ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [10]   Dukkhaṃ   abhiññeyyaṃ  dukkhasamudayo  abhiññeyyo  dukkhanirodho
abhiññeyyo   dukkhanirodhagāminī   paṭipadā   abhiññeyyā   rūpaṃ  abhiññeyyaṃ
rūpasamudayo    abhiññeyyo    rūpanirodho    abhiññeyyo   rūpanirodhagāminī
paṭipadā     abhiññeyyā    vedanā    abhiññeyyā    .pe.    saññā
abhiññeyyā      saṅkhārā     abhiññeyyā     viññāṇaṃ     abhiññeyyaṃ
cakkhuṃ    .pe.   jarāmaraṇaṃ   abhiññeyyaṃ   jarāmaraṇasamudayo   abhiññeyyo
jarāmaraṇanirodho      abhiññeyyo      jarāmaraṇanirodhagāminī     paṭipadā
abhiññeyyā.
     [11]     Dukkhassa    pariññaṭṭho    abhiññeyyo    dukkhasamudayassa

--------------------------------------------------------------------------------------------- page12.

Pahānaṭṭho abhiññeyyo dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo . rūpassa pariññaṭṭho abhiññeyyo rūpasamudayassa pahānaṭṭho abhiññeyyo rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo vedanāya .pe. saññāya saṅkhārānaṃ viññāṇassa cakkhussa .pe. jarāmaraṇassa pariññaṭṭho abhiññeyyo jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. [12] Dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo dukkhasamudayassa pahānappaṭivedhaṭṭho abhiññeyyo dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo . rūpassa pariññāpaṭivedhaṭṭho abhiññeyyo rūpasamudayassa pahānappaṭivedhaṭṭho abhiññeyyo rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo rūpanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo vedanāya .pe. saññāya saṅkhārānaṃ viññāṇassa cakkhussa .pe. jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo jarāmaraṇasamudayassa pahānappaṭivedhaṭṭho abhiññeyyo jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

--------------------------------------------------------------------------------------------- page13.

[13] Dukkhaṃ abhiññeyyaṃ dukkhasamudayo abhiññeyyo dukkhanirodho abhiññeyyo dukkhassa samudayanirodho abhiññeyyo dukkhassa chandarāganirodho abhiññeyyo dukkhassa assādo abhiññeyyo dukkhassa ādīnavo abhiññeyyo dukkhassa nissaraṇaṃ abhiññeyyaṃ rūpaṃ abhiññeyyaṃ rūpasamudayo abhiññeyyo rūpanirodho abhiññeyyo rūpassa samudayanirodho abhiññeyyo rūpassa chandarāganirodho abhiññeyyo rūpassa assādo abhiññeyyo rūpassa ādīnavo abhiññeyyo rūpassa nissaraṇaṃ abhiññeyyaṃ vedanā abhiññeyyā .pe. Saññā abhiññeyyā saṅkhārā abhiññeyyā viññāṇaṃ abhiññeyyaṃ cakkhuṃ .pe. jarāmaraṇaṃ abhiññeyyaṃ jarāmaraṇasamudayo abhiññeyyo jarāmaraṇanirodho abhiññeyyo jarāmaraṇassa samudayanirodho abhiññeyyo jarāmaraṇassa chandarāganirodho abhiññeyyo jarāmaraṇassa assādo abhiññeyyo jarāmaraṇassa ādīnavo abhiññeyyo jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ. [14] Dukkhaṃ abhiññeyyaṃ dukkhasamudayo abhiññeyyo dukkhanirodho abhiññeyyo dukkhanirodhagāminī paṭipadā abhiññeyyā dukkhassa assādo abhiññeyyo dukkhassa ādīnavo abhiññeyyo dukkhassa nissaraṇaṃ abhiññeyyaṃ . rūpaṃ abhiññeyyaṃ rūpasamudayo abhiññeyyo rūpanirodho abhiññeyyo rūpanirodhagāminī paṭipadā abhiññeyyā

--------------------------------------------------------------------------------------------- page14.

Rūpassa assādo abhiññeyyo rūpassa ādīnavo abhiññeyyo rūpassa nissaraṇaṃ abhiññeyyaṃ vedanā abhiññeyyā .pe. Saññā abhiññeyyā saṅkhārā abhiññeyyā viññāṇaṃ abhiññeyyaṃ cakkhuṃ .pe. jarāmaraṇaṃ abhiññeyyaṃ jarāmaraṇasamudayo abhiññeyyo jarāmaraṇanirodho abhiññeyyo jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā jarāmaraṇassa assādo abhiññeyyo jarāmaraṇassa ādīnavo abhiññeyyo jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ. [15] Aniccānupassanā abhiññeyyā dukkhānupassanā abhiññeyyā anattānupassanā abhiññeyyā nibbidānupassanā abhiññeyyā virāgānupassanā abhiññeyyā nirodhānupassanā abhiññeyyā paṭinissaggānupassanā abhiññeyyā . rūpe aniccānupassanā abhiññeyyā rūpe dukkhānupassanā abhiññeyyā rūpe anattānupassanā abhiññeyyā rūpe nibbidānupassanā abhiññeyyā rūpe virāgānupassanā abhiññeyyā rūpe nirodhānupassanā abhiññeyyā rūpe paṭinissaggānupassanā abhiññeyyā vedanāya .pe. Saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe. jarāmaraṇe aniccānupassanā abhiññeyyā jarāmaraṇe dukkhānupassanā abhiññeyyā jarāmaraṇe anattānupassanā abhiññeyyā jarāmaraṇe nibbidānupassanā abhiññeyyā jarāmaraṇe virāgānupassanā

--------------------------------------------------------------------------------------------- page15.

Abhiññeyyā jarāmaraṇe nirodhānupassanā abhiññeyyā jarāmaraṇe paṭinissaggānupassanā abhiññeyyā. [16] Uppādo abhiññeyyo pavattaṃ abhiñañeyyaṃ nimittaṃ abhiññeyyaṃ āyuhanā 1- abhiññeyyā paṭisandhi abhiññeyyā gati abhiññeyyā nibbatti abhiññeyyā upapatti abhiññeyyā jāti abhiññeyyā jarā abhiññeyyā byādhi abhiññeyyo maraṇaṃ abhiññeyyaṃ soko abhiññeyyo paridevo abhiññeyyo upāyāso abhiññeyyo . anuppādo abhiññeyyo appavattaṃ abhiññeyyaṃ animittaṃ abhiññeyyaṃ anāyuhanā abhiññeyyā appaṭisandhi abhiññeyyā agati abhiññeyyā anibbatti abhiññeyyā anupapatti abhiññeyyā ajāti abhiññeyyā ajarā abhiññeyyā abyādhi abhiññeyyo amataṃ abhiññeyyaṃ asoko abhiññayyo aparidevo abhiññeyyo anupāyāso abhiññeyyo. [17] Uppādo abhiññeyyo anuppādo abhiññeyyo pavattaṃ abhiññeyyaṃ appavattaṃ abhiññeyyaṃ nimittaṃ abhiññeyyaṃ animittaṃ abhiññeyyaṃ āyuhanā abhiññeyyā anāyuhanā abhiññeyyā paṭisandhi abhiññeyyā appaṭisandhi abhiññeyyā gati abhiññeyyā agati abhiññeyyā nibbatti abhiññeyyā anibbatti abhiññeyyā upapatti abhiññeyyā anupapatti @Footnote: 1 Ma. āyūhanā. evamuparipi.

--------------------------------------------------------------------------------------------- page16.

