ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [153]     Sakadāgāmimaggena     oḷārikaṃ     kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    oḷāriko    kāmarāgānusayo    paṭighānusayo   attano
@Footnote: 1 Ma. chinnavaṭumānupassane. evamuparipi.

--------------------------------------------------------------------------------------------- page105.

Cittassa upakkilesā sammā samucchinnā honti imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ taṃvimuttiñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati chinnamanupassane paññā vimuttiñāṇaṃ. [154] Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ aṇusahagato kāmarāgānusayo paṭighānusayo attano cittassa upakkilesā sammā samucchinnā honti imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ taṃvimuttiñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati chinnamanupassane paññā vimuttiñāṇaṃ. [155] Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo attano cittassa upakkilesā sammā samucchinnā honti imehi aṭṭhahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ taṃvimuttiñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati chinnamanupassane paññā vimuttiñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati chinnamanupassane paññā vimuttiñāṇaṃ. ------- [156] Kathaṃ tadā samupāgate 1- dhamme passane paññā @Footnote: 1 Ma. Yu. sabbattha samudāgate.

--------------------------------------------------------------------------------------------- page106.

Paccavekkhaṇe ñāṇaṃ . sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samupāgatā 1- abhiniropanaṭṭhena sammāsaṅkappo tadā samupāgato 2- pariggahaṭṭhena sammāvācā tadā samupāgatā samuṭṭhānaṭṭhena sammākammanto tadā samupāgato vodānaṭṭhena sammāājīvo tadā samupāgato paggahaṭṭhena sammāvāyāmo tadā samupāgato upaṭṭhānaṭṭhena sammāsati tadā samupāgatā avikkhepaṭṭhena sammāsamādhi tadā samupāgato upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samupāgato pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samupāgato paggahaṭṭhena viriyasambojjhaṅgo tadā samupāgato pharaṇaṭṭhena pītisambojjhaṅgo {156.1} tadā samupāgato upasamaṭṭhena passaddhisambojjhaṅgo tadā samupāgato avikkhepaṭṭhena samādhisambojjhaṅgo tadā samupāgato paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samupāgato assaddhiyena 3- akampiyaṭṭhena saddhābalaṃ tadā samupāgataṃ kosajjena akampiyaṭṭhena viriyabalaṃ tadā samupāgataṃ pamādena 4- akampiyaṭṭhena satibalaṃ tadā samupāgataṃ uddhaccena 5- akampiyaṭṭhena samādhibalaṃ tadā samupāgataṃ avijjāya akampiyaṭṭhena paññābalaṃ tadā samupāgataṃ adhimokkhaṭṭhena saddhindriyaṃ tadā samupāgataṃ paggahaṭṭhena viriyindriyaṃ tadā samupāgataṃ upaṭṭhānaṭṭhena satindriyaṃ tadā samupāgataṃ @Footnote: 1 Sī. Ma. Yu. samudāgatā. 2 Sī. Ma. Yu. samudāgato. 3 Ma. Yu. asaddhiye. @4 Ma. Yu. pamāde. 5 Ma. Yu. uddhacce.

--------------------------------------------------------------------------------------------- page107.

Avikkhepaṭṭhena samādhindriyaṃ tadā samupāgataṃ dassanaṭṭhena paññindriyaṃ tadā samupāgataṃ ādhipateyyaṭṭhena indriyaṃ 1- tadā samupāgataṃ akampiyaṭṭhena balaṃ 2- tadā samupāgataṃ niyyānaṭṭhena sambojjhaṅgo 3- tadā samupāgato hetaṭṭhena 4- maggo tadā samupāgato upaṭṭhānaṭṭhena satipaṭṭhānā tadā samupāgatā padahanaṭṭhena sammappadhānā tadā samupāgatā ijjhanaṭṭhena iddhipādā tadā samupāgatā tathaṭṭhena saccā tadā samupāgatā avikkhepaṭṭhena samatho tadā samupāgato anupassanaṭṭhena vipassanā tadā samupāgatā ekarasaṭṭhena samathavipassanā {156.2} tadā samupāgatā anativattanaṭṭhena yuganaddhaṃ tadā samupāgataṃ saṃvaraṭṭhena sīlavisuddhi tadā samupāgatā avikkhepaṭṭhena cittavisuddhi tadā samupāgatā dassanaṭṭhena diṭṭhivisuddhi tadā samupāgatā vimuttaṭṭhena vimokkho 5- tadā samupāgato paṭivedhanaṭṭhena vijjā tadā samupāgatā pariccāgaṭṭhena vimutti tadā samupāgatā samucchedaṭṭhena khaye ñāṇaṃ tadā samupāgataṃ chando mūlaṭṭhena tadā samupāgato manasikāro samuṭṭhānaṭṭhena tadā samupāgato phasso samodhānaṭṭhena tadā samupāgato vedanā samosaraṇaṭṭhena tadā samupāgatā samādhi pamukhaṭṭhena tadā samupāgato sati ādhipateyyaṭṭhena tadā samupāgatā paññā taduttaraṭṭhena tadā samupāgatā vimutti sāraṭṭhena tadā samupāgatā amatogadhaṃ nibbānaṃ @Footnote: 1 Po. Ma. Yu. indriyā tadā samupāgatā. 2 Ma. Yu. balā tadā samupāgatā. 3 Ma. Yu. @sambojjhaṅgā ... gatā. 4 Ma. Yu. hetuṭṭhena. 5 Ma. Yu. vimokkhā ... gatā.

--------------------------------------------------------------------------------------------- page108.

Pariyosānaṭṭhena tadā samupāgataṃ vuṭṭhahitvā paccavekkhati ime dhammā tadā samupāgatā. [157] Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samupāgatā abhiniropanaṭṭhena sammāsaṅkappo tadā samupāgato .pe. paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samupāgatā chando mūlaṭṭhena tadā samupāgato manasikāro samuṭṭhānaṭṭhena tadā samupāgato phasso samodhānaṭṭhena tadā samupāgato vedanā samosaraṇaṭṭhena tadā samupāgatā samādhi pamukhaṭṭhena tadā samupāgato sati ādhipateyyaṭṭhena tadā samupāgatā paññā taduttaraṭṭhena tadā samupāgatā vimutti sāraṭṭhena tadā samupāgatā amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samupāgataṃ vuṭṭhahitvā paccavekkhati ime dhammā tadā samupāgatā. [158] Sakadāgāmimaggakkhaṇe .pe. sakadāgāmiphalakkhaṇe .pe. anāgāmimaggakkhaṇe .pe. anāgāmiphalakkhaṇe .pe. Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samupāgatā .pe. Samucchedaṭṭhena khaye ñāṇaṃ tadā samupāgataṃ chando mūlaṭṭhena tadā samupāgato .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samupāgataṃ vuṭṭhahitvā paccavekkhati ime dhammā tadā samupāgatā. [159] Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā

--------------------------------------------------------------------------------------------- page109.

Samupāgatā .pe. paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samupāgataṃ chando mūlaṭṭhena tadā samupāgato .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samupāgataṃ vuṭṭhahitvā paccavekkhati ime dhammā tadā samupāgatā taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati tadā samupāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 104-109. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2071&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2071&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=153&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6765              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6765              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]