bhāvitā    bahulīkatā    katamaṃ   paññaṃ   paripūreti
atītānāgatapaccuppanne     jarāmaraṇe    paṭinissaggānupassanā    bhāvitā
bahulīkatā    katamaṃ    paññaṃ    paripūreti    jarāmaraṇe   aniccānupassanā
bhāvitā    bahulīkatā    javanapaññaṃ    paripūreti    atītānāgatapaccuppanne
jarāmaraṇe     aniccānupassanā     bhāvitā     bahulīkatā     javanapaññaṃ
paripūreti   .pe.   tassimā   catasso   paṭisambhidāyo   adhigatā  honti
sacchikatā phassitā paññāya.
     [662]    Cattārome    bhikkhave   dhammā   bhāvitā   bahulīkatā
sotāpattiphalasacchikiriyāya   saṃvattanti   katame   cattāro   sappurisasaṃsevo
saddhammassavanaṃ    yonisomanasikāro    dhammānudhammapaṭipatti    ime    kho
bhikkhave   cattāro   dhammā  bhāvitā  bahulīkatā  sotāpattiphalasacchikiriyāya
saṃvattanti.
     {662.1}    Cattārome   bhikkhave   dhammā   bhāvitā  bahulīkatā
sakadāgāmiphalasacchikiriyāya saṃvattanti .pe..
     {662.2} Anāgāmiphalasacchikiriyāya saṃvattanti .pe..
     {662.3}   Arahattaphalasacchikiriyāya   saṃvattanti   katame   cattāro
sappurisasaṃsevo    saddhammassavanaṃ    yonisomanasikāro   dhammānudhammapaṭipatti
ime  kho  bhikkhave cattāro dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya
saṃvattanti.
     [663]    Cattārome    bhikkhave   dhammā   bhāvitā   bahulīkatā
Paññāpaṭilābhāya      saṃvattanti     paññābuḍḍhiyā     1-     saṃvattanti
paññāvepullāya    saṃvattanti    mahāpaññatāya    saṃvattanti   puthupaññatāya
saṃvattanti     vipulapaññatāya     saṃvattanti    gambhīrapaññatāya    saṃvattanti
assāmantapaññatāya        saṃvattanti       bhūripaññatāya       saṃvattanti
paññābāhullāya    saṃvattanti    sīghapaññatāya    saṃvattanti    lahupaññatāya
saṃvattanti         hāsapaññatāya        saṃvattanti        javanapaññatāya
saṃvattanti        tikkhapaññatāya       saṃvattanti       nibbedhikapaññatāya
saṃvattanti     katame     cattāro     sappurisasaṃsevo     saddhammassavanaṃ
yonisomanasikāro   dhammānudhammapaṭipatti   ime   kho   bhikkhave  cattāro
dhammā      bhāvitā      bahulīkatā      paññāpaṭilābhāya     saṃvattanti
paññābuḍḍhiyā saṃvattanti .pe. Nibbedhikapaññatāya saṃvattanti.
     [664]   Paññāpaṭilābhāya   saṃvattantīti  katamo  paññāpaṭilābho .
Catunnaṃ    maggañāṇānaṃ   catunnaṃ   phalañāṇānaṃ   catunnaṃ   paṭisambhidāñāṇānaṃ
channaṃ   abhiññānaṃ   tesattatīnaṃ   ñāṇānaṃ   sattasattatīnaṃ   ñāṇānaṃ  lābho
paṭilābho     patti     sampatti    phassanā    sacchikiriyā    upasampadā
paññāpaṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho.
     {664.1}   Paññābuḍḍhiyā   saṃvattantīti   katamā   paññābuḍḍhi  .
Sattannañca    sekkhānaṃ    puthujjanakalyāṇakassa    ca    paññā    vaḍḍhati
arahato    paññā   vaḍḍhati   vaḍḍhanā   2-   paññābuḍḍhiyā   saṃvattantīti
@Footnote: 1 Yu. paññābuddhiyā. 2 Ma. vaḍḍhitavaḍḍhanā.
Ayaṃ paññābuḍḍhi.
     {664.2}   Paññāvepullāya   saṃvattantīti  katamaṃ  paññāvepullaṃ .
Sattannañca    sekkhānaṃ    puthujjanakalyāṇakassa    ca    paññā   vepullaṃ
gacchati   arahato   paññā   vepullatā  1-  paññāvepullāya  saṃvattantīti
idaṃ paññāvepullaṃ.
     [665]    Mahāpaññatāya    saṃvattantīti   katamā   mahāpaññā  .
Mahante     atthe    pariggaṇhātīti    mahāpaññā    mahante    dhamme
pariggaṇhātīti     mahāpaññā     mahantā     niruttiyo    pariggaṇhātīti
mahāpaññā     mahantāni     paṭibhāṇāni     pariggaṇhātīti    mahāpaññā
mahante      sīlakkhandhe      pariggaṇhātīti     mahāpaññā     mahante
samādhikkhandhe    pariggaṇhātīti    mahāpaññā    mahante    paññākkhandhe
pariggaṇhātīti    mahāpaññā    mahante    vimuttikkhandhe    pariggaṇhātīti
mahāpaññā      mahante      vimuttiñāṇadassanakkhandhe      pariggaṇhātīti
mahāpaññā    mahantāni    ṭhānāṭṭhānāni    pariggaṇhātīti    mahāpaññā
mahantā        vihārasamāpattiyo       pariggaṇhātīti       mahāpaññā
mahantāni     ariyasaccāni     pariggaṇhātīti     mahāpaññā     mahante
satipaṭṭhāne     pariggaṇhātīti    mahāpaññā    mahante    sammappadhāne
pariggaṇhātīti     mahāpaññā     mahante    iddhipāde    pariggaṇhātīti
mahāpaññā     mahantāni     indriyāni     pariggaṇhātīti    mahāpaññā
mahantāni    balāni    pariggaṇhātīti   mahāpaññā   mahante   bojjhaṅge
@Footnote: 1 Ma. Yu. vepullagatā.
