ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Mahāvagge ānāpānakathā
                       --------
     [362]   Soḷasavatthukaṃ   ānāpānassatisamādhiṃ  bhāvayato  samādhikāni
dve    ñāṇasatāni    uppajjanti    aṭṭha   paripanthe   ñāṇāni   aṭṭha
ca    upakāre    ñāṇāni   aṭṭhārasa   upakkilese   ñāṇāni   terasa
vodāne    ñāṇāni    battiṃsaṃ    satokārīsu   1-   ñāṇāni   catuvīsati
samādhivasena    ñāṇāni    dvesattati   vipassanāvasena   ñāṇāni   aṭṭha
nibbidāñāṇāni      aṭṭha      nibbidānulome      ñāṇāni      aṭṭha
nibbidāpaṭippassaddhiñāṇāni ekavīsati vimuttisukhe ñāṇāni.
     [363]   Katamāni   aṭṭha  paripanthe  ñāṇāni  aṭṭha  ca  upakāre
ñāṇāni     .     kāmacchando     samādhissa    paripantho    nekkhammaṃ
samādhissa    upakāraṃ    byāpādo   samādhissa   paripantho   abyāpādo
samādhissa    upakāraṃ    thīnamiddhaṃ    samādhissa   paripantho   ālokasaññā
samādhissