ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [165]   Kathaṃ   cariyāvavatthāne  paññā  cariyānānatte  ñāṇaṃ .
Cariyāti tisso cariyāyo viññāṇacariyā aññāṇacariyā ñāṇacariyā.
     {165.1}   Katamā  viññāṇacariyā  rūpesu  dassanatthāya  āvajjana-
kiriyābyākatā    viññāṇacariyā    rūpesu    dassanattho    cakkhuviññāṇaṃ
viññāṇacariyā  rūpesu  diṭṭhattā  abhiropanavipākamanodhātu  1- viññāṇacariyā
@Footnote: 1 Ma. Yu. abhiniropana .... evamuparipi.

--------------------------------------------------------------------------------------------- page116.

Rūpesu abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā saddesu savanatthāya āvajjanakiriyābyākatā viññāṇacariyā saddesu savanattho sotaviññāṇaṃ viññāṇacariyā saddesu sutattā abhiropanavipākamanodhātu viññāṇacariyā saddesu abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā gandhesu ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā gandhesu ghāyanattho ghānaviññāṇaṃ viññāṇacariyā gandhesu ghāyitattā abhiropanavipākamanodhātu viññāṇacariyā gandhesu abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā {165.2} rasesu sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā rasesu sāyanattho jivhāviññāṇaṃ viññāṇacariyā rasesu sāyitattā abhiropanavipākamanodhātu viññāṇacariyā rasesu abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā [1]- phoṭṭhabbesu phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā phoṭṭhabbesu phusanattho kāyaviññāṇaṃ viññāṇacariyā phoṭṭhabbesu phuṭṭhattā abhiropanavipākamanodhātu viññāṇacariyā phoṭṭhabbesu abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā [2]- dhammesu vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā dhammesu vijānanattho manoviññāṇaṃ viññāṇacariyā dhammesu viññātattā abhiropanavipākamanodhātu viññāṇacariyā dhammesu abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā. @Footnote: 1-2 Ma. rasesu phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā. ... phoṭṭhabbesu @vijānanatthāya āvajjana ... viññāṇacariyā.

--------------------------------------------------------------------------------------------- page117.

[166] Viññāṇacariyāti kenatthena viññāṇacariyā . Nirāgā caratīti viññāṇacariyā niddosā caratīti viññāṇacariyā nimmohā caratīti viññāṇacariyā nimmānā caratīti viññāṇacariyā niddiṭṭhi caratīti viññāṇacariyā niuddhaccā caratīti viññāṇacariyā nibbicikicchā caratīti viññāṇacariyā nānusayā caratīti viññāṇacariyā rāgavippayuttā caratīti viññāṇacariyā dosavippayuttā caratīti viññāṇacariyā mohavippayuttā caratīti viññāṇacariyā mānavippayuttā caratīti viññāṇacariyā diṭṭhivippayuttā caratīti viññāṇacariyā uddhaccavippayuttā caratīti viññāṇacariyā vicikicchāvippayuttā caratīti viññāṇacariyā anusayavippayuttā caratīti viññāṇacariyā {166.1} kusalehi kammehi vippayuttā 1- caratīti viññāṇacariyā akusalehi kammehi vippayuttā caratīti viññāṇacariyā sāvajjehi kammehi vippayuttā caratīti viññāṇacariyā anavajjehi kammehi vippayuttā 2- caratīti viññāṇacariyā kaṇhehi kammehi vippayuttā caratīti viññāṇacariyā sukkehi kammehi vippayuttā 3- caratīti viññāṇacariyā sukhudrayehi 4- kammehi vippayuttā 5- caratīti viññāṇacariyā dukkhudrayehi 6- kammehi vippayuttā caratīti viññāṇacariyā sukhavipākehi kammehi vippayuttā 7- @Footnote:1-2-3-5-7 Ma. sampayuttā. 4 Sī. sukhindriyehi. 6 Sī. dukkhindriyehi.

--------------------------------------------------------------------------------------------- page118.

Caratīti viññāṇacariyā dukkhavipākehi kammehi vippayuttā caratīti viññāṇacariyā viññāte 1- caratīti viññāṇacariyā viññāṇassa evarūpā cariyā hotīti viññāṇacariyā pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti 2- viññāṇacariyā ayaṃ viññāṇacariyā. [167] Katamā aññāṇacariyā manāpiyesu rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā rāgassa javanā aññāṇacariyā amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā dosassa javanā aññāṇacariyā tadubhayena asamapekkhaṇasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā mohassa javanā aññāṇacariyā vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā mānassa javanā aññāṇacariyā parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjana- kiriyābyākatā viññāṇacariyā diṭṭhiyā javanā aññāṇacariyā vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā uddhaccassa javanā aññāṇacariyā aniṭṭhāgatāya 3- vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā vicikicchāya javanā aññāṇacariyā thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā @Footnote: 1 Yu. viññāṇe. 2 nikkhesaṭṭhenātītipi pāṭho. 3 Ma. Yu. aniṭṭhaṃ gatāya. @evamuparipi.

--------------------------------------------------------------------------------------------- page119.