Pariggaṇhātīti    mahāpaññā    mahantaṃ    ariyamaggaṃ   1-   pariggaṇhātīti
mahāpaññā     mahantāni    sāmaññaphalāni    pariggaṇhātīti    mahāpaññā
mahantā      abhiññāyo      pariggaṇhātīti      mahāpaññā     mahantaṃ
paramaṭṭhaṃ     nibbānaṃ     pariggaṇhātīti     mahāpaññā     mahāpaññatāya
saṃvattantīti ayaṃ mahāpaññā.
     [666]    Puthupaññatāya    saṃvattantīti    katamā    puthupaññā  .
Puthunānākhandhesu     ñāṇaṃ     pavattatīti     puthupaññā    puthunānādhātūsu
ñāṇaṃ    pavattatīti    puthupaññā    puthunānāāyatanesu   ñāṇaṃ   pavattatīti
puthupaññā        puthunānāpaṭiccasamuppādesu       ñāṇaṃ       pavattatīti
puthupaññā      puthunānāsuññatamanulabbhesu     2-     ñāṇaṃ     pavattatīti
puthupaññā      puthunānāatthesu      ñāṇaṃ      pavattatīti     puthupaññā
puthunānādhammesu     ñāṇaṃ     pavattatīti    puthupaññā    puthunānāniruttīsu
ñāṇaṃ      pavattatīti      puthupaññā      puthunānāpaṭibhāṇesu      ñāṇaṃ
pavattatīti     puthupaññā     puthunānāsīlakkhandhesu     ñāṇaṃ     pavattatīti
puthupaññā     puthunānāsamādhikkhandhesu     ñāṇaṃ    pavattatīti    puthupaññā
puthunānāpaññākkhandhesu        ñāṇaṃ        pavattatīti        puthupaññā
puthunānāvimuttikkhandhesu     ñāṇaṃ    pavattatīti    puthupaññā    puthunānā-
vimuttiñāṇadassanakkhandhesu    ñāṇaṃ    pavattatīti    puthupaññā   puthunānā-
ṭhānāṭṭhānesu   ñāṇaṃ   pavattatīti   puthupaññā   puthunānāvihārasamāpattīsu
ñāṇaṃ      pavattatīti      puthupaññā      puthunānāariyasaccesu     ñāṇaṃ
@Footnote: 1 Ma. mahante ariyamagge. 2 Ma. Yu. ... manupalabbhesu.
Pavattatīti     puthupaññā     puthunānāsatipaṭṭhānesu     ñāṇaṃ    pavattatīti
puthupaññā     puthunānāsammappadhānesu     ñāṇaṃ    pavattatīti    puthupaññā
puthunānāiddhipādesu    ñāṇaṃ   pavattatīti   puthupaññā   puthunānāindriyesu
ñāṇaṃ     pavattatīti    puthupaññā    puthunānābalesu    ñāṇaṃ    pavattatīti
puthupaññā     puthunānābojjhaṅgesu     ñāṇaṃ     pavattatīti     puthupaññā
puthunānāariyamaggesu     ñāṇaṃ     pavattatīti     puthupaññā    puthunānā-
sāmaññaphalesu     ñāṇaṃ     pavattatīti    puthupaññā    puthunānāabhiññāsu
ñāṇaṃ   pavattatīti   puthupaññā   puthujjanasādhāraṇe  dhamme  samatikkamma  1-
paramaṭṭhe    nibbāne    ñāṇaṃ    pavattatīti    puthupaññā    puthupaññatāya
saṃvattantīti ayaṃ puthupaññā.
     [667]    Vipulapaññatāya    saṃvattantīti   katamā   vipulapaññā  .
Vipule     atthe     pariggaṇhātīti     vipulapaññā    vipule    dhamme
pariggaṇhātīti     vipulapaññā     vipulā     niruttiyo     pariggaṇhātīti
vipulapaññā     vipulāni     paṭibhāṇāni     pariggaṇhātīti     vipulapaññā
vipule   sīlakkhandhe   pariggaṇhātīti   vipulapaññā   vipule   samādhikkhandhe
pariggaṇhātīti     vipulapaññā    vipule    paññākkhandhe    pariggaṇhātīti
vipulapaññā     vipule     vimuttikkhandhe     pariggaṇhātīti    vipulapaññā
vipule       vimuttiñāṇadassanakkhandhe      pariggaṇhātīti      vipulapaññā
vipulāni     ṭhānāṭṭhānāni     pariggaṇhātīti     vipulapaññā     vipulā
vihārasamāpattiyo        pariggaṇhātīti       vipulapaññā       vipulāni
@Footnote: 1 Ma. atikkamma.
Ariyasaccāni     pariggaṇhātīti     vipulapaññā     vipule    satipaṭṭhāne
pariggaṇhātīti     vipulapaññā    vipule    sammappadhāne    pariggaṇhātīti
vipulapaññā      vipule     iddhipāde     pariggaṇhātīti     vipulapaññā
vipulāni    indriyāni    pariggaṇhātīti    vipulapaññā   vipulāni   balāni
pariggaṇhātīti     vipulapaññā     vipule     bojjhaṅge    pariggaṇhātīti
vipulapaññā      vipule     ariyamagge     pariggaṇhātīti     vipulapaññā
vipulāni      sāmaññaphalāni     pariggaṇhātīti     vipulapaññā     vipulā
abhiññāyo    pariggaṇhātīti    vipulapaññā    vipulaṃ    paramaṭṭhaṃ   nibbānaṃ
pariggaṇhātīti      vipulapaññā     vipulapaññatāya     saṃvattantīti     ayaṃ
vipulapaññā.
     [668]   Gambhīrapaññatāya   saṃvattantīti   katamā   gambhīrapaññā  .