Abhiññeyyā jāti abhiññeyyā ajāti abhiññeyyā jarā abhiññeyyā ajarā abhiññeyyā byādhi abhiññeyyo abyādhi abhiññeyyo maraṇaṃ abhiññeyyaṃ amataṃ abhiññeyyaṃ soko abhiññeyyo asoko abhiññeyyo paridevo abhiññeyyo aparidevo abhiññeyyo upāyāso abhiññayyo anupāyāso abhiññeyyo. [18] Uppādo dukkhanti abhiññeyyaṃ pavattaṃ dukkhanti abhiññeyyaṃ nimittaṃ dukkhanti abhiññeyyaṃ āyuhanā dukkhanti abhiññeyyaṃ paṭisandhi dukkhanti abhiññeyyaṃ gati dukkhanti abhiññeyyaṃ nibbatti dukkhanti abhiññeyyaṃ upapatti dukkhanti abhiññeyyaṃ jāti dukkhanti abhiññeyyaṃ jarā dukkhanti abhiññeyyaṃ byādhi dukkhanti abhiññeyyaṃ maraṇaṃ dukkhanti abhiññeyyaṃ soko dukkhanti abhiññeyyaṃ paridevo dukkhanti abhiññeyyaṃ upāyāso dukkhanti abhiññeyyaṃ. [19] Anuppādo sukhanti abhiññeyyaṃ appavattaṃ sukhanti abhiññeyyaṃ animittaṃ sukhanti abhiññeyyaṃ anāyuhanā sukhanti abhiññeyyaṃ appaṭisandhi sukhanti abhiññeyyaṃ agati sukhanti abhiññeyyaṃ anibbatti sukhanti abhiññeyyaṃ anupapatti sukhanti abhiññeyyaṃ ajāti sukhanti abhiññeyyaṃ ajarā sukhanti abhiññeyyaṃ abyādhi sukhanti abhiññeyyaṃ amataṃ sukhanti abhiññeyyaṃ

--------------------------------------------------------------------------------------------- page17.

Asoko sukhanti abhiññeyyaṃ aparidevo sukhanti abhiññeyyaṃ anupāyāso sukhanti abhiññeyyaṃ. [20] Uppādo dukkhaṃ anuppādo sukhanti abhiññeyyaṃ pavattaṃ dukkhaṃ appavattaṃ sukhanti abhiññeyyaṃ nimittaṃ dukkhaṃ animittaṃ sukhanti abhiññeyyaṃ āyuhanā dukkhaṃ anāyuhanā sukhanti abhiññeyyaṃ paṭisandhi dukkhaṃ appaṭisandhi sukhanti abhiññeyyaṃ gati dukkhaṃ agati sukhanti abhiññeyyaṃ nibbatti dukkhaṃ anibbatti sukhanti abhiññeyyaṃ upapatti dukkhaṃ anupapatti sukhanti abhiññeyyaṃ jāti dukkhaṃ ajāti sukhanti abhiññeyyaṃ jarā dukkhaṃ ajarā sukhanti abhiññeyyaṃ byādhi dukkhaṃ abyādhi sukhanti abhiññeyyaṃ maraṇaṃ dukkhaṃ amataṃ sukhanti abhiññeyyaṃ soko dukkhaṃ asoko sukhanti abhiññeyyaṃ paridevo dukkhaṃ aparidevo sukhanti abhiññeyyaṃ upāyāso dukkhaṃ anupāyāso sukhanti abhiññeyyaṃ. [21] Uppādo bhayanti abhiññeyyaṃ pavattaṃ bhayanti abhiññeyyaṃ nimittaṃ bhayanti abhiññeyyaṃ āyuhanā bhayanti abhiññeyyaṃ paṭisandhi bhayanti abhiññeyyaṃ gati bhayanti abhiññeyyaṃ nibbatti bhayanti abhiññeyyaṃ upapatti bhayanti abhiññeyyaṃ jāti bhayanti abhiññeyyaṃ jarā bhayanti abhiññeyyaṃ byādhi bhayanti abhiññeyyaṃ maraṇaṃ bhayanti abhiññeyyaṃ soko bhayanti abhiññeyyaṃ paridevo bhayanti abhiññeyyaṃ upāyāso bhayanti abhiññeyyaṃ.

--------------------------------------------------------------------------------------------- page18.

