ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Paññāvagge vivekakathā
                       sāvatthīnidānaṃ
     [701]  Seyyathāpi  bhikkhave  ye  keci  balakaraṇīyā  1- kammantā
kayiranti   2-  sabbe  te  paṭhaviṃ  nissāya  paṭhaviyaṃ  patiṭṭhāya  evamete
balakaraṇīyā   kammantā   kayiranti   evameva   kho   bhikkhave  bhikkhu  sīlaṃ
nissāya   sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [702]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
@Footnote: 1 Sī. Yu. bahulakaraṇīyātipi bahukaraṇīyātipi pāṭho. 2 Ma. kariyanti. evamuparipi.

--------------------------------------------------------------------------------------------- page608.

Nissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti sammāvācaṃ bhāveti sammākammantaṃ bhāveti sammāājīvaṃ bhāveti sammāvāyāmaṃ bhāveti sammāsatiṃ bhāveti sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. {702.1} Seyyathāpi bhikkhave yepime 1- vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. [703] Kathañca bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti sammāvācaṃ bhāveti sammākammantaṃ bhāveti sammāājīvaṃ bhāveti sammāvāyāmaṃ bhāveti sammāsatiṃ bhāveti sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ [2]- sammādiṭṭhiyā @Footnote: 1 Ma. yekeci. 2 Ma. evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya ... vepullaṃ @pāpuṇāti. dhamamesūti.

--------------------------------------------------------------------------------------------- page609.

Diṭṭhiyā pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā sammāsaṅkappassa .pe. sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. [704] Sammādiṭṭhiyā katame pañca vivekā vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedaviveko ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhiviveko ca phalakkhaṇe nissaraṇaviveko ca nirodho nibbānaṃ sammādiṭṭhiyā ime pañca vivekā imesu pañcasu vivekesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. [705] Sammādiṭṭhiyā katame pañca virāgā vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedavirāgo ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhivirāgo ca phalakkhaṇe nissaraṇavirāgo ca nirodho nibbānaṃ sammādiṭṭhiyā ime pañca virāgā imesu pañcasu virāgesu chandajāto

--------------------------------------------------------------------------------------------- page610.

Hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. [706] Sammādiṭṭhiyā katame pañca nirodhā vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedanirodho ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhinirodho ca phalakkhaṇe nissaraṇanirodho ca amatā dhātu sammādiṭṭhiyā ime pañca nirodhā imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. [707] Sammādiṭṭhiyā katame pañca vossaggā vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedavossaggo ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhivossaggo ca phalakkhaṇe nissaraṇavossaggo ca nirodho nibbānaṃ sammādiṭṭhiyā ime pañca vossaggā imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. {707.1} Sammādiṭṭhiyā ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā.

--------------------------------------------------------------------------------------------- page611.

[708] Sammāsaṅkappassa .pe. sammāvācāya .pe. Sammākammantassa .pe. sammāājīvassa .pe. sammāvāyāmassa .pe. Sammāsatiyā .pe.. {708.1} Sammāsamādhissa katame pañca vivekā vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedaviveko ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhiviveko ca phalakkhaṇe nissaraṇaviveko ca nirodho nibbānaṃ sammāsamādhissa ime pañca vivekā imesu pañcasu vivekesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. [709] Sammāsamādhissa katame pañca virāgā vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedavirāgo ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhivirāgo ca phalakkhaṇe nissaraṇavirāgo ca nirodho nibbānaṃ sammāsamādhissa ime pañca virāgā imesu pañcasu virāgesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. [710] Sammāsamādhissa katame pañca nirodhā vikkhambhananirodho

--------------------------------------------------------------------------------------------- page612.

Tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedanirodho ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhinirodho ca phalakkhaṇe nissaraṇanirodho ca amatā dhātu sammāsamādhissa ime pañca nirodhā imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. [711] Sammāsamādhissa katame pañca vossaggā vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedavossaggo ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhivossaggo ca phalakkhaṇe nissaraṇavossaggo ca nirodho nibbānaṃ sammāsamādhissa ime pañca vossaggā imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ. {711.1} Sammāsamādhissa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. [712] Seyyathāpi bhikkhave ye keci balakaraṇīyā kammantā

--------------------------------------------------------------------------------------------- page613.

Kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti .pe. satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu .pe. pañca balāni bhāveti . pañca balāni bahulīkaroti .pe. pañca balāni bhāvento pañca balāni bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu .pe. pañcindriyāni bhāveti pañcindriyāni bahulīkaroti .pe.. {712.1} Seyyathāpi bhikkhave ye keci vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāvento pañcindriyāni bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. [713] Kathañca bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāvento pañcindriyāni bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ viriyindriyaṃ bhāveti .pe. satindriyaṃ bhāveti samādhindriyaṃ

--------------------------------------------------------------------------------------------- page614.

Bhāveti paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ [1]- saddhindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā .pe. viriyindriyassa .pe. satindriyassa .pe. samādhindriyassa paññindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. [714] Saddhindriyassa katame pañca vivekā vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato samucchedaviveko ca lokuttaraṃ khayagāmiṃ maggaṃ bhāvayato paṭippassaddhiviveko ca phalakkhaṇe nissaraṇaviveko ca nirodho nibbānaṃ saddhindriyassa ime pañca vivekā imesu pañcasu vivekesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ .pe. saddhindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā viriyindriyassa .pe. satindriyassa samādhindriyassa .pe.. {714.1} Paññindriyassa katame pañca vivekā vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko .pe. paññindriyassa ime pañca vivekā pañca virāgā pañca @Footnote: 1 Ma. evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya ... vepulalaṃ pāpuṇāti dhammesūti.

--------------------------------------------------------------------------------------------- page615.

Nirodhā pañca vossaggā dvādasa nissayāti. Vivekakathā niṭṭhitā. -------


             The Pali Tipitaka in Roman Character Volume 31 page 607-615. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12213&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12213&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=701&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=701              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8050              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8050              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]