ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [30]    Pariggahaṭṭho    abhiññeyyo   parivāraṭṭho   abhiññeyyo
paripūraṭṭho    abhiññeyyo    ekaggaṭṭho    abhiññeyyo   avikkhepaṭṭho
@Footnote: 1 Ma. ... vāro.

--------------------------------------------------------------------------------------------- page22.

Abhiññeyyo paggahaṭṭho abhiññeyyo avisāraṭṭho abhiññeyyo anāvilaṭṭho abhiññeyyo aniñjanaṭṭho abhiññeyyo ekattupaṭṭhānavasena cittassa ṭhitaṭṭho abhiññeyyo ārammaṇaṭṭho abhiññeyyo gocaraṭṭho abhiññeyyo pahānaṭṭho abhiññeyyo pariccāgaṭṭho abhiññeyyo vuṭṭhānaṭṭho abhiññeyyo vivaṭṭanaṭṭho 1- abhiññeyyo santaṭṭho abhiññeyyo paṇītaṭṭho abhiññeyyo vimuttaṭṭho abhiññeyyo anāsavaṭṭho abhiññeyyo taraṇaṭṭho abhiññeyyo animittaṭṭho abhiññeyyo appaṇihitaṭṭho abhiññeyyo suññataṭṭho abhiññeyyo ekarasaṭṭho abhiññeyyo anativattanaṭṭho abhiññeyyo yuganaddhaṭṭho abhiññeyyo niyyānaṭṭho abhiññeyyo hetaṭṭho 2- abhiññeyyo dassanaṭṭho abhiññeyyo ādhipateyyaṭṭho abhiññeyyo. [31] Samathassa avikkhepaṭṭho abhiññeyyo vipassanāya anupassanaṭṭho abhiññeyyo samathavipassanānaṃ ekarasaṭṭho abhiññeyyo yuganaddhassa anativattanaṭṭho abhiññeyyo sikkhāya samādānaṭṭho abhiññeyyo ārammaṇassa gocaraṭṭho abhiññeyyo līnassa cittassa paggahaṭṭho abhiññeyyo uddhatassa cittassa viniggahaṭṭho 3- abhiññeyyo ubhovisuddhānaṃ ajjhupekkhanaṭṭho abhiññeyyo visesādhigamaṭṭho abhiññeyyo uttaripaṭivedhaṭṭho abhiññeyyo saccābhisamayaṭṭho abhiññeyyo nirodhe patiṭṭhāpakaṭṭho @Footnote: 1 Ma. vivattanaṭṭho. 2 Ma. Yu. hetuṭṭho. evamuparipi. 3 Ma. niggahaṭṭho.

--------------------------------------------------------------------------------------------- page23.

Abhiññeyyo. [32] Saddhindriyassa adhimokkhaṭṭho abhiññeyyo viriyindriyassa paggahaṭṭho abhiññeyyo satindriyassa upaṭṭhānaṭṭho abhiññeyyo samādhindriyassa avikkhepaṭṭho abhiññeyyo paññindriyassa dassanaṭṭho abhiññeyyo. [33] Saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo viriyabalassa kosajje akampiyaṭṭho abhiññeyyo satibalassa pamāde akampiyaṭṭho abhiññeyyo samādhibalassa uddhacce akampiyaṭṭho abhiññeyyo paññābalassa avijjāya 1- akampiyaṭṭho abhiññeyyo. [34] Satisambojjhaṅgassa upaṭṭhānaṭṭho abhiññeyyo dhammavicayasambojjhaṅgassa pavicayaṭṭho abhiññeyyo viriyasambojjhaṅgassa paggahaṭṭho abhiññeyyo pītisambojjhaṅgassa pharaṇaṭṭho abhiññeyyo passaddhisambojjhaṅgassa upasamaṭṭho abhiññeyyo samādhi- sambojjhaṅgassa avikkhepaṭṭho abhiññeyyo upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho abhiññeyyo. [35] Sammādiṭṭhiyā dassanaṭṭho abhiññeyyo sammāsaṅkappassa abhiniropanaṭṭho abhiññeyyo sammāvācāya pariggahaṭṭho abhiññeyyo sammākammantassa samuṭṭhānaṭṭho abhiññeyyo @Footnote: 1 Sī. abhijjhāya.

