ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Paññāvagge mātikakathā
     [737]    Nicchāto    muccatīti    1-   vimokkho   vijjāvimutti
adhisīlaṃ    adhicittaṃ    adhipaññā   passaddhi   ñāṇaṃ   dassanaṃ   suddhi   2-
nekkhammaṃ    nissaraṇaṃ    paviveko    vossaggo   cariyā   jhānavimokkho
bhāvanādhiṭṭhānajīvitaṃ 3-.
     {737.1}    Nicchātoti   nekkhammena   kāmacchandato   nicchāto
abyāpādena   byāpādato   nicchāto   .pe.  paṭhamajjhānena  nīvaraṇehi
nicchāto .pe. Arahattamaggena sabbakilesehi nicchāto muccati 4-.
     {737.2}  Vimokkhoti  nekkhammena  kāmacchandato muccatīti vimokkho
abyāpādena   byāpādato   muccatīti   vimokkho   .pe.  paṭhamajjhānena
nīvaraṇehi      muccatīti      vimokkho      .pe.      arahattamaggena
@Footnote: 1 Sī. Ma. - mokkho vimokkho. evamuparipi. niccato vimuttīti.
@2 Ma. Yu. visuddhi. 3 Ma. Yu. bhāvanā adhiṭṭhānaṃ jīvitaṃ. 4 Ma. ayaṃ pāṭho natthi.
Sabbakilesehi muccatīti vimokkho.
     {737.3}  Vijjāvimuttīti  nekkhammaṃ  vijjatīti  vijjā  kāmacchandato
muccatīti   vimutti   vijjanto  muccati  muccanto  vijjatīti  vijjāvimutti
abyāpādaṃ     1-     vijjatīti     vijjā     byāpādato    muccatīti
vimutti   vijjanto   muccati   muccanto   vijjatīti   vijjāvimutti   .pe.
Arahattamaggo    vijjatīti    vijjā    sabbakilesehi    muccatīti   vimutti
vijjanto muccati muccanto vijjatīti vijjāvimutti.
     [738]   Adhisīlaṃ   adhicittaṃ   adhipaññāti   nekkhammena  kāmacchandaṃ
saṃvaraṭṭhena     sīlavisuddhi    avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena
diṭṭhivisuddhi    yo   tattha   saṃvaraṭṭho   ayaṃ   adhisīlasikkhā   yo   tattha
avikkhepaṭṭho    ayaṃ    adhicittasikkhā    yo   tattha   dassanaṭṭho   ayaṃ
adhipaññāsikkhā     abyāpādena    byāpādaṃ    saṃvaraṭṭhena    sīlavisuddhi
.pe.     arahattamaggena     sabbakilese     saṃvaraṭṭhena     sīlavisuddhi
avikkhepaṭṭhena      cittavisuddhi     dassanaṭṭhena     diṭṭhivisuddhi     yo
tattha    saṃvaraṭṭho    ayaṃ    adhisīlasikkhā    yo   tattha   avikkhepaṭṭho
ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
     [739]    Passaddhīti    nekkhammena   kāmacchandaṃ   paṭippassambheti
abyāpādena    byāpādaṃ    paṭippassambheti    .pe.    arahattamaggena
sabbakilese paṭippassambheti.
     {739.1}  Ñāṇanti  kāmacchandassa  pahīnattā  nekkhammaṃ  ñātaṭṭhena
@Footnote: 1 Ma. Yu. abyāpādo.
Ñāṇaṃ   byāpādassa   pahīnattā   abyāpādo   ñātaṭṭhena  ñāṇaṃ  .pe.
Sabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ.
     {739.2}   Dassananti  kāmacchandassa  pahīnattā  nekkhammaṃ diṭṭhattā
dassanaṃ   byāpādassa   pahīnattā   abyāpādo  diṭṭhattā  dassanaṃ  .pe.
Sabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ.
     {739.3}   Visuddhīti   kāmacchandaṃ  pajahanto  nekkhammena  visujjhati
byāpādaṃ    pajahanto    abyāpādena   visujjhati   .pe.   sabbakilese
pajahanto arahattamaggena visujjhati.
     [740]   Nekkhammanti   kāmānametaṃ   nissaraṇaṃ   yadidaṃ   nekkhammaṃ
rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ  yaṃ  kho  pana  kiñci  bhūtaṃ  saṅkhataṃ
paṭiccasamuppannaṃ   nirodho   tassa   nekkhammaṃ   byāpādassa   abyāpādo
nekkhammaṃ thīnamiddhassa ālokasaññā nekkhammaṃ .pe..
     {740.1}    Nissaraṇanti   kāmānametaṃ   nissaraṇaṃ  yadidaṃ  nekkhammaṃ
rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ  yaṃ  kho  pana  kiñci  bhūtaṃ  saṅkhataṃ
paṭiccasamuppannaṃ      nirodho      tassa      nissaraṇaṃ     kāmacchandassa
nekkhammaṃ    nissaraṇaṃ    byāpādassa    abyāpādo    nissaraṇaṃ   .pe.
Sabbakilesānaṃ arahattamaggo nissaraṇaṃ.
     {740.2}  Pavivekoti  kāmacchandassa nekkhammaṃ paviveko byāpādassa
abyāpādo     paviveko     .pe.     sabbakilesānaṃ    arahattamaggo
Paviveko.
     {740.3} Vossaggoti nekkhammena kāmacchandaṃ vossajjati abyāpādena
byāpādaṃ vossajjati .pe. Arahattamaggena sabbakilese vossajjati.
     {740.4}  Cariyāti  kāmacchandaṃ pajahanto nekkhammena carati byāpādaṃ
pajahanto  abyāpādena  carati  .pe. Sabbakilese pajahanto arahattamaggena
carati.