Gambhīresu     khandhesu    ñāṇaṃ    pavattatīti    gambhīrapaññā    gambhīrāsu
dhātūsu     ñāṇaṃ    pavattatīti    gambhīrapaññā    gambhīresu    āyatanesu
ñāṇaṃ     pavattatīti     gambhīrapaññā     gambhīresu     paṭiccasamuppādesu
ñāṇaṃ    pavattatīti    gambhīrapaññā    gambhīresu    suññatamanulabbhesu   1-
ñāṇaṃ   pavattatīti   gambhīrapaññā   gambhīresu   atthesu   ñāṇaṃ   pavattatīti
gambhīrapaññā    gambhīresu    dhammesu    ñāṇaṃ    pavattatīti   gambhīrapaññā
gambhīrāsu     niruttīsu    ñāṇaṃ    pavattatīti    gambhīrapaññā    gambhīresu
paṭibhāṇesu    ñāṇaṃ    pavattatīti   gambhīrapaññā   gambhīresu   sīlakkhandhesu
ñāṇaṃ      pavattatīti      gambhīrapaññā     gambhīresu     samādhikkhandhesu
@Footnote: 1 Ma. Yu. ... manupalabbhesu.
Ñāṇaṃ      pavattatīti      gambhīrapaññā     gambhīresu     paññākkhandhesu
ñāṇaṃ      pavattatīti      gambhīrapaññā     gambhīresu     vimuttikkhandhesu
ñāṇaṃ    pavattatīti    gambhīrapaññā    gambhīresu   vimuttiñāṇadassanakkhandhesu
ñāṇaṃ      pavattatīti      gambhīrapaññā     gambhīresu     ṭhānāṭṭhānesu
ñāṇaṃ      pavattatīti     gambhīrapaññā     gambhīrāsu     vihārasamāpattīsu
ñāṇaṃ     pavattatīti    gambhīrapaññā    gambhīresu    ariyasaccesu    ñāṇaṃ
pavattatīti    gambhīrapaññā    gambhīresu   satipaṭṭhānesu   ñāṇaṃ   pavattatīti
gambhīrapaññā      gambhīresu      sammappadhānesu     ñāṇaṃ     pavattatīti
gambhīrapaññā    gambhīresu   iddhipādesu   ñāṇaṃ   pavattatīti   gambhīrapaññā
gambhīresu    indriyesu    ñāṇaṃ    pavattatīti    gambhīrapaññā   gambhīresu
balesu    ñāṇaṃ    pavattatīti    gambhīrapaññā    gambhīresu    bojjhaṅgesu
ñāṇaṃ     pavattatīti    gambhīrapaññā    gambhīresu    ariyamaggesu    ñāṇaṃ
pavattatīti      gambhīrapaññā      gambhīresu      sāmaññaphalesu     ñāṇaṃ
pavattatīti    gambhīrapaññā    gambhīrāsu     abhiññāsu    ñāṇaṃ   pavattatīti
gambhīrapaññā     gambhīre    paramaṭṭhe    nibbāne    ñāṇaṃ    pavattatīti
gambhīrapaññā gambhīrapaññatāya saṃvattantīti ayaṃ gambhīrapaññā.
     [669]    Assāmantapaññatāya   saṃvattantīti   katamā   assāmanta-
paññā    .    yassa    puggalassa    atthavavatthānato   atthapaṭisambhidā
adhigatā     hoti    sacchikatā    phassitā    paññāya   dhammavavatthānato
Dhammapaṭisambhidā     adhigatā    hoti    sacchikatā    phassitā    paññāya
niruttivavatthānato   niruttipaṭisambhidā   adhigatā   hoti  sacchikatā  phassitā
paññāya     paṭibhāṇavavatthānato    paṭibhāṇapaṭisambhidā    adhigatā    hoti
sacchikatā   phassitā   paññāya   tassa   atthe  ca  dhamme  ca  niruttiyā
ca  paṭibhāṇe  ca  na  1-  añño koci sakkoti abhisambhavituṃ anabhisambhāvanīyo
ca     so    aññoti    2-    assāmantapaññā    puthujjanakalyāṇakassa
paññā    aṭṭhamakassa    paññāya    dūre   vidūre   suvidūre   nasantike
nasāmantā    puthujjanakalyāṇakaṃ    upādāya   aṭṭhamako   assāmantapañño
aṭṭhamakassa   paññā   sotāpannassa   paññāya   dūre   vidūre   suvidūre
nasantike      nasāmantā      aṭṭhamakaṃ      upādāya     sotāpanno
assāmantapañño
     {669.1}    sotāpannassa    paññā    sakadāgāmissa    paññāya
dūre   vidūre   suvidūre   nasantike   nasāmantā   sotāpannaṃ  upādāya
sakadāgāmī        assāmantapañño        sakadāgāmissa        paññā
anāgāmissa   paññāya   dūre   vidūre   suvidūre   nasantike  nasāmantā
sakadāgāmiṃ     upādāya    anāgāmī    assāmantapañño    anāgāmissa
paññā   arahato   paññāya  dūre  vidūre  suvidūre  nasantike  nasāmantā
anāgāmiṃ    upādāya    arahā    assāmantapañño    arahato   paññā
paccekabuddhassa   paññāya   dūre   vidūre  suvidūre  nasantike  nasāmantā
arahantaṃ    upādāya    paccekabuddho   assāmantapañño   paccekabuddhañca
sadevakañca    lokaṃ    upādāya    tathāgato    arahaṃ    sammāsambuddho
@Footnote: 1 Ma. nasaddo natthi. 2 Ma. Yu. aññehīti.