--------------------------------------------------------------------------------------------- page24.

Sammāājīvassa vodānaṭṭho abhiññeyyo sammāvāyāmassa paggahaṭṭho abhiññeyyo sammāsatiyā upaṭṭhānaṭṭho abhiññeyyo sammāsamādhissa avikkhepaṭṭho abhiññeyyo. [36] Indriyānaṃ ādhipateyyaṭṭho abhiññeyyo balānaṃ akampiyaṭṭho abhiññeyyo bojjhaṅgānaṃ niyyānaṭṭho abhiññeyyo maggassa hetaṭṭho abhiññeyyo satipaṭṭhānānaṃ upaṭṭhānaṭṭho abhiññeyyo sammappadhānānaṃ padahanaṭṭho abhiññeyyo iddhipādānaṃ ijjhanaṭṭho abhiññeyyo saccānaṃ tathaṭṭho abhiññeyyo payogānaṃ paṭippassaddhaṭṭho abhiññeyyo phalānaṃ sacchikiriyaṭṭho abhiññeyyo vitakkassa abhiniropanaṭṭho abhiññeyyo vicārassa upavicāraṭṭho abhiññeyyo pītiyā pharaṇaṭṭho abhiññeyyo sukhassa abhisandanaṭṭho abhiññeyyo cittassa ekaggaṭṭho abhiññeyyo āvajjanaṭṭho abhiññeyyo vijānaṭṭho abhiññeyyo pajānanaṭṭho abhiññeyyo sañjānanaṭṭho abhiññeyyo ekodaṭṭho abhiññeyyo. [37] Abhiññāya ñātaṭṭho abhiññeyyo pariññāya tīraṇaṭṭho abhiññeyyo pahānassa pariccāgaṭṭho abhiññeyyo bhāvanāya ekarasaṭṭho abhiññeyyo sacchikiriyāya phassanaṭṭho abhiññeyyo khandhānaṃ khandhaṭṭho abhiññeyyo dhātūnaṃ dhātaṭṭho 1- abhiññeyyo āyatanānaṃ āyatanaṭṭho abhiññeyyo saṅkhatānaṃ @Footnote: 1 Ma. Yu. dhātuṭṭho. evamuparipi.

--------------------------------------------------------------------------------------------- page25.

Saṅkhataṭṭho abhiññeyyo asaṅkhatassa asaṅkhataṭṭho abhiññeyyo. [38] Cittaṭṭho abhiññeyyo cittānantarikaṭṭho abhiññeyyo cittassa vuṭṭhānaṭṭho abhiññeyyo cittassa vivaṭṭanaṭṭho abhiññeyyo cittassa hetaṭṭho abhiññeyyo cittassa paccayaṭṭho abhiññeyyo cittassa vatthaṭṭho 1- abhiññeyyo cittassa bhummaṭṭho abhiññeyyo cittassa ārammaṇaṭṭho abhiññeyyo cittassa gocaraṭṭho abhiññeyyo cittassa cariyaṭṭho abhiññeyyo cittassa gataṭṭho abhiññeyyo cittassa abhinīhāraṭṭho abhiññeyyo cittassa niyyānaṭṭho abhiññeyyo cittassa nissaraṇaṭṭho abhiññeyyo. [39] Ekatte āvajjanaṭṭho abhiññeyyo ekatte vijānanaṭṭho abhiññeyyo ekatte pajānanaṭṭho abhiññeyyo ekatte sañjānanaṭṭho abhiññeyyo ekatte ekodaṭṭho abhiññeyyo ekatte upanibandhaṭṭho 2- abhiññeyyo ekatte pakkhandanaṭṭho abhiññeyyo ekatte pasīdanaṭṭho abhiññeyyo ekatte santiṭṭhanaṭṭho abhiññeyyo ekatte vimuccanaṭṭho abhiññeyyo ekatte etaṃ santanti passanaṭṭho abhiññeyyo ekatte yānīkataṭṭho abhiññeyyo ekatte vatthukataṭṭho abhiññeyyo ekatte anuṭṭhitaṭṭho abhiññeyyo ekatte paricitaṭṭho abhiññeyyo ekatte susamāraddhaṭṭho abhiññeyyo ekatte pariggahaṭṭho @Footnote: 1 Ma. Yu. vatthuṭṭho. 2 Ma. Yu. upanibandhanaṭṭho.