     {740.5}   Jhānavimokkhoti   nekkhammaṃ  jāyatīti  jhānaṃ  kāmacchandaṃ
jhāpetīti    jhānaṃ    jāyanto    muccatīti    jhānavimokkho   jhāpento
muccatīti    jhānavimokkho    jāyantīti    dhammā    jhāpentīti   kilese
jāte   ca   jhāpe   ca  jānātīti  jhānavimokkho  abyāpādo  jāyatīti
jhānaṃ     byāpādaṃ     jhāpetīti     jhānaṃ    ālokasaññā    jāyatīti
jhānaṃ    .pe.    thīnamiddhaṃ    jhāpetīti   jhānaṃ   .pe.   arahattamaggo
jāyatīti     jhānaṃ     sabbakilese     jhāpetīti     jhānaṃ    jāyanto
muccatīti     jhānavimokkho     jhāpento     muccatīti     jhānavimokkho
jāyantīti    dhammā    jhāpentīti   kilese   jāte   ca   jhāpe   ca
jānātīti jhānavimokkho.
     [741]   Bhāvanādhiṭṭhānajīvitanti   kāmacchandaṃ   pajahanto  nekkhammaṃ
bhāvetīti     bhāvanāsampanno     nekkhammavasena    cittaṃ    adhiṭṭhātīti
adhiṭṭhānasampanno    svāyaṃ   evaṃ   bhāvanāsampanno   adhiṭṭhānasampanno
Samaṃ  jīvati  no  visamaṃ  sammā  jīvati  no micchā visuddhaṃ jīvati no kiliṭṭhanti
ājīvasampanno    svāyaṃ    evaṃ    bhāvanāsampanno   adhiṭṭhānasampanno
ājīvasampanno   yaññadeva   parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi
brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  visārado  upasaṅkamati
amaṅkubhūto  taṃ  kissahetu  tathā  hi  so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno  byāpādaṃ  pajahanto  abyāpādaṃ  bhāvetīti bhāvanāsampanno
thīnamiddhaṃ   pajahanto   ālokasaññaṃ   bhāvetīti   bhāvanāsampanno  uddhaccaṃ
pajahanto   avikkhepaṃ   bhāvetīti   bhāvanāsampanno   vicikicchaṃ   pajahanto
dhammavavatthānaṃ bhāvetīti bhāvanāsampanno
     {741.1}  avijjaṃ  pajahanto  ñāṇaṃ  1-  bhāvetīti bhāvanāsampanno
aratiṃ  pajahanto  pāmujjaṃ  bhāvetīti  bhāvanāsampanno  nīvaraṇaṃ 2- pajahanto
paṭhamajjhānaṃ   bhāvetīti   bhāvanāsampanno   .pe.  sabbakilese  pajahanto
arahattamaggaṃ    bhāvetīti    bhāvanāsampanno    arahattamaggavasena   cittaṃ
adhiṭṭhātīti     adhiṭṭhānasampanno     svāyaṃ    evaṃ    bhāvanāsampanno
adhiṭṭhānasampanno  samaṃ  jīvati  no  visamaṃ  sammā  jīvati  no micchā visuddhaṃ
jīvati   no   kiliṭṭhanti   ājīvasampanno   svāyaṃ  evaṃ  bhāvanāsampanno
adhiṭṭhānasampanno     ājīvasampanno    yaññadeva    parisaṃ    upasaṅkamati
yadi    khattiyaparisaṃ    yadi    brāhmaṇaparisaṃ    yadi    gahapatiparisaṃ    yadi
samaṇaparisaṃ     visārado     upasaṅkamati    amaṅkubhūto    taṃ    kissahetu
@Footnote: 1 Ma. vijjaṃ. 2 Ma. nīvaraṇe.
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti.
                      Mātikakathā niṭṭhitā.
                    Paṭisambhidāpakaraṇaṃ samattaṃ.
                       Tatruddānaṃ bhavati
         ñāṇaṃ diṭṭhi ca assāsaṃ 1-        indriyaṃ vimokkhena pañcamaṃ
         gatikammaṃ vipallāso                 maggo maṇḍena 2- te dasa
         yuganaddhaṃ saccabojjhaṅgā          mettā virāgena pañcamaṃ
         paṭisambhidā dhammacakkaṃ             lokuttaraṃ balaṃ suññato te dasa 3-
         paññā iddhi abhisamayo           vivekaṃ cariyena 4- pañcamaṃ
         pāṭihiriyañca samasīsañca 5-     satipaṭṭhānaṃ vipassanā 6-
         tatiye paññavaggamhi               mātikāya ca te dasāti.
                          [7]-
         Tivaggo yassa vikkhepo 8-         paṭisambhidāpakaraṇe
         anantanayamaggesu                    gambhīro sāgarūpamo
         nabhaṃ ca tārakākiṇṇaṃ                thūlo jātassaro yathā
         kathikānaṃ vilāsāya                    yoginaṃ ñāṇajotananti.
                   Iti paṭisambhidā niṭṭhitā.
                            -------------
@Footnote: 1 Yu. ānāpānaṃ. 2 Yu. maṇḍoti. 3 Ma. ñāṇaṃ ... te dasāti ime pāṭhā
@natthi. Yu. te dasāti idaṃ pāṭhadvayaṃ natthi. 4 Ma. Yu. viveko cariyapañcamo.
@5 Ma. pāṭihāri samasīsi. Yu. paṭihāriyañca .... 6 Yu. sati vipassanamātikāti.
@7 Ma. mahāvaggo yuganaddho paññāvaggo ca nāmako. 8 Ma. tayova vaggo imamhi.


             The Pali Tipitaka in Roman Character Volume 31 page 637-642. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12812              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12812              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=737&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=737              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8378              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8378              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]