ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [284]    Katamaṃ    tathāgatassa   yamakapāṭihire   ñāṇaṃ   .   idha
tathāgato   yamakapāṭihiraṃ   karoti   asādhāraṇaṃ   sāvakehi   uparimakāyato
aggikkhandho     pavattati     heṭṭhimakāyato     udakadhārā     pavattati
heṭṭhimakāyato    aggikkhandho    pavattati    uparimakāyato    udakadhārā
pavattati     puratthimakāyato     aggikkhandho    pavattati    pacchimakāyato
udakadhārā      pavattati     pacchimakāyato     aggikkhandho     pavattati
puratthimakāyato    udakadhārā    pavattati    dakkhiṇaakkhito    aggikkhandho
pavattati      vāmaakkhito      udakadhārā     pavattati     vāmaakkhito
aggikkhandho      pavattati     dakkhiṇaakkhito     udakadhārā     pavattati
dakkhiṇakaṇṇasotato       aggikkhandho      pavattati      vāmakaṇṇasotato
udakadhārā     pavattati     vāmakaṇṇasotato     aggikkhandho    pavattati
dakkhiṇakaṇṇasotato      udakadhārā      pavattati     dakkhiṇanāsikāsotato

--------------------------------------------------------------------------------------------- page183.

Aggikkhandho pavattati {284.1} vāmanāsikāsotato udakadhārā pavattati vāmanāsikāsotato aggikkhandho pavattati dakkhiṇanāsikāsotato udakadhārā pavattati dakkhiṇaaṃsakūṭato aggikkhandho pavattati vāmaaṃsakūṭato udakadhārā pavattati vāmaaṃsakūṭato aggikkhandho pavattati dakkhiṇaaṃsakūṭato udakadhārā pavattati dakkhiṇahatthato aggikkhandho pavattati vāmahatthato udakadhārā pavattati vāmahatthato aggikkhandho pavattati dakkhiṇahatthato udakadhārā pavattati dakkhiṇapassato aggikkhandho pavattati vāmapassato udakadhārā pavattati vāmapassato aggikkhandho pavattati dakkhiṇapassato udakadhārā pavattati dakkhiṇapādato aggikkhandho pavattati {284.2} vāmapādato udakadhārā pavattati vāmapādato aggikkhandho pavattati dakkhiṇapādato udakadhārā pavattati aṅgulaṅgulehi aggikkhandho pavattati aṅgulantarikāhi udakadhārā pavattati aṅgulantarikāhi aggikkhandho pavattati aṅgulaṅgulehi udakadhārā pavattati ekekalomato aggikkhandho pavattati ekekalomato udakadhārā pavattati lomakūpato lomakūpato aggikkhandho pavattati lomakūpato lomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ 1- pabhassarānaṃ {284.3} bhagavā caṅkamati nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti bhagavā tiṭṭhati nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti @Footnote: 1 Ma. mañjiṭṭhānaṃ.

--------------------------------------------------------------------------------------------- page184.

{284.4} Bhagavā nisīdati nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti bhagavā seyyaṃ kappeti nimmito caṅkamati vā tiṭṭhati vā nisīdati vā 1- bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti nimmito tiṭṭhati bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti nimmito nisīdati bhagavā tiṭṭhati vā nisīdati vā caṅkamati vā nimmito seyyaṃ kappeti 1- idaṃ tathāgatassa yamakapāṭihire ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 182-184. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3633&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3633&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=284&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=275              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=275              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]