Aggo       assāmantapañño       paññāpabhedakusalo      pabhinnañāṇo
adhigatapaṭisambhido      catuvesārajjappatto     dasabaladhārī     purisāsabho
purisasīho     purisanāgo    purisājañño    purisadhorayho    anantañāṇo
anantatejo   anantayaso   aḍḍho   mahaddhano   dhanavā   netā  vinetā
anunetā  paññapetā  nijjhāpetā  pekkhatā  pasādetā  so  hi  bhagavā
anuppannassa      maggassa     uppādetā     asañjātassa     maggassa
sañjānetā   1-   anakkhātassa   maggassa   akkhātā  maggaññū  maggavidū
maggakovido maggānugā 2- ca pana 3- etarahi sāvakā viharanti
     {669.2}  pacchāgatā  4-  so hi bhagavā jānaṃ jānāti passaṃ passati
cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto vattā pavattā atthassa ninnetā
amatassa   dātā   dhammasāmī   tathāgato   natthi  tassa  bhagavato  aññātaṃ
adiṭṭhaṃ    aviditaṃ   asacchikataṃ   aphassitaṃ   paññāya   atītānāgatapaccuppannaṃ
upādāya     sabbe     dhammā    sabbākārena    buddhassa    bhagavato
ñāṇamukhe   āpāthaṃ   āgacchanti   yaṅkiñci  neyyaṃ  nāma  atthadhammaṃ  5-
jānitabbaṃ  attattho  vā  parattho  vā  ubhayattho  vā  diṭṭhadhammiko  vā
attho   samparāyiko   vā   attho   uttāno   vā   attho  gambhīro
vā   attho   guḷho   vā   attho   paṭicchanno  vā  attho  neyyo
vā   attho   nīto   vā   attho   anavajjo  vā  attho  nikkileso
vā   attho   vodāno   vā   attho  paramaṭṭho  vā  attho  sabbantaṃ
antobuddhañāṇe   parivattati   sabbaṃ   kāyakammaṃ  buddhassa  ñāṇānuparivattati
@Footnote: 1 Ma. sañjanetā. 2 Ma. Yu. maggānugāmī. 3 Ma. ca panassa. 4 Ma. pacchā
@samannāgatā. Yu. ... sammannāgatā. 5 Ma. atthi. aparaṃpi evaṃ ñātabbaṃ.
Sabbaṃ     vacīkammaṃ     buddhassa    ñāṇānuparivattati    sabbaṃ    manokammaṃ
buddhassa      ñāṇānuparivattati      atīte      buddhassa      appaṭihataṃ
ñāṇaṃ     anāgate     buddhassa     appaṭihataṃ     ñāṇaṃ    paccuppanne
buddhassa    appaṭihataṃ    ñāṇaṃ    yāvatakaṃ    neyyaṃ    tāvatakaṃ    ñāṇaṃ
yāvatakaṃ     ñāṇaṃ     tāvatakaṃ     neyyaṃ     neyyapariyantikaṃ     ñāṇaṃ
ñāṇapariyantikaṃ    neyyaṃ    neyyaṃ    atikkamitvā    ñāṇaṃ    nappavattati
ñāṇaṃ    atikkamitvā    neyyapatho   natthi   aññamaññaṃ   pariyantaṭṭhāyino
te    dhammā    yathā    dvinnaṃ    samuggapaṭalānaṃ    suphassitānaṃ    1-
heṭṭhimasamuggapaṭalaṃ       uparimaṃ       nātivattati       uparimasamuggapaṭalaṃ
heṭṭhimaṃ nātivattati aññamaññaṃ pariyantaṭṭhāyino
     {669.3}   evamevaṃ   2-  buddhassa  bhagavato  neyyañca  ñāṇañca
aññamaññaṃ   pariyantaṭṭhāyino   te   dhammā   yāvatakaṃ   neyyaṃ   tāvatakaṃ
ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ  neyyapariyantikaṃ  ñāṇaṃ  ñāṇa-
pariyantikaṃ    neyyaṃ   neyyaṃ   atikkamitvā   ñāṇaṃ   nappavattati   ñāṇaṃ
atikkamitvā    neyyapatho    natthi    aññamaññaṃ   pariyantaṭṭhāyino   te
dhammā   sabbadhammesu   buddhassa   ñāṇaṃ  pavattati  sabbe  dhammā  buddhassa
bhagavato     āvajjanapaṭibaddhā     ākaṅkhāpaṭibaddhā    manasikārapaṭibaddhā
cittuppādapaṭibaddhā    sabbasattesu    buddhassa   [3]-   ñāṇaṃ   pavattati
sabbesaṃ  sattānaṃ  buddho  āsayaṃ  jānāti anusayaṃ jānāti cariyaṃ 4- jānāti
adhimuttiṃ   jānāti   apparajakkhe   mahārajakkhe   tikkhindriye  mudindriye
@Footnote: 1 Ma. phusitānaṃ. 2 Ma. evameva. evamuparipi. 3 Ma. bhagavato. 4 Ma. caritaṃ.
Svākāre     dvākāre    suviññāpaye    duviññāpaye    bhabbābhabbe
satte  pajānāti  sadevako  loko  samārako  sabrahmako sassamaṇabrāhmaṇī
pajā   sadevamanussā   antobuddhañāṇe   parivattati   yathā   ye   keci
macchakacchapā    antamaso    timitimiṅgalaṃ    upādāya    antomahāsamudde
parivattanti    evamevaṃ    sadevako    loko    samārako   sabrahmako
sassamaṇabrāhmaṇī       pajā       sadevamanussā       antobuddhañāṇe
parivattati   yathā   ye   keci   pakkhino   antamaso   garuḷaṃ  venateyyaṃ
upādāya ākāsassa padese parivattanti
     {669.4}  evamevaṃ  yepi te sārīputta sattā paññavanto 1- tepi
buddhañāṇassa   padese   parivattanti   buddhañāṇaṃ  devamanussānaṃ  pañhaṃ  2-
pharitvā   atighaṃsitvā   tiṭṭhati  yepi  te  khattiyapaṇḍitā  brāhmaṇapaṇḍitā
gahapatipaṇḍitā   samaṇapaṇḍitā   nipuṇā   kataparappavādā  bālavedhirūpā  3-
te   4-   bhindantā  paññā  5-  caranti  paññāgatena  diṭṭhigatāni  te
pañhañca   6-   abhisaṅkharitvā   tathāgataṃ  upasaṅkamitvā  pucchanti  guḷhāni
ca  paṭicchannāni  ca  kathitā  vissajjitā  ca  7- te pañhā ca 8- bhagavatā
honti   niddiṭṭhikāraṇā  9-  upakkhittakā  10-  ca  11-  te  bhagavato
sampajjanti   atha   kho  bhagavā  12-  tattha  abhirocati  yadidaṃ  paññāyāti
aggo     assāmantapañño     assāmantapaññatāya    saṃvattantīti    ayaṃ
assāmantapaññā.
