ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [120]      Kathaṃ      muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā     paññā
saṅkhārupekkhāsu    ñāṇaṃ    uppādamuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā    1-
paññā    saṅkhārupekkhāsu    ñāṇaṃ   pavattamuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā     saṅkhārupekkhāsu     ñāṇaṃ     nimittamuñcitukamyatā     .pe.
Āyuhanamuñcitukamyatā        paṭisandhimuñcitukamyatā        gatimuñcitukamyatā
nibbattimuñcitukamyatā        upapattimuñcitukamyatā       jātimuñcitukamyatā
jarāmuñcitukamyatā         byādhimuñcitukamyatā         maraṇamuñcitukamyatā
sokamuñcitukamyatā       paridevamuñcitukamyatā      upāyāsamuñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.
     [121]    Uppādo    dukkhanti    muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā    saṅkhārupekkhāsu    ñāṇaṃ    pavattaṃ   dukkhanti   muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā     paññā     saṅkhārupekkhāsu     ñāṇaṃ    nimittaṃ
dukkhantimuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā       paññā      saṅkhārupekkhāsu
ñāṇaṃ    .pe.    upāyāso   dukkhanti   muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā    saṅkhārupekkhāsu    ñāṇaṃ   uppādo   bhayanti   muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā   paññā   saṅkhārupekkhāsu   ñāṇaṃ   pavattaṃ   bhayanti
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā     paññā     saṅkhārupekkhāsu     ñāṇaṃ
.pe.      upāyāso      bhayanti      muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā saṅkhārupekkhāsu ñāṇaṃ.
@Footnote: 1 Ma. Yu. uppādaṃ ... upāyāsaṃ ....
     [122]    Uppādo    sāmisanti   muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā    saṅkhārupekkhāsu    ñāṇaṃ   pavattaṃ   sāmisanti   muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā   paññā   saṅkhārupekkhāsu  ñāṇaṃ  .pe.  upāyāso
sāmisanti    muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā    paññā    saṅkhārupekkhāsu
ñāṇaṃ      uppādo      saṅkhārāti     muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā
paññā    saṅkhārupekkhāsu   ñāṇaṃ   pavattaṃ   saṅkhārāti   muñcitukamyatā-
paṭisaṅkhāsantiṭṭhanā     paññā     saṅkhārupekkhāsu     ñāṇaṃ    .pe.
Upāyāso     saṅkhārāti     muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā     paññā
saṅkhārupekkhāsu ñāṇaṃ.
     [123]    Uppādo   saṅkhārā   te   saṅkhāre   ajjhupekkhatīti
saṅkhārupekkhā  ye  ca  saṅkhārā yā ca upekkhā ubhopete saṅkhārā te
saṅkhārā    ajjhupekkhatīti   saṅkhārupekkhā   pavattaṃ   saṅkhārā   .pe.
Nimittaṃ    saṅkhārā    āyuhanā   saṅkhārā   paṭisandhi   saṅkhārā   gati
saṅkhārā   nibbatti  saṅkhārā  upapatti  saṅkhārā  jāti  saṅkhārā  jarā
saṅkhārā  byādhi  saṅkhārā  maraṇaṃ  saṅkhārā  soko  saṅkhārā  paridevo
saṅkhārā    upāyāso    saṅkhārā    te    saṅkhāre   ajjhupekkhatīti
saṅkhārupekkhā   ye   ca   saṅkhārā   yā   ca   upekkhā  ubhopete
saṅkhārā te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā.
     [124]  Katihākārehi  saṅkhārupekkhāya  cittassa abhinīhāro hoti.
Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.
     {124.1}    Puthujjanassa   katihākārehi  saṅkhārupekkhāya  cittassa
abhinīhāro   hoti   sekkhassa   katihākārehi  saṅkhārupekkhāya  cittassa
abhinīhāro   hoti   vītarāgassa  katihākārehi  saṅkhārupekkhāya  cittassa
abhinīhāro    hoti   .   puthujjanassa   dvīhākārehi   saṅkhārupekkhāya
cittassa   abhinīhāro   hoti   sekkhassa   tīhākārehi   saṅkhārupekkhāya
cittassa   abhinīhāro   hoti   vītarāgassa   tīhākārehi  saṅkhārupekkhāya
cittassa abhinīhāro hoti.
