ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [217]   Kathaṃ  dvīhi  balehi  samannāgatattā  tayo  ca  saṅkhārānaṃ
paṭippassaddhiyā     soḷasahi     ñāṇacariyāhi     navahi     samādhicariyāhi
vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ.
     {217.1} Dvīhi balehīti dve balāni samathabalaṃ vipassanābalaṃ.
     [218]    Katamaṃ    samathabalaṃ    nekkhammavasena    cittassekaggatā
Avikkhepo    samathabalaṃ    abyāpādavasena   cittassekaggatā   avikkhepo
samathabalaṃ    ālokasaññāvasena    cittassekaggatā   avikkhepo   samathabalaṃ
avikkhepavasena     cittassekaggatā     avikkhepo    samathabalaṃ    .pe.
Paṭinissaggānupassī      assāsavasena     cittassekaggatā     avikkhepo
samathabalaṃ      paṭinissaggānupassī      passāsavasena      cittassekaggatā
avikkhepo samathabalaṃ.
     [219]  Samathabalanti  kenatthena  samathabalaṃ  .  paṭhamajjhānena nīvaraṇe
na   kampatīti  samathabalaṃ  dutiyajjhānena  vitakkavicāre  na  kampatīti  samathabalaṃ
tatiyajjhānena  pītiyā  na  kampatīti  samathabalaṃ  catutthajjhānena  sukhadukkhe  na
kampatīti      samathabalaṃ      ākāsānañcāyatanasamāpattiyā     rūpasaññāya
paṭighasaññāya       nānattasaññāya       na      kampatīti      samathabalaṃ
viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya
na         kampatīti        samathabalaṃ        ākiñcaññāyatanasamāpattiyā
viññāṇañcāyatanasaññāya     na     kampatīti     samathabalaṃ     nevasaññā-
nāsaññāyatanasamāpattiyā          ākiñcaññāyatanasaññāya          na
kampatīti   samathabalaṃ   uddhacce   ca   uddhaccasahagatakilese  ca  khandhe  ca
na kampati na calati na vedhatīti samathabalaṃ idaṃ samathabalaṃ.
     [220]    Katamaṃ    vipassanābalaṃ    aniccānupassanā   vipassanābalaṃ
dukkhānupassanā      vipassanābalaṃ      anattānupassanā      vipassanābalaṃ
nibbidānupassanā      vipassanābalaṃ      virāgānupassanā     vipassanābalaṃ
Nirodhānupassanā     vipassanābalaṃ     paṭinissaggānupassanā    vipassanābalaṃ
rūpe   aniccānupassanā   vipassanābalaṃ  .pe.  rūpe  paṭinissaggānupassanā
vipassanābalaṃ    vedanāya    .pe.    saññāya    saṅkhāresu   viññāṇe
cakkhusmiṃ    .pe.   jarāmaraṇe   aniccānupassanā   vipassanābalaṃ   .pe.
Jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.
     [221]  Vipassanābalanti  kenatthena vipassanābalaṃ. Aniccānupassanāya
niccasaññāya      na      kampatīti     vipassanābalaṃ     dukkhānupassanāya
sukhasaññāya      na      kampatīti     vipassanābalaṃ     anattānupassanāya
attasaññāya      na     kampatīti     vipassanābalaṃ     nibbidānupassanāya
nandiyā    na   kampatīti   vipassanābalaṃ   virāgānupassanāya   rāge   na
kampatīti    vipassanābalaṃ    nirodhānupassanāya    samudaye    na   kampatīti
vipassanābalaṃ     paṭinissaggānupassanāya     ādāne     na     kampatīti
vipassanābalaṃ   avijjāya   ca   avijjāsahagatakilese   ca   khandhe  ca  na
kampati na calati na vedhatīti vipassanābalaṃ idaṃ vipassanābalaṃ.
     [222]    Tayo    ca    saṅkhārānaṃ   paṭippassaddhiyāti   katamesaṃ
tiṇṇannaṃ    saṅkhārānaṃ    paṭippassaddhiyā   .   dutiyajjhānaṃ   samāpannassa
vitakkavicārā     vacīsaṅkhārā    paṭippassaddhā    honti    catutthajjhānaṃ
samāpannassa    assāsapassāsā    kāyasaṅkhārā   paṭippassaddhā   honti
saññāvedayitanirodhaṃ     samāpannassa     saññā     ca    vedanā    ca
cittasaṅkhārā    paṭippassaddhā    honti   imesaṃ   tiṇṇannaṃ   saṅkhārānaṃ
Paṭippassaddhiyā.