@Footnote: 1 Sī. sammappaññāya. Ma. sārīputtasamā paññāya. 2 Ma. Yu. paññaṃ.
@3 Ma. Yu. vāla .... 4 Ma. vo. 5 Ma. Yu. paññe. 6 Ma. Yu. pañhaṃ.
@7 Yu. va. 8 Ma. Yu. casaddo natthi. 9 Ma. Yu. niddiṭaṭhakāraṇā. 10 Sī.
@dakkhittabhāvato. 11 Yu. casaddo natthi. 12 Yu. bhagavāva.
     [670]    Bhūripaññatāya    saṃvattantīti    katamā    bhūripaññā  .
Rāgaṃ     abhibhuyyatīti     bhūripaññā     abhibhavitāti    bhūripaññā    dosaṃ
abhibhuyyatīti    bhūripaññā    abhibhavitāti    bhūripaññā    mohaṃ   abhibhuyyatīti
bhūripaññā     abhibhavitāti     bhūripaññā     kodhaṃ     .pe.    upanāhaṃ
makkhaṃ   paḷāsaṃ   issaṃ   macchariyaṃ   māyaṃ  sāṭheyyaṃ  thambhaṃ  sārambhaṃ  mānaṃ
atimānaṃ  madaṃ  pamādaṃ  sabbe  kilese  sabbe duccarite sabbe abhisaṅkhāre
.pe.    sabbe    bhavagāmikamme    abhibhuyyatīti   bhūripaññā   abhibhavitāti
bhūripaññā   rāgo   ari   taṃ  ariṃ  maddanipaññāti  1-  bhūripaññā  doso
ari taṃ ariṃ maddanipaññāti bhūripaññā
     {670.1}   moho  ari  taṃ  ariṃ  maddanipaññāti  bhūripaññā  kodho
.pe.   upanāho   makkho   paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ
thambho   sārambho   māno   atimāno   mado  pamādo  sabbe  kilesā
sabbe   duccaritā   sabbe   abhisaṅkhārā   .pe.  sabbe  bhavagāmikammā
ari  taṃ  ariṃ  maddanipaññāti  bhūripaññā  bhūri  vuccati  paṭhavī tāya paṭhavīsamāya
vitthatāya    vipulāya    paññāya    samannāgatoti   bhūripaññā   api   ca
paññāya     metaṃ     adhivacanaṃ    bhūri    medhāpariṇāyikāti    bhūripaññā
bhūripaññatāya saṃvattantīti ayaṃ bhūripaññā.
     [671] Paññābāhullāya saṃvattantīti katamaṃ paññābāhullaṃ.
@Footnote: 1 Sī. sabbattha mandanipaññāti.
     {671.1}  Idhekacco  paññāgaruko  hoti  paññācarito  paññāsayo
paññādhimutto    paññādhajo    paññāketu   paññādhipateyyo   vicayabahulo
pavicayabahulo  okkhāyanabahulo  sampekkhāyanabahulo  sampekkhāyanadhammo  1-
vibhūtaviharitaccarito    2-    taggaruko    tabbahulo   tanninno   taṃpoṇo
taṃpabbhāro   3-   tadadhimutto   tadādhipateyyo   yathā  gaṇagaruko  vuccati
gaṇabāhulikoti     cīvaragaruko     vuccati    cīvarabāhulikoti    pattagaruko
vuccati    pattabāhulikoti    senāsanagaruko   vuccati   senāsanabāhulikoti
evamevaṃ    idhekacco   paññāgaruko   hoti   paññācarito   paññāsayo
paññādhimutto       paññādhajo       paññāketu       paññādhipateyyo
vicayabahulo      pavicayabahulo     okkhāyanabahulo     sampekkhāyanabahulo
sampekkhāyanadhammo      vibhūtaviharitaccarito      taggaruko      tabbahulo
tanninno     taṃpoṇo     taṃpabbhāro     tadadhimutto     tadādhipateyyo
paññābāhullāya saṃvattantīti idaṃ paññābāhullaṃ.
     [672]   Sīghapaññatāya   saṃvattantīti   katamā   sīghapaññā   .  sīghaṃ
sīghaṃ    sīlāni    paripūretīti    sīghapaññā    sīghaṃ    sīghaṃ    indriyasaṃvaraṃ
paripūretīti    sīghapaññā    sīghaṃ   sīghaṃ   bhojane   mattaññutaṃ   paripūretīti
sīghapaññā    sīghaṃ    sīghaṃ   jāgariyānuyogaṃ   paripūretīti   sīghapaññā   sīghaṃ
sīghaṃ    sīlakkhandhaṃ    paripūretīti    sīghapaññā    sīghaṃ   sīghaṃ   samādhikkhandhaṃ
paripūretīti     sīghapaññā     sīghaṃ     sīghaṃ    paññākkhandhaṃ    paripūretīti
@Footnote: 1 Ma. samokkhāyanabahlo sapekkhāyanabahulo. evamuparipi. 2 Ma. vibhūtavihārī
@taccarito. evamuparipi. 3 Sī. Ma. tappoṇo tappabbhāro. evamuparipi.