--------------------------------------------------------------------------------------------- page26.

Abhiññeyyo ekatte parivāraṭṭho abhiññeyyo ekatte paripūraṭṭho abhiññeyyo ekatte samodhānaṭṭho abhiññeyyo ekatte adhiṭṭhānaṭṭho abhiññeyyo ekatte āsevanaṭṭho abhiññeyyo ekatte bhāvanaṭṭho abhiññeyyo ekatte bahulīkammaṭṭho abhiññeyyo ekatte susamuggataṭṭho abhiññeyyo ekatte suvimuttaṭṭho abhiññeyyo ekatte bujjhanaṭṭho abhiññeyyo ekatte anubujjhanaṭṭho abhiññeyyo ekatte paṭibujjhanaṭṭho abhiññeyyo ekatte sambujjhanaṭṭho abhiññeyyo ekatte bodhanaṭṭho abhiññeyyo ekatte anubodhanaṭṭho abhiññeyyo ekatte paṭibodhanaṭṭho abhiññeyyo ekatte sambodhanaṭṭho abhiññeyyo ekatte bodhipakkhiyaṭṭho abhiññeyyo ekatte anubodhipakkhiyaṭṭho abhiññeyyo ekatte paṭibodhipakkhiyaṭṭho abhiññeyyo ekatte sambodhipakkhiyaṭṭho abhiññeyyo ekatte jotanaṭṭho abhiññeyyo ekatte ujjotanaṭṭho abhiññeyyo ekatte anujotanaṭṭho abhiññeyyo ekatte paṭijotanaṭṭho abhiññeyyo ekatte sañjotanaṭṭho abhiññeyyo. [40] Patāpanaṭṭho 1- abhiññeyyo virocanaṭṭho abhiññeyyo kilesānaṃ santāpanaṭṭho abhiññeyyo amalaṭṭho abhiññeyyo vimalaṭṭho abhiññeyyo nimmalaṭṭho abhiññeyyo samaṭṭho abhiññeyyo samayaṭṭho abhiññeyyo vivekaṭṭho abhiññeyyo @Footnote: 1 Yu. pakāsanaṭṭho.

--------------------------------------------------------------------------------------------- page27.

Vivekacariyaṭṭho abhiññeyyo virāgaṭṭho abhiññeyyo virāgacariyaṭṭho abhiññeyyo nirodhaṭṭho abhiññeyyo nirodhacariyaṭṭho abhiññeyyo vossaggaṭṭho abhiññeyyo vossaggacariyaṭṭho abhiññeyyo vimuttaṭṭho abhiññeyyo vimutticariyaṭṭho abhiññeyyo. [41] Chandaṭṭho abhiññeyyo chandassa mūlaṭṭho abhiññeyyo chandassa pādaṭṭho abhiññeyyo chandassa padhānaṭṭho abhiññeyyo chandassa ijjhanaṭṭho abhiññeyyo chandassa adhimokkhaṭṭho abhiññeyyo chandassa paggahaṭṭho abhiññeyyo chandassa upaṭṭhānaṭṭho abhiññeyyo chandassa avikkhepaṭṭho abhiññeyyo chandassa dassanaṭṭho abhiññeyyo. [42] Viriyaṭṭho abhiññeyyo viriyassa mūlaṭṭho abhiññeyyo viriyassa pādaṭṭho abhiññeyyo viriyassa padhānaṭṭho abhiññeyyo viriyassa ijjhanaṭṭho abhiññeyyo viriyassa adhimokkhaṭṭho abhiññeyyo viriyassa paggahaṭṭho abhiññeyyo viriyassa upaṭṭhānaṭṭho abhiññeyyo viriyassa avikkhepaṭṭho abhiññeyyo viriyassa dassanaṭṭho abhiññeyyo. [43] Cittaṭṭho abhiññeyyo cittassa mūlaṭṭho abhiññeyyo cittassa pādaṭṭho abhiññeyyo cittassa padhānaṭṭho abhiññeyyo cittassa ijjhanaṭṭho abhiññeyyo cittassa

--------------------------------------------------------------------------------------------- page28.