Anusayassa javanā aññāṇacariyā manāpiyesu saddesu .pe. Manāpiyesu gandhesu manāpiyesu rasesu manāpiyesu phoṭṭhabbesu manāpiyesu dhammesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā rāgassa javanā aññāṇacariyā amanāpiyesu dhammesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā dosassa javanā aññāṇacariyā tadubhayena asamapekkhaṇasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā mohassa javanā aññāṇacariyā parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā diṭṭhiyā javanā aññāṇacariyā vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā uddhaccassa javanā aññāṇacariyā aniṭṭhāgatāya vicikicchāya āvajjanakiriyābyākatā viññāṇacariyā vicikicchāya javanā aññāṇacariyā thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā anusayassa javanā aññāṇacariyā. [168] Aññāṇacariyāti kenatthena aññāṇacariyā . Sarāgā caratīti aññāṇacariyā sadosā caratīti aññāṇacariyā samohā caratīti aññāṇacariyā samānā caratīti aññāṇacariyā sadiṭṭhi caratīti aññāṇacariyā sauddhaccā caratīti aññāṇacariyā savicikicchā caratīti aññāṇacariyā sānusayā caratīti aññāṇacariyā

--------------------------------------------------------------------------------------------- page120.

Rāgasampayuttā caratīti aññāṇacariyā dosasampayuttā caratīti aññāṇacariyā mohasampayuttā caratīti aññāṇacariyā mānasampayuttā caratīti aññāṇacariyā diṭṭhisampayuttā caratīti aññāṇacariyā uddhaccasampayuttā caratīti aññāṇacariyā vicikicchāsampayuttā caratīti aññāṇacariyā anusayasampayuttā caratīti aññāṇacariyā kusalehi kammehi vippayuttā caratīti aññāṇacariyā akusalehi kammehi sampayuttā caratīti aññāṇacariyā sāvajjehi kammehi sampayuttā caratīti aññāṇacariyā anavajjehi kammehi vippayuttā caratīti aññāṇacariyā kaṇhehi kammehi sampayuttā caratīti aññāṇacariyā sukkehi kammehi vippayuttā caratīti aññāṇacariyā sukhudrayehi kammehi vippayuttā caratīti aññāṇacariyā dukkhudrayehi kammehi sampayuttā caratīti aññāṇacariyā sukhavipākehi kammehi vippayuttā caratīti aññāṇacariyā dukkhavipākehi kammehi sampayuttā caratīti aññāṇacariyā aññāte caratīti aññāṇacariyā aññāṇassa evarūpā cariyā hotīti aññāṇacariyā ayaṃ aññāṇacariyā. [169] Katamā ñāṇacariyā aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā aniccānupassanā ñāṇacariyā dukkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā dukkhānupassanā ñāṇacariyā anattānupassanatthāya āvajjanakiriyābyākatā

--------------------------------------------------------------------------------------------- page121.

Viññāṇacariyā anattānupassanā ñāṇacariyā nibbidānupassanatthāya .pe. virāgānupassanatthāya nirodhānupassanatthāya paṭinissaggānupassanatthāya khayānupassanatthāya vayānupassanatthāya vipariṇāmānupassanatthāya animittānupassanatthāya appaṇihitānupassanatthāya suññatānupassanatthāya adhipaññadhammānupassanatthāya yathābhūtañāṇadassanatthāya ādīnavānupassanatthāya paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā paṭisaṅkhānupassanā ñāṇacariyā vivaṭṭanānupassanā ñāṇacariyā sotāpattimaggo ñāṇacariyā sotāpattiphalasamāpatti ñāṇacariyā sakadāgāmimaggo ñāṇacariyā sakadāgāmiphalasamāpatti ñāṇacariyā anāgāmimaggo ñāṇacariyā anāgāmiphalasamāpatti ñāṇacariyā arahattamaggo ñāṇacariyā arahattaphalasamāpatti ñāṇacariyā. [170] Ñāṇacariyāti kenatthena ñāṇacariyā . nirāgā caratīti ñāṇacariyā niddosā caratīti ñāṇacariyā .pe. nānusayā caratīti ñāṇacariyā rāgavippayuttā caratīti ñāṇacariyā dosavippayuttā caratīti ñāṇacariyā mohavippayuttā caratīti ñāṇacariyā mānavippayuttā .pe. diṭṭhivippayuttā uddhaccavippayuttā vicikicchāvippayuttā anusayavippayuttā kusalehi kammehi sampayuttā akusalehi kammehi vippayuttā sāvajjehi kammehi vippayuttā anavajjehi kammehi sampayuttā kaṇhehi

--------------------------------------------------------------------------------------------- page122.

Kammehi vippayuttā sukkehi kammehi sampayuttā sukhudrayehi kammehi sampayuttā dukkhudrayehi kammehi vippayuttā sukhavipākehi kammehi sampayuttā caratīti ñāṇacariyā dukkhavipākehi kammehi vippayuttā caratīti ñāṇacariyā ñāṇe 1- caratīti ñāṇacariyā ñāṇassa evarūpā cariyā hotīti ñāṇacariyā ayaṃ ñāṇacariyā viññāṇacariyā aññāṇacariyā ñāṇacariyā 2- taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati cariyāvavatthāne paññā cariyānānatte ñāṇaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 115-122. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2290&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2290&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=165&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=165              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6862              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6862              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]