Sīghapaññā    sīghaṃ    sīghaṃ    vimuttikkhandhaṃ    paripūretīti   sīghapaññā   sīghaṃ
sīghaṃ     vimuttiñāṇadassanakkhandhaṃ    paripūretīti    sīghapaññā    sīghaṃ    sīghaṃ
ṭhānāṭṭhānāni    paṭivijjhatīti   sīghapaññā   sīghaṃ   sīghaṃ   vihārasamāpattiyo
paripūretīti     sīghapaññā     sīghaṃ     sīghaṃ    ariyasaccāni    paṭivijjhatīti
sīghapaññā    sīghaṃ    sīghaṃ    satipaṭṭhāne    bhāvetīti    sīghapaññā   sīghaṃ
sīghaṃ    sammappadhāne    bhāvetīti    sīghapaññā   sīghaṃ   sīghaṃ   iddhipāde
bhāvetīti    sīghapaññā    sīghaṃ   sīghaṃ   indriyāni   bhāvetīti   sīghapaññā
sīghaṃ    sīghaṃ    balāni    bhāvetīti   sīghapaññā   sīghaṃ   sīghaṃ   bojjhaṅge
bhāvetīti    sīghapaññā    sīghaṃ    sīghaṃ   ariyamaggaṃ   bhāvetīti   sīghapaññā
sīghaṃ    sīghaṃ    sāmaññaphalāni    sacchikarotīti    sīghapaññā    sīghaṃ    sīghaṃ
abhiññāyo    paṭivijjhatīti    sīghapaññā    sīghaṃ   sīghaṃ   paramaṭṭhaṃ   nibbānaṃ
sacchikarotīti      sīghapaññā      sīghapaññatāya      saṃvattantīti      ayaṃ
sīghapaññā.
     [673]    Lahupaññatāya    saṃvattantīti    katamā    lahupaññā  .
Lahuṃ    lahuṃ   sīlāni   paripūretīti   lahupaññā   lahuṃ   lahuṃ   indriyasaṃvaraṃ
paripūretīti    lahupaññā    lahuṃ   lahuṃ   bhojane   mattaññutaṃ   paripūretīti
lahupaññā    lahuṃ    lahuṃ   jāgariyānuyogaṃ   paripūretīti   lahupaññā   lahuṃ
lahuṃ    sīlakkhandhaṃ    .pe.    samādhikkhandhaṃ    paññākkhandhaṃ   vimuttikkhandhaṃ
vimuttiñāṇadassanakkhandhaṃ      paripūretīti      lahupaññā      lahuṃ     lahuṃ
ṭhānāṭṭhānāni    paṭivijjhatīti   lahupaññā   lahuṃ   lahuṃ   vihārasamāpattiyo
Paripūretīti     lahupaññā     lahuṃ     lahuṃ    ariyasaccāni    paṭivijjhatīti
lahupaññā    lahuṃ    lahuṃ    satipaṭṭhāne    bhāvetīti    lahupaññā   lahuṃ
lahuṃ    sammappadhāne    bhāvetīti    lahupaññā   lahuṃ   lahuṃ   iddhipāde
bhāvetīti    lahupaññā    lahuṃ   lahuṃ   indriyāni   bhāvetīti   lahupaññā
lahuṃ    lahuṃ    balāni    bhāvetīti   lahupaññā   lahuṃ   lahuṃ   bojjhaṅge
bhāvetīti    lahupaññā    lahuṃ    lahuṃ   ariyamaggaṃ   bhāvetīti   lahupaññā
lahuṃ    lahuṃ    sāmaññaphalāni    sacchikarotīti    lahupaññā    lahuṃ    lahuṃ
abhiññāyo    paṭivijjhatīti    lahupaññā    lahuṃ   lahuṃ   paramaṭṭhaṃ   nibbānaṃ
sacchikarotīti      lahupaññā      lahupaññatāya      saṃvattantīti      ayaṃ
lahupaññā.
     [674]    Hāsapaññatāya    saṃvattantīti   katamā   hāsapaññā  .
Idhekacco   hāsabahulo   vedabahulo   tuṭṭhibahulo   pāmujjabahulo  sīlāni
paripūretīti     hāsapaññā     hāsabahulo     vedabahulo     tuṭṭhibahulo
pāmujjabahulo     indriyasaṃvaraṃ    paripūretīti    hāsapaññā    hāsabahulo
vedabahulo   tuṭṭhibahulo   pāmujjabahulo   bhojane   mattaññutaṃ  paripūretīti
hāsapaññā     hāsabahulo     vedabahulo    tuṭṭhibahulo    pāmujjabahulo
jāgariyānuyogaṃ     paripūretīti    hāsapaññā    hāsabahulo    vedabahulo
tuṭṭhibahulo      pāmujjabahulo     sīlakkhandhaṃ     .pe.     samādhikkhandhaṃ
paññākkhandhaṃ      vimuttikkhandhaṃ      vimuttiñāṇadassanakkhandhaṃ     paripūretīti
hāsapaññā       ṭhānāṭṭhānāni      paṭivijjhatīti      vihārasamāpattiyo
Paripūretīti     ariyasaccāni     paṭivijjhatīti     satipaṭṭhāne    bhāvetīti
sammappadhāne     bhāvetīti     iddhipāde     bhāvetīti     indriyāni
bhāvetīti    balāni    bhāvetīti    bojjhaṅge    bhāvetīti    ariyamaggaṃ
bhāvetīti     sāmaññaphalāni     sacchikarotīti    hāsapaññā    hāsabahulo
vedabahulo     tuṭṭhibahulo     pāmujjabahulo    abhiññāyo    paṭivijjhatīti
hāsapaññā     hāsabahulo     vedabahulo    tuṭṭhibahulo    pāmujjabahulo
paramaṭṭhaṃ      nibbānaṃ     sacchikarotīti     hāsapaññā     hāsapaññatāya
saṃvattantīti ayaṃ hāsapaññā.