     [125]    Puthujjanassa   katamehi   dvīhākārehi   saṅkhārupekkhāya
cittassa   abhinīhāro   hoti  .  puthujjano  saṅkhārupekkhaṃ  abhinandati  vā
vipassati    vā    puthujjanassa   imehi   dvīhākārehi   saṅkhārupekkhāya
cittassa abhinīhāro hoti.
     {125.1}  Sekkhassa  katamehi  tīhākāre  saṅkhārupekkhāya cittassa
abhinīhāro  hoti  .  sekkho  saṅkhārupekkhaṃ  abhinandati  vā  vipassati vā
paṭisaṅkhāya   vā  phalasamāpattiṃ  samāpajjati  sekkhassa  imehi  tīhākārehi
saṅkhārupekkhāya cittassa abhinīhāro hoti.
     {125.2}   Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa
abhinīhāro   hoti  .  vītarāgo  saṅkhārupekkhaṃ  vipassati  vā  paṭisaṅkhāya
vā     phalasamāpattiṃ    samāpajjati    tadajjhupekkhitvā    suññatavihārena
vā   animittavihārena   vā   appaṇihitavihārena  vā  viharati  vītarāgassa
imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.
     [126]   Kathaṃ   puthujjanassa   ca   sekkhassa   ca  saṅkhārupekkhāya
cittassa   abhinīhāro   ekattaṃ   hoti   .   puthujjanassa   saṅkhārupekkhaṃ
abhinandato   cittaṃ   kilissati   bhāvanāya   paripantho   hoti   paṭivedhassa
antarāyo   hoti   āyatipaṭisandhiyā   paccayo   hoti   sekkhassapi  1-
saṅkhārupekkhaṃ    abhinandato    cittaṃ    kilissati    bhāvanāya   paripantho
hoti     uttaripaṭivedhassa     antarāyo     hoti     āyatipaṭisandhiyā
paccayo   hoti   evaṃ   puthujjanassa   ca  sekkhassa  ca  saṅkhārupekkhāya
cittassa abhinīhāro ekattaṃ hoti abhinandanaṭṭhena.
     [127]   Kathaṃ   puthujjanassa   ca   sekkhassa   ca   vītarāgassa  ca
saṅkhārupekkhāya   cittassa   abhinīhāro   ekattaṃ   hoti   .  puthujjano
saṅkhārupekkhaṃ   aniccatopi   dukkhatopi   anattatopi   vipassati   sekkhopi
saṅkhārupekkhaṃ   aniccatopi   dukkhatopi   anattatopi   vipassati  vītarāgopi
saṅkhārupekkhaṃ    aniccatopi    dukkhatopi    anattatopi   vipassati   evaṃ
puthujjanassa   ca   sekkhassa  ca  vītarāgassa  ca  saṅkhārupekkhāya  cittassa
abhinīhāro ekattaṃ hoti anupassanaṭṭhena.
     [128]   Kathaṃ   puthujjanassa   ca   sekkhassa   ca   vītarāgassa  ca
saṅkhārupekkhāya   cittassa   abhinīhāro   nānattaṃ   hoti  .  puthujjanassa
saṅkhārupekkhā   kusalā   hoti  sekkhassapi  saṅkhārupekkhā  kusalā  hoti
vītarāgassa   saṅkhārupekkhā   abyākatā   hoti   evaṃ   puthujjanassa  ca
@Footnote: 1 Sī. ca.
Sekkhassa   ca   vītarāgassa   ca   saṅkhārupekkhāya   cittassa  abhinīhāro
nānattaṃ hoti kusalābyākataṭṭhena.
     [129]   Kathaṃ   puthujjanassa   ca   sekkhassa   ca   vītarāgassa  ca
saṅkhārupekkhāya   cittassa   abhinīhāro   nānattaṃ   hoti  .  puthujjanassa
saṅkhārupekkhā   kiñcikāle   suviditā   hoti   kiñcikāle   na  suviditā
hoti   sekkhassapi   saṅkhārupekkhā   kiñcikāle   suviditā  hoti  [1]-
vītarāgassa   saṅkhārupekkhā   accantaṃ   suviditā  hoti  evaṃ  puthujjanassa
ca   sekkhassa   ca  vītarāgassa  ca  saṅkhārupekkhāya  cittassa  abhinīhāro
nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca.