[22] Anuppādo khemanti abhiññeyyaṃ appavattaṃ khemanti abhiññeyyaṃ animittaṃ khemanti abhiññeyyaṃ anāyuhanā khemanti abhiññeyyaṃ appaṭisandhi khemanti abhiññeyyaṃ agati khemanti abhiññeyyaṃ anibbatti khemanti abhiññeyyaṃ anupapatti khemanti abhiññeyyaṃ ajāti khemanti abhiññeyyaṃ ajarā khemanti abhiññeyyaṃ abyādhi khemanti abhiññeyyaṃ amataṃ khemanti abhiññeyyaṃ asoko khemanti abhiññeyyaṃ aparidevo khemanti abhiññeyyaṃ anupāyāso khemanti abhiññeyyaṃ. [23] Uppādo bhayaṃ anuppādo khemanti abhiññeyyaṃ pavattaṃ bhayaṃ appavattaṃ khemanti abhiññeyyaṃ nimittaṃ bhayaṃ animittaṃ khemanti abhiññeyyaṃ āyuhanā bhayaṃ anāyuhanā khemanti abhiññeyyaṃ paṭisandhi bhayaṃ appaṭisandhi khemanti abhiññeyyaṃ gati bhayaṃ agati khemanti abhiññeyyaṃ nibbatti bhayaṃ anibbatti khemanti abhiññeyyaṃ upapatti bhayaṃ anupapatti khemanti abhiññeyyaṃ jāti bhayaṃ ajāti khemanti abhiññeyyaṃ jarā bhayaṃ ajarā khemanti abhiññeyyaṃ byādhi bhayaṃ abyādhi khemanti abhiññeyyaṃ maraṇaṃ bhayaṃ amataṃ khemanti abhiññeyyaṃ soko bhayaṃ asoko khemanti abhiññeyyaṃ paridevo bhayaṃ aparidevo khemanti abhiññeyyaṃ upāyāso bhayaṃ anupāyāso khemanti abhiññeyyaṃ. [24] Uppādo sāmisanti abhiññeyyaṃ pavattaṃ sāmisanti

--------------------------------------------------------------------------------------------- page19.

Abhiññeyyaṃ nimittaṃ sāmisanti abhiññeyyaṃ āyuhanā sāmisanti abhiññeyyaṃ paṭisandhi sāmisanti abhiññeyyaṃ gati sāmisanti abhiññeyyaṃ nibbatti sāmisanti abhiññeyyaṃ upapatti sāmisanti abhiññeyyaṃ jāti sāmisanti abhiññeyyaṃ jarā sāmisanti abhiññeyyaṃ byādhi sāmisanti abhiññeyyaṃ maraṇaṃ sāmisanti abhiññeyyaṃ soko sāmisanti abhiññeyyaṃ paridevo sāmisanti abhiññeyyaṃ upāyāso sāmisanti abhiññeyyaṃ. [25] Anuppādo nirāmisanti abhiññeyyaṃ appavattaṃ nirāmisanti abhiññeyyaṃ animittaṃ nirāmisanti abhiññeyyaṃ anāyuhanā nirāmisanti abhiññeyyaṃ appaṭisandhi nirāmisanti abhiññeyyaṃ agati nirāmisanti abhiññeyyaṃ anibbatti nirāmisanti abhiññeyyaṃ anupapatti nirāmisanti abhiññeyyaṃ ajāti nirāmisanti abhiññeyyaṃ ajarā nirāmisanti abhiññeyyaṃ abyādhi nirāmisanti abhiññeyyaṃ amataṃ nirāmisanti abhiññeyyaṃ asoko nirāmisanti abhiññeyyaṃ aparidevo nirāmisanti abhiññeyyaṃ anupāyāso nirāmisanti abhiññeyyaṃ. [26] Uppādo sāmisaṃ anuppādo nirāmisanti abhiññeyyaṃ pavattaṃ sāmisaṃ appavattaṃ nirāmisanti abhiññeyyaṃ nimittaṃ sāmisaṃ animittaṃ nirāmisanti abhiññeyyaṃ āyuhanā sāmisaṃ anāyuhanā nirāmisanti abhiññeyyaṃ paṭisandhi sāmisaṃ appaṭisandhi nirāmisanti

--------------------------------------------------------------------------------------------- page20.