     [675]    Javanapaññatāya    saṃvattantīti   katamā   javanapaññā  .
Yaṅkiñci    rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā
oḷārikaṃ   vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yandūre  santike  vā
sabbaṃ    rūpaṃ   aniccato   khippaṃ   javatīti   javanapaññā   dukkhato   khippaṃ
javatīti    javanapaññā    anattato    khippaṃ    javatīti   javanapaññā   yā
kāci   vedanā   .pe.   yā   kāci   saññā   ye   keci  saṅkhārā
yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā   oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yandūre  santike
vā     sabbaṃ    viññāṇaṃ    aniccato    khippaṃ    javatīti    javanapaññā
dukkhato    khippaṃ    javatīti    javanapaññā    anattato    khippaṃ   javatīti
javanapaññā     cakkhuṃ     .pe.     jarāmaraṇaṃ     atītānāgatapaccuppannaṃ
aniccato    khippaṃ    javatīti    javanapaññā    dukkhato    khippaṃ   javatīti
Javanapaññā      anattato     khippaṃ     javatīti     javanapaññā     rūpaṃ
atītānāgatapaccuppannaṃ    aniccaṃ   khayaṭṭhena   dukkhaṃ   bhayaṭṭhena   anattā
asārakaṭṭhenāti    tulayitvā    tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā
rūpanirodhe    nibbāne   khippaṃ   javatīti   javanapaññā   vedanā   saññā
saṅkhārā    viññāṇaṃ   cakkhuṃ   .pe.   jarāmaraṇaṃ   atītānāgatapaccuppannaṃ
aniccaṃ    khayaṭṭhena    dukkhaṃ    bhayaṭṭhena    anattā    asārakaṭṭhenāti
tulayitvā  tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  jarāmaraṇaṃ  rūpanirodhe 1-
nibbāne    khippaṃ    javatīti    javanapaññā   rūpaṃ   atītānāgatapaccuppannaṃ
aniccaṃ    saṅkhataṃ    paṭiccasamuppannaṃ    khayadhammaṃ    vayadhammaṃ    virāgadhammaṃ
nirodhadhammanti    tulayitvā    tīrayitvā    vibhāvayitvā    vibhūtaṃ   katvā
rūpanirodhe    nibbāne   khippaṃ   javatīti   javanapaññā   vedanā   saññā
saṅkhārā    viññāṇaṃ   cakkhuṃ   .pe.   jarāmaraṇaṃ   atītānāgatapaccuppannaṃ
aniccaṃ    saṅkhataṃ    paṭiccasamuppannaṃ    khayadhammaṃ    vayadhammaṃ    virāgadhammaṃ
nirodhadhammanti    tulayitvā    tīrayitvā    vibhāvayitvā    vibhūtaṃ   katvā
jarāmaraṇanirodhe      nibbāne      khippaṃ      javatīti      javanapaññā
javanapaññatāya saṃvattantīti ayaṃ javanapaññā.
     [676]    Tikkhapaññatāya    saṃvattantīti   katamā   tikkhapaññā  .
Khippaṃ     kilese     bhindatīti     tikkhapaññā    uppannaṃ    kāmavitakkaṃ
nādhivāseti     pajahati     vinodeti    byantīkaroti    anabhāvaṅgametīti
tikkhapaññā   uppannaṃ   byāpādavitakkaṃ   nādhivāseti   pajahati   vinodeti
@Footnote: 1 Ma. Yu. jarāmaraṇanirodhe.
Byantīkaroti    anabhāvaṅgametīti    tikkhapaññā    uppannaṃ    vihiṃsāvitakkaṃ
nādhivāseti  .pe.  uppannuppanne  pāpake  akusale  dhamme nādhivāseti
pajahati   vinodeti   byantīkaroti   anabhāvaṅgametīti   tikkhapaññā  uppannaṃ
rāgaṃ   nādhivāseti   pajahati   vinodeti   byantīkaroti   anabhāvaṅgametīti
tikkhapaññā    uppannaṃ    dosaṃ    .pe.    uppannaṃ    mohaṃ   uppannaṃ
kodhaṃ   upanāhaṃ   makkhaṃ   paḷāsaṃ   issaṃ  macchariyaṃ  māyaṃ  sāṭheyyaṃ  thambhaṃ
sārambhaṃ   mānaṃ  atimānaṃ  madaṃ  pamādaṃ  sabbe  kilese  sabbe  duccarite
sabbe   abhisaṅkhāre   .pe.  sabbe  bhavagāmikamme  nādhivāseti  pajahati
vinodeti     byantīkaroti     anabhāvaṅgametīti    tikkhapaññā    ekamhi
āsane   cattāro   ca  ariyamaggā  cattāri  ca  sāmaññaphalāni  catasso
ca   paṭisambhidāyo   cha   abhiññāyo  adhigatā  honti  sacchikatā  phassitā
paññāyāti      tikkhapaññā      tikkhapaññatāya      saṃvattantīti     ayaṃ
tikkhapaññā.
     [677]   Nibbedhikapaññatāya  saṃvattantīti  katamā  nibbedhikapaññā .
Idhekacco     sabbasaṅkhāresu    ubbedhabahulo    hoti    uttāsabahulo
ukkaṇṭhānabahulo   hoti   aratibahulo   anabhiratibahulo   bahimukho  na  ramati
sabbasaṅkhāresu       anibbiddhapubbaṃ      appadālitapubbaṃ      lobhakkhandhaṃ
nibbijjhati        padāletīti        nibbedhikapaññā       anibbiddhapubbaṃ
appadālitapubbaṃ    dosakkhandhaṃ    nibbijjhati    padāletīti   nibbedhikapaññā
anibbiddhapubbaṃ    appadālitapubbaṃ    mohakkhandhaṃ    nibbijjhati    padāletīti
Nibbedhikapaññā     anibbiddhapubbaṃ     appadālitapubbaṃ     kodhaṃ    .pe.