     [223]  Soḷasahi  ñāṇacariyāhīti  katamāhi  soḷasahi  ñāṇacariyāhi .
Aniccānupassanā ñāṇacariyā dukkhānupassanā
ñāṇacariyā       anattānupassanā      ñāṇacariyā      nibbidānupassanā
ñāṇacariyā       virāgānupassanā      ñāṇacariyā      nirodhānupassanā
ñāṇacariyā     paṭinissaggānupassanā     ñāṇacariyā     vivaṭṭanānupassanā
ñāṇacariyā     sotāpattimaggo     ñāṇacariyā     sotāpattiphalasamāpatti
ñāṇacariyā     sakadāgāmimaggo     ñāṇacariyā     sakadāgāmiphalasamāpatti
ñāṇacariyā      anāgāmimaggo      ñāṇacariyā     anāgāmiphalasamāpatti
ñāṇacariyā       arahattamaggo      ñāṇacariyā      arahattaphalasamāpatti
ñāṇacariyā imāhi soḷasahi ñāṇacariyāhi.
     [224]   Navahi   samādhicariyāhīti  katamāhi  navahi  samādhicariyāhi .
Paṭhamajjhānaṃ     samādhicariyā     dutiyajjhānaṃ    samādhicariyā    tatiyajjhānaṃ
samādhicariyā    catutthajjhānaṃ    samādhicariyā    ākāsānañcāyatanasamāpatti
viññāṇañcāyatanasamāpatti ākiñcaññāyatanasamāpatti
nevasaññānāsaññāyatanasamāpatti         samādhicariyā         paṭhamajjhānaṃ
paṭilābhatthāya   vitakko   ca  vicāro  ca  pīti  ca  sukhañca  cittekaggatā
ca    .pe.    nevasaññānāsaññāyatanasamāpattiṃ   paṭilābhatthāya   vitakko
ca vicāro ca pīti ca sukhañca cittekaggatā ca imāhi navahi samādhicariyāhi.
     [225]    Vasīti   pañca   vasiyo   āvajjanāvasī   samāpajjanāvasī
adhiṭṭhānavasī   vuṭṭhānavasī  paccavekkhaṇāvasī  .  paṭhamajjhānaṃ  yatthicchakaṃ  1-
yadicchakaṃ    yāvaticchakaṃ    āvajjati   āvajjanāya   dandhāyitattaṃ   natthīti
āvajjanāvasī    paṭhamajjhānaṃ    yatthicchakaṃ    yadicchakaṃ    2-   yāvaticchakaṃ
samāpajjati     samāpajjanāya    dandhāyitattaṃ    natthīti    samāpajjanāvasī
paṭhamajjhānaṃ    yatthicchakaṃ    yadicchakaṃ   yāvaticchakaṃ   adhiṭṭhāti   adhiṭṭhāne
dandhāyitattaṃ    natthīti    adhiṭṭhānavasī   paṭhamajjhānaṃ   yatthicchakaṃ   yadicchakaṃ
yāvaticchakaṃ    vuṭṭhāti    vuṭṭhāne    dandhāyitattaṃ   natthīti   vuṭṭhānavasī
paṭhamajjhānaṃ   yatthicchakaṃ   yadicchakaṃ  yāvaticchakaṃ  paccavekkhati  paccavekkhaṇāya
dandhāyitattaṃ      natthīti     paccavekkhaṇāvasī     dutiyajjhānaṃ     .pe.
Nevasaññānāsaññāyatanasamāpatti     yatthicchakaṃ     yadicchakaṃ     yāvaticchakaṃ
āvajjati     āvajjanāya     dandhāyitattaṃ     natthīti     āvajjanāvasī
nevasaññānāsaññāyatanasamāpatti     yatthicchakaṃ     yadicchakaṃ     yāvaticchakaṃ
samāpajjati   .pe.   adhiṭṭhāti   vuṭṭhāti   paccavekkhati   paccavekkhaṇāya
dandhāyitattaṃ     natthīti     paccavekkhaṇāvasī    imā    pañca    vasiyo
taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
dvīhi   balehi   samannāgatattā   tayo   ca   saṅkhārānaṃ  paṭippassaddhiyā
soḷasahi     ñāṇacariyāhi     navahi     samādhicariyāhi    vasībhāvatāpaññā
nirodhasamāpattiyā ñāṇaṃ.
@Footnote: 1 Sī. Yu. yathicchakaṃ. 2 yadicchakanti vā yathicchakanti vā pāṭho.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 143-148. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2855              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2855              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=217&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=217              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7334              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]