     [130]   Kathaṃ   puthujjanassa   ca   sekkhassa   ca   vītarāgassa  ca
saṅkhārupekkhāya   cittassa   abhinīhāro   nānattaṃ   hoti   .  puthujjano
saṅkhārupekkhā   2-   atittattā   vipassati   sekkhopi   saṅkhārupekkhā
atittattā    vipassati   vītarāgo   saṅkhārupekkhā   tittattā   vipassati
evaṃ   puthujjanassa   ca   sekkhassa   ca  vītarāgassa  ca  saṅkhārupekkhāya
cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca.
     [131]   Kathaṃ   puthujjanassa   ca   sekkhassa   ca   vītarāgassa  ca
saṅkhārupekkhāya   cittassa   abhinīhāro   nānattaṃ   hoti   .  puthujjano
saṅkhārupekkhaṃ     tiṇṇaṃ     saññojanānaṃ     pahānāya    sotāpattimaggaṃ
paṭilābhatthāya    vipassati   sekkho   saṅkhārupekkhaṃ   tiṇṇaṃ   saññojanānaṃ
pahīnattā    uttaripaṭilābhatthāya    vipassati    vītarāgo    saṅkhārupekkhaṃ
@Footnote: 1 sabbapotthake kiñcikāle na suviditā hotīti dissati. 2 Ma. Yu. saṅkhārupekkhaṃ.
@evamuparipi.
Sabbakilesānaṃ    pahīnattā    diṭṭhadhammasukhavihāratthāya    vipassati    evaṃ
puthujjanassa   ca   sekkhassa  ca  vītarāgassa  ca  saṅkhārupekkhāya  cittassa
abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca.
     [132]   Kathaṃ   sekkhassa   ca   vītarāgassa   ca  saṅkhārupekkhāya
cittassa  abhinīhāro  nānattaṃ  hoti  .  sekkho  saṅkhārupekkhaṃ  abhinandati
vā   vipassati   vā  paṭisaṅkhāya  vā  phalasamāpattiṃ  samāpajjati  vītarāgo
saṅkhārupekkhaṃ     vipassati     vā    paṭisaṅkhāya    vā    phalasamāpattiṃ
samāpajjati    tadajjhupekkhitvā    suññatavihārena   vā   animittavihārena
vā   appaṇihitavihārena   vā   viharati   evaṃ  sekkhassa  ca  vītarāgassa
ca     saṅkhārupekkhāya     cittassa     abhinīhāro    nānattaṃ    hoti
vihārasamāpattaṭṭhena.
     [133]    Kati    saṅkhārupekkhā   samathavasena   uppajjanti   kati
saṅkhārupekkhā   vipassanāvasena   uppajjanti   .   aṭṭha  saṅkhārupekkhā
samathavasena     uppajjanti     dasa     saṅkhārupekkhā    vipassanāvasena
uppajjanti.
     {133.1}  Katamā  aṭṭha  saṅkhārupekkhā  samathavasena  uppajjanti.
Paṭhamajjhānaṃ    paṭilābhatthāya    nīvaraṇe   paṭisaṅkhā   santiṭṭhanā   paññā
saṅkhārupekkhāsu    ñāṇaṃ    dutiyajjhānaṃ    paṭilābhatthāya    vitakkavicāre
paṭisaṅkhā    santiṭṭhanā    paññā   saṅkhārupekkhāsu   ñāṇaṃ   tatiyajjhānaṃ
paṭilābhatthāya    pītiṃ   paṭisaṅkhā   santiṭṭhanā   paññā   saṅkhārupekkhāsu
Ñāṇaṃ    catutthajjhānaṃ   paṭilābhatthāya   sukhadukkhe   paṭisaṅkhā   santiṭṭhanā
paññā      saṅkhārupekkhāsu      ñāṇaṃ      ākāsānañcāyatanasamāpattiṃ
paṭilābhatthāya      rūpasaññaṃ     paṭighasaññaṃ     nānattasaññaṃ     paṭisaṅkhā
santiṭṭhanā     paññā     saṅkhārupekkhāsu    ñāṇaṃ    viññāṇañcāyatana-
samāpattiṃ      paṭilābhatthāya      ākāsānañcāyatanasaññaṃ     paṭisaṅkhā
santiṭṭhanā     paññā     saṅkhārupekkhāsu    ñāṇaṃ    ākiñcaññāyatana-
samāpattiṃ   paṭilābhatthāya   viññāṇañcāyatanasaññaṃ   paṭisaṅkhā   santiṭṭhanā
paññā     saṅkhārupekkhāsu     ñāṇaṃ     nevasaññānāsaññāyatanasamāpattiṃ
paṭilābhatthāya       ākiñcaññāyatanasaññaṃ      paṭisaṅkhā      santiṭṭhanā
paññā     saṅkhārupekkhāsu    ñāṇaṃ    imā    aṭṭha    saṅkhārupekkhā
samathavasena uppajjanti.