Abhiññeyyaṃ gati sāmisaṃ agati nirāmisanti abhiññeyyaṃ nibbatti sāmisaṃ anibbatti nirāmisanti abhiññeyyaṃ upapatti sāmisaṃ anupapatti nirāmisanti abhiññeyyaṃ jāti sāmisaṃ ajāti nirāmisanti abhiññeyyaṃ jarā sāmisaṃ ajarā nirāmisanti abhiññeyyaṃ byādhi sāmisaṃ abyādhi nirāmisanti abhiññeyyaṃ maraṇaṃ sāmisaṃ amataṃ nirāmisanti abhiññeyyaṃ soko sāmisaṃ asoko nirāmisanti abhiññeyyaṃ paridevo sāmisaṃ aparidevo nirāmisanti abhiññeyyaṃ upāyāso sāmisaṃ anupāyāso nirāmisanti abhiññeyyaṃ. [27] Uppādo saṅkhārāti abhiññeyyaṃ pavattaṃ saṅkhārāti abhiññeyyaṃ nimittaṃ saṅkhārāti abhiññeyyaṃ āyuhanā saṅkhārāti abhiññeyyaṃ paṭisandhi saṅkhārāti abhiññeyyaṃ gati saṅkhārāti abhiññeyyaṃ nibbatti saṅkhārāti abhiññeyyaṃ upapatti saṅkhārāti abhiññeyyaṃ jāti saṅkhārāti abhiññeyyaṃ jarā saṅkhārāti abhiññeyyaṃ byādhi saṅkhārāti abhiññeyyaṃ maraṇaṃ saṅkhārāti abhiññeyyaṃ soko saṅkhārāti abhiññeyyaṃ paridevo saṅkhārāti abhiññeyyaṃ upāyāso saṅkhārāti abhiññeyyaṃ. [28] Anuppādo nibbānanti abhiññeyyaṃ appavattaṃ nibbānanti abhiññeyyaṃ animittaṃ nibbānanti abhiññeyyaṃ anāyuhanā nibbānanti abhiññeyyaṃ appaṭisandhi nibbānanti abhiññeyyaṃ agati nibbānanti abhiññeyyaṃ anibbatti nibbānanti abhiññeyyaṃ

--------------------------------------------------------------------------------------------- page21.

Anupapatti nibbānanti abhiññeyyaṃ ajāti nibbānanti abhiññeyyaṃ ajarā nibbānanti abhiññeyyaṃ abyādhi nibbānanti abhiññeyyaṃ amataṃ nibbānanti abhiññeyyaṃ asoko nibbānanti abhiññeyyaṃ aparidevo nibbānanti abhiññeyyaṃ anupāyāso nibbānanti abhiññeyyaṃ. [29] Uppādo saṅkhārā anuppādo nibbānanti abhiññeyyaṃ pavattaṃ saṅkhārā appavattaṃ nibbānanti abhiññeyyaṃ nimittaṃ saṅkhārā animittaṃ nibbānanti abhiññeyyaṃ āyuhanā saṅkhārā anāyuhanā nibbānanti abhiññeyyaṃ paṭisandhi saṅkhārā appaṭisandhi nibbānanti abhiññeyyaṃ gati saṅkhārā agati nibbānanti abhiññeyyaṃ nibbatti saṅkhārā anibbatti nibbānanti abhiññeyyaṃ upapatti saṅkhārā anupapatti nibbānanti abhiññeyyaṃ jāti saṅkhārā ajāti nibbānanti abhiññeyyaṃ jarā saṅkhārā ajarā nibbānanti abhiññeyyaṃ byādhi saṅkhārā abyādhi nibbānanti abhiññeyyaṃ maraṇaṃ saṅkhārā amataṃ nibbānanti abhiññeyyaṃ soko saṅkhārā asoko nibbānanti abhiññeyyaṃ paridevo saṅkhārā aparidevo nibbānanti abhiññeyyaṃ upāyāso saṅkhārā anupāyāso nibbānanti abhiññeyyaṃ. Paṭhamakāṇavāraṃ 1-.


             The Pali Tipitaka in Roman Character Volume 31 page 11-21. https://84000.org/tipitaka/read/roman_read.php?B=31&A=200&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=200&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=10&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2206              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2206              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]