ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Paññāvagge cariyākathā
     [715]   Cariyāti   aṭṭha  cariyāyo  iriyāpathacariyā  āyatanacariyā
saticariyā     samādhicariyā     ñāṇacariyā     maggacariyā     patticariyā
lokatthacariyā 1-.
     {715.1}  Iriyāpathacariyāti  catūsu iriyāpathesu. Āyatanacariyāti chasu
ajjhattikabāhiresu   āyatanesu   .   saticariyāti  catūsu  satipaṭṭhānesu .
Samādhicariyāti   catūsu   jhānesu   .  ñāṇacariyāti  catūsu  ariyasaccesu .
Maggacariyāti  catūsu  ariyamaggesu  .  patticariyāti  catūsu  sāmaññaphalesu .
Lokatthacariyāti   tathāgatesu   arahantesu   sammāsambuddhesu  padeso  2-
paccekabuddhesu    padeso    2-   sāvakesu   .   iriyāpathacariyā   ca
paṇidhisampannānaṃ     āyatanacariyā     ca     indriyesu    guttadvārānaṃ
saticariyā    ca   appamādavihārīnaṃ   samādhicariyā   ca   adhicittamanuyuttānaṃ
ñāṇacariyā    ca    buddhisampannānaṃ    maggacariyā   ca   sammāpaṭipannānaṃ
patticariyā   ca   adhigataphalānaṃ   lokatthacariyā  ca  tathāgatānaṃ  arahantānaṃ
sammāsambuddhānaṃ   padeso   2-  paccekabuddhānaṃ  padeso  2-  sāvakānaṃ
imā aṭṭha cariyāyo.
@Footnote: 1 Ma. lokatthacariyāti .  2 Ma. padese.

--------------------------------------------------------------------------------------------- page616.

[716] Aparāpi aṭṭha cariyāyo adhimuccanto saddhāya carati paggaṇhanto viriyena carati upaṭṭhāpento satiyā carati avikkhepaṃ karonto samādhinā carati pajānanto paññāya carati vijānanto viññāṇena 1- carati evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati imā aṭṭha cariyāyo. [717] Aparāpi aṭṭha cariyāyo dassanacariyā ca sammādiṭṭhiyā abhiropanacariyā ca sammāsaṅkappassa pariggahacariyā ca sammāvācāya samuṭṭhānacariyā ca sammākammantassa vodānacariyā ca sammāājīvassa paggahacariyā ca sammāvāyāmassa upaṭṭhānacariyā ca sammāsatiyā avikkhepacariyā ca sammāsamādhissa imā aṭṭha cariyāyoti. Cariyākathā niṭṭhitā. --------


             The Pali Tipitaka in Roman Character Volume 31 page 615-616. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12369&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12369&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=715&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=715              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8129              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8129              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]