ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [177]   Kathaṃ   navadhammavavatthāne  paññā  dhammanānatte  ñāṇaṃ .
@Footnote: 1 Ma. Yu. vihārissa. evamuparipi. 2 sabbapotthake cattāri ariyavaṃsānīti dissati.

--------------------------------------------------------------------------------------------- page124.

Kathaṃ dhamme vavattheti . kāmāvacare dhamme kusalato vavattheti akusalato vavattheti abyākatato vavattheti rūpāvacare dhamme kusalato vavattheti abyākatato vavattheti arūpāvacare dhamme kusalato vavattheti abyākatato vavattheti apariyāpanne dhamme kusalato vavattheti abyākatato vavattheti. [178] Kathaṃ kāmāvacare dhamme kusalato vavattheti . Akusalato vavattheti abyākatato vavattheti dasa kusalakammapathe kusalato vavattheti dasa akusalakammapathe akusalato vavattheti rūpañca vipākañca kiriyañca abyākatato vavattheti evaṃ kāmāvacare dhamme kusalato vavattheti akusalato vavattheti abyākatato vavattheti. [179] Kathaṃ rūpāvacare dhamme kusalato vavattheti. Abyākatato vavattheti idhaṭṭhassa cattāri jhānāni kusalato vavattheti tatrūpapannassa cattāri jhānāni abyākatato vavattheti evaṃ rūpāvacare dhamme kusalato vavattheti abyākatato vavattheti. [180] Kathaṃ arūpāvacare dhamme kusalato vavattheti. Abyākatato vavattheti idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti tatrūpapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti evaṃ arūpāvacare dhamme kusalato vavattheti abyākatato vavattheti.

--------------------------------------------------------------------------------------------- page125.

[181] Kathaṃ apariyāpanne dhamme kusalato vavattheti . Abyākatato vavattheti . cattāro ariyamagge kusalato vavattheti cattāri [1]- sāmaññaphalāni nibbānañca abyākatato vavattheti evaṃ apariyāpanne dhamme kusalato vavattheti abyākatato vavattheti evaṃ dhamme vavattheti. [182] Nava pāmujjamūlakā 2- dhammā aniccato manasikaroto pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati samāhite citte yathābhūtaṃ pajānāti passati yathābhūtaṃ jānaṃ passaṃ nibbindati nibbindaṃ virajjati virāgā vimuccati dukkhato manasikaroto pāmujjaṃ jāyati .pe. anattato manasikaroto pāmujjaṃ jāyati rūpaṃ aniccato manasikaroto pāmujjaṃ jāyati rūpaṃ dukkhato manasikaroto .pe. rūpaṃ anattato .pe. vedanaṃ saññaṃ saṅkhāre viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ aniccato manasikaroto pāmujjaṃ jāyati .pe. jarāmaraṇaṃ dukkhato manasikaroto pāmujjaṃ jāyati jarāmaraṇaṃ anattato manasikaroto pāmujjaṃ jāyati pamuditassapīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati samāhite citte yathābhūtaṃ pajānāti passati yathābhūtaṃ jānaṃ passaṃ nibbindati nibbindaṃ virajjati virāgā vimuccati ime nava pāmujjamūlakā @Footnote: 1 Ma. Yu. ca.. 2 Ma. Yu. sabbattha pāmojjamūlakā.

--------------------------------------------------------------------------------------------- page126.

Dhammā. [183] Nava yoniso manasikāramūlakā dhammā aniccato yoniso manasikaroto pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati samāhitena cittena idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti dukkhato yoniso manasikaroto pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati {183.1} samāhitena cittena idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti anattato yoniso manasikaroto pāmujjaṃ jāyati .pe. rūpaṃ aniccato yoniso manasikaroto pāmujjaṃ jāyati rūpaṃ dukkhato yoniso manasikaroto pāmujjaṃ jāyati rūpaṃ anattato yoniso manasikaroto pāmujjaṃ jāyati .pe. vedanaṃ saññaṃ saṅkhāre viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ aniccato yoniso manasikaroto pāmujjaṃ jāyati jarāmaraṇaṃ dukkhato yoniso manasikaroto pāmujjaṃ jāyati .pe. jarāmaraṇaṃ anattato yoniso manasikaroto pāmujjaṃ jāyati pamuditassa

--------------------------------------------------------------------------------------------- page127.

Pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati samāhitena cittena idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime nava yoniso manasikāramūlakā dhammā. [184] Nava nānattā dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattaṃ vedanānānattaṃ paṭicca uppajjati saññānānattaṃ saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ ime nava nānattā taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati navadhammavavatthāne paññā dhammanānatte ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 123-127. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2461&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2461&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=177&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=177              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7083              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7083              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]