Upanāhaṃ   makkhaṃ   paḷāsaṃ   issaṃ  macchariyaṃ  māyaṃ  sāṭhayyaṃ  thambhaṃ  sārambhaṃ
mānaṃ   atimānaṃ   madaṃ  pamādaṃ  sabbe  kilese  sabbe  duccarite  sabbe
abhisaṅkhāre    .pe.    sabbe   bhavagāmikamme   nibbijjhati   padāletīti
nibbedhikapaññā        nibbedhikapaññatāya        saṃvattantīti        ayaṃ
nibbedhikapaññā imā soḷasa paññāyo.
     [678]    Imāhi    soḷasahi    paññāhi   samannāgato   puggalo
paṭisambhidappatto    .    dve    puggalā    paṭisambhidappattā    eko
pubbayogasampanno   eko   na  pubbayogasampanno  yo  pubbayogasampanno
so   tena   atireko  hoti  adhiko  hoti  viseso  hoti  tassa  ñāṇaṃ
pabhijjatīti     1-     dve     puggalā     paṭisambhidappattā    dvepi
pubbayogasampannā    eko    bahussuto   eko   na   bahussuto   yo
bahussuto    so    tena   atireko   hoti   adhiko   hoti   viseso
hoti    tassa    ñāṇaṃ    pabhijjatīti   dve   puggalā   paṭisambhidappattā
dvepi    pubbayogasampannā   dvepi   bahussutā   eko   desanābahulo
eko   na   desanābahulo   yo   desanābahulo   so  tena  atireko
hoti    adhiko    hoti    viseso    hoti   tassa   ñāṇaṃ   pabhijjatīti
dve    puggalā   paṭisambhidappattā   dvepi   pubbayogasampannā   dvepi
bahussutā   dvepi   desanābahulā   eko   garūpanissito   eko    na
@Footnote: 1 Ma. Yu. itisaddo natthi. evamuparipi.
Garūpanissito   yo   garūpanissito   so   tena   atireko  hoti  adhiko
hoti    viseso    hoti    tassa   ñāṇaṃ   pabhijjatīti   dve   puggalā
paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi    bahussutā
dvepi    desanābahulā    dvepi    garūpanissitā   eko   vihārabahulo
eko   na   vihārabahulo   yo   vihārabahulo   so   tena   atireko
hoti   adhiko   hoti   viseso   hoti   tassa   ñāṇaṃ  pabhijjatīti  dve
puggalā     paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi
bahussutā    dvepi    desanābahulā    dvepi    garūpanissitā    dvepi
vihārabahulā eko paccavekkhaṇābahulo eko na paccavekkhaṇābahulo
     {678.1}   yo   paccavekkhaṇābahulo  so  tena  atireko  hoti
adhiko   hoti   viseso   hoti   tassa  ñāṇaṃ  pabhijjatīti  dve  puggalā
paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi    bahussutā
dvepi   desanābahulā   dvepi  garūpanissitā  dvepi  vihārabahulā  dvepi
paccavekkhaṇābahulā       eko      sekkhapaṭisambhidappatto      eko
asekkhapaṭisambhidappatto    yo    asekkhapaṭisambhidappatto    so    tena
atireko   hoti   adhiko   hoti  viseso  hoti  tassa  ñāṇaṃ  pabhijjatīti
dve     puggalā     paṭisambhidappattā     dvepi     pubbayogasampannā
dvepi    bahussutā    dvepi    desanābahulā    dvepi    garūpanissitā
dvepi      vihārabahulā      dvepi     paccavekkhaṇābahulā     dvepi
asekkhapaṭisambhidappattā      eko      sāvakapāramippatto      eko
Na   sāvakapāramippatto   yo   sāvakapāramippatto  so  tena  atireko
hoti   adhiko   hoti   viseso   hoti   tassa   ñāṇaṃ  pabhijjatīti  dve
puggalā     paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi
bahussutā  dvepi  desanābahulā  dvepi  garūpanissitā  dvepi  vihārabahulā
dvepi    paccavekkhaṇābahulā    dvepi   asekkhapaṭisambhidappattā   eko
sāvakapāramippatto    eko    paccekasambuddho   yo   paccekasambuddho
so   tena   atireko  hoti  adhiko  hoti  viseso  hoti  tassa  ñāṇaṃ
pabhijjatīti    paccekabuddhañca    sadevakañca   lokaṃ   upādāya   tathāgato
arahaṃ    sammāsambuddho    aggo    paṭisambhidappatto   paññāpabhedakusalo
pabhinnañāṇo           adhigatapaṭisambhido           catuvesārajjappatto
dasabaladhārī   purisāsabho   purisasīho   .pe.   yepi   te  khattiyapaṇḍitā
brāhmaṇapaṇḍitā        gahapatipaṇḍitā        samaṇapaṇḍitā       nipuṇā
kataparappavādā   bālavedhirūpā   te  1-  bhindantā  paññā  2-  caranti
paññātatena    diṭṭhigatāni    te    pañhañca    abhisaṅkharitvā   tathāgataṃ
upasaṅkamitvā    pucchanti    guḷhāni    ca    paṭicchannāni   ca   kathitā
vijsajjitā   ca   3-   te   pañhā   bhagavatā   honti  niddiṭṭhikāraṇā
upakkhittakā   ca  4-  te  bhagavato  sampajjanti  atha  kho  bhagavā  tattha
abhirocati yadidaṃ paññāyāti aggo paṭisambhidappattoti.
                      Mahāpaññākathā
                           --------
@Footnote: 1 Ma. vo. 2 Ma. maññe. Yu. paññe. 3 Yu. va. 4 Yu. casaddo natthi.



             The Pali Tipitaka in Roman Character Volume 31 page 562-588. https://84000.org/tipitaka/read/roman_read.php?B=31&A=11295              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=11295              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=659&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=659              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]