Adhimokkhaṭṭho abhiññeyyo cittassa paggahaṭṭho abhiññeyyo cittassa upaṭṭhānaṭṭho abhiññeyyo cittassa avikkhepaṭṭho abhiññeyyo cittassa dassanaṭṭho abhiññeyyo. [44] Vīmaṃsaṭṭho abhiññeyyo vīmaṃsāya mūlaṭṭho abhiññeyyo vīmaṃsāya pādaṭṭho abhiññeyyo vīmaṃsāya padhānaṭṭho abhiññeyyo vīmaṃsāya ijjhanaṭṭho abhiññeyyo vīmaṃsāya adhimokkhaṭṭho abhiññeyyo vīmaṃsāya paggahaṭṭho abhiññeyyo vīmaṃsāya upaṭṭhānaṭṭho abhiññeyyo vīmaṃsāya avikkhepaṭṭho abhiññeyyo vīmaṃsāya dassanaṭṭho abhiññeyyo. [45] Dukkhaṭṭho abhiññeyyo dukkhassa pīḷanaṭṭho abhiññeyyo dukkhassa saṅkhataṭṭho abhiññeyyo dukkhassa santāpaṭṭho abhiññeyyo dukkhassa vipariṇāmaṭṭho abhiññeyyo samudayaṭṭho abhiññeyyo samudayassa āyuhanaṭṭho abhiññeyyo samudayassa nidānaṭṭho abhiññeyyo samudayassa saññogaṭṭho abhiññeyyo samudayassa palibodhaṭṭho abhiññeyyo nirodhaṭṭho abhiññeyyo nirodhassa nissaraṇaṭṭho abhiññeyyo nirodhassa vivekaṭṭho abhiññeyyo nirodhassa asaṅkhataṭṭho abhiññeyyo nirodhassa amataṭṭho abhiññeyyo maggaṭṭho abhiññeyyo maggassa niyyānaṭṭho abhiññeyyo maggassa hetaṭṭho abhiññeyyo maggassa dassanaṭṭho abhiññeyyo maggassa ādhipateyyaṭṭho abhiññeyyo.

--------------------------------------------------------------------------------------------- page29.

[46] Tathaṭṭho abhiññeyyo anattaṭṭho abhiññeyyo saccaṭṭho abhiññeyyo paṭivedhaṭṭho abhiññeyyo abhijānanaṭṭho abhiññeyyo parijānanaṭṭho abhiññeyyo dhammaṭṭho abhiññeyyo dhātaṭṭho abhiññeyyo ñātaṭṭho abhiññeyyo sacchikiriyaṭṭho abhiññeyyo phassanaṭṭho abhiññeyyo abhisamayaṭṭho abhiññeyyo. [47] Nekkhammaṃ abhiññeyyaṃ abyāpādo abhiññeyyo ālokasaññā abhiññeyyā avikkhepo abhiññeyyo dhammavavatthānaṃ abhiññeyyaṃ ñāṇaṃ abhiññeyyaṃ pāmujjaṃ abhiññeyyaṃ paṭhamajjhānaṃ abhiññeyyaṃ dutiyajjhānaṃ abhiññeyyaṃ tatiyajjhānaṃ abhiññeyyaṃ catutthajjhānaṃ abhiññeyyaṃ ākāsānañcāyatanasamāpatti abhiññeyyā viññāṇañcāyatanasamāpatti abhiññeyyā ākiñcaññāyatanasamāpatti abhiññeyyā nevasaññā- nāsaññāyatanasamāpatti abhiññeyyā. [48] Aniccānupassanā abhiññeyyā dukkhānupassanā abhiññeyyā anattānupassanā abhiññeyyā nibbidānupassanā abhiññeyyā virāgānupassanā abhiññeyyā nirodhānupassanā abhiññeyyā paṭinissaggānupassanā abhiññeyyā khayānupassanā abhiññeyyā vayānupassanā abhiññeyyā vipariṇāmānupassanā abhiññeyyā animittānupassanā abhiññeyyā appaṇihitānupassanā

--------------------------------------------------------------------------------------------- page30.