     [134]  Katamā  dasa  saṅkhārupekkhā  vipassanāvasena  uppajjanti.
Sotāpattimaggaṃ    paṭilābhatthāya    uppādaṃ    pavattaṃ   nimittaṃ   āyuhanaṃ
paṭisandhiṃ   gatiṃ   nibbattiṃ   upapattiṃ   jātiṃ   jaraṃ   byādhiṃ   maraṇaṃ  sokaṃ
paridevaṃ    upāyāsaṃ   paṭisaṅkhā   santiṭṭhanā   paññā   saṅkhārupekkhāsu
ñāṇaṃ     sotāpattiphalasamāpattatthāya     uppādaṃ     pavattaṃ     nimittaṃ
āyuhanaṃ   paṭisandhiṃ   gatiṃ   nibbattiṃ   upapattiṃ   jātiṃ  jaraṃ  byādhiṃ  maraṇaṃ
sokaṃ   paridevaṃ  upāyāsaṃ  paṭisaṅkhā  santiṭṭhanā  paññā  saṅkhārupekkhāsu
ñāṇaṃ   sakadāgāmimaggaṃ   paṭilābhatthāya  .pe.  sakadāgāmiphalasamāpattatthāya
.pe.     anāgāmimaggaṃ     paṭilābhatthāya     anāgāmiphalasamāpattatthāya
Arahattamaggaṃ    paṭilābhatthāya    uppādaṃ    pavattaṃ    nimittaṃ    āyuhanaṃ
paṭisandhiṃ   gatiṃ   nibbattiṃ   upapattiṃ   jātiṃ   jaraṃ   byādhiṃ   maraṇaṃ  sokaṃ
paridevaṃ    upāyāsaṃ   paṭisaṅkhā   santiṭṭhanā   paññā   saṅkhārupekkhāsu
ñāṇaṃ     arahattaphalasamāpattatthāya    .pe.    suññatavihārasamāpattatthāya
.pe.   animittavihārasamāpattatthāya   uppādaṃ   pavattaṃ   nimittaṃ  āyuhanaṃ
paṭisandhiṃ  gatiṃ  nibbattiṃ  upapattiṃ  jātiṃ  jaraṃ  byādhiṃ  maraṇaṃ  sokaṃ  paridevaṃ
upāyāsaṃ    paṭisaṅkhā    santiṭṭhanā    paññā   saṅkhārupekkhāsu   ñāṇaṃ
imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.
     [135]  Kati  saṅkhārupekkhā  kusalā  kati akusalā kati abyākatā.
Paṇṇarasa   1-  saṅkhārupekkhā  kusalā  tisso  saṅkhārupekkhā  abyākatā
natthi saṅkhārupekkhā akusalā.
           Paṭisaṅkhā santiṭṭhanā paññā   aṭṭha cittassa gocarā
           puthujjanassa dve honti             tayo sekkhassa gocarā
           tayo ca vītarāgassa                    yehi cittaṃ vivaṭṭati
           aṭṭha samādhissa paccayā            dasa ñāṇassa gocarā
           aṭṭhārasa saṅkhārupekkhā            tiṇṇaṃ vimokkhānapaccayā
           ime aṭṭhārasākārā               paññāyassa pariccitā
           kusalo saṅkhārupekkhāsu 2-   nānādiṭṭhīsu na kampatīti.
@Footnote: 1 pannarasātipi pāṭho. 2 Po. kusalatā saṅkhāresu.
Taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 87-95. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1711              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1711              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=120&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=120              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6330              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6330              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]