ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [254]    Kathaṃ    vitakkavipphāravasena    nānattekattasaddanimittānaṃ
pariyogāhane   paññā   sotadhātuvisuddhiñāṇaṃ   .   idha  bhikkhu  chandasamādhi
viriyasamādhi         cittasamādhi        vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ    bhāveti    so    imesu    catūsu    iddhipādesu    cittaṃ
paribhāveti    paridameti   muduṃ   karoti   kammaniyaṃ   so   imesu   catūsu
iddhipādesu    cittaṃ    paribhāvetvā    paridametvā    muduṃ    karitvā
kammaniyaṃ   dūrepi   saddānaṃ   3-   saddanimittaṃ   manasi  karoti  santikepi
saddānaṃ     saddanimittaṃ     manasi    karoti    oḷārikānaṃpi    saddānaṃ
saddanimittaṃ   manasi   karoti   sukhumakānaṃpi  4-  saddānaṃ  saddanimittaṃ  manasi
karoti     saṇhasaṇhānaṃpi     saddānaṃ     saddanimittaṃ    manasi    karoti
puratthimāya    disāya   saddānaṃ   saddanimittaṃ   manasi   karoti   pacchimāya
disāya    saddānaṃ    saddanimittaṃ    manasi    karoti   uttarāya   disāya
@Footnote: 1 Ma. Yu. kamati. 2 Ma. parāmasati. 3 Sī. sabbattha sattānanti pāṭho.
@4 Ma. Yu. sukhumānampi.

--------------------------------------------------------------------------------------------- page165.

Saddānaṃ saddanimittaṃ manasi karoti dakkhiṇāya disāya saddānaṃ saddanimittaṃ manasi karoti puratthimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti pacchimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti uttarāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti dakkhiṇāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti heṭṭhimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti uparimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti so tathā bhāvitena cittena parisuddhena pariyodātena sotadhātuyā visuddhiñāṇāya cittaṃ abhinīharati abhininnāmeti so dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre [1]- santike ca taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 164-165. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3268&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3268&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=254&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=254              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8101              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8101              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]