Abhiññeyyā suññatānupassanā abhiññeyyā adhipaññādhammavipassanā abhiññeyyā yathābhūtañāṇadassanaṃ abhiññeyyaṃ ādīnavānupassanā abhiññeyyā paṭisaṅkhānupassanā abhiññeyyā vivaṭṭanānupassanā abhiññeyyā. [49] Sotāpattimaggo abhiññeyyo sotāpattiphalasamāpatti abhiññeyyā sakadāgāmimaggo abhiññeyyo sakadāgāmiphalasamāpatti abhiññeyyā anāgāmimaggo abhiññeyyo anāgāmiphalasamāpatti abhiññeyyā arahattamaggo abhiññeyyo arahattaphalasamāpatti abhiññeyyā. [50] Adhimokkhaṭṭhena saddhindriyaṃ abhiññeyyaṃ paggahaṭṭhena viriyindriyaṃ abhiññeyyaṃ upaṭṭhānaṭṭhena satindriyaṃ abhiññeyyaṃ avikkhepaṭṭhena samādhindriyaṃ abhiññeyyaṃ dassanaṭṭhena paññindriyaṃ abhiññeyyaṃ assaddhiye akampiyaṭṭhena saddhābalaṃ abhiññeyyaṃ kosajje akampiyaṭṭhena viriyabalaṃ abhiññeyyaṃ pamāde akampiyaṭṭhena satibalaṃ abhiññeyyaṃ uddhacce akampiyaṭṭhena samādhibalaṃ abhiññeyyaṃ avijjāya akampiyaṭṭhena paññābalaṃ abhiññeyyaṃ. [51] Upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo paggahaṭṭhena viriyasambojjhaṅgo abhiññeyyo pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo

--------------------------------------------------------------------------------------------- page31.

Upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo avikkhepaṭṭhena samādhisambojjhaṅgo abhiññeyyo paṭisaṅkhānaṭṭhena upekkhā- sambojjhaṅgo abhiññeyyo. [52] Dassanaṭṭhena sammādiṭṭhi abhiññeyyā abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo pariggahaṭṭhena sammāvācā abhiññeyyā samuṭṭhānaṭṭhena sammākammanto abhiññeyyo vodānaṭṭhena sammāājīvo abhiññeyyo paggahaṭṭhena sammāvāyāmo abhiññeyyo upaṭṭhānaṭṭhena sammāsati abhiññeyyā avikkhepaṭṭhena sammāsamādhi abhiññeyyo. [53] Ādhipateyyaṭṭhena indriyā abhiññeyyā akampiyaṭṭhena balā abhiññeyyā niyyānaṭṭhena bojjhaṅgā abhiññeyyā hetaṭṭhena maggo abhiññeyyo upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā padahanaṭṭhena sammappadhānā abhiññeyyā ijjhanaṭṭhena iddhipādā abhiññeyyā tathaṭṭhena saccā abhiññeyyā avikkhepaṭṭhena samatho abhiññeyyo anupassanaṭṭhena vipassanā abhiññeyyā ekarasaṭṭhena samathavipassanā abhiññeyyā anativattanaṭṭhena yuganaddhaṃ abhiññeyyaṃ. [54] Saṃvaraṭṭhena sīlavisuddhi abhiññeyyā avikkhepaṭṭhena cittavisuddhi abhiññeyyā dassanaṭṭhena diṭṭhivisuddhi abhiññeyyā muttaṭṭhena vimokkho abhiññeyyo paṭivedhaṭṭhena vijjā abhiññeyyā

--------------------------------------------------------------------------------------------- page32.

Pariccāgaṭṭhena vimutti abhiññeyyā samucchedaṭṭhena khaye ñāṇaṃ abhiññeyyaṃ paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhiññeyyaṃ chando mūlaṭṭhena abhiññeyyo manasikāro samuṭṭhānaṭṭhena abhiññeyyo phasso samodhānaṭṭhena abhiññeyyo vedanā samosaraṇaṭṭhena abhiññeyyā samādhi pamukhaṭṭhena abhiññeyyo sati ādhipateyyaṭṭhena abhiññeyyā paññā taduttaraṭṭhena abhiññeyyā vimutti sāraṭṭhena abhiññeyyā amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhiññeyyaṃ. [55] Ye ye dhammā abhiññātā honti te te dhammā ñātā honti taṃñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ 1-. Dutiyabhāṇavāraṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 21-32. https://84000.org/tipitaka/read/roman_read.php?B=31&A=406&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=406&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=30&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2304              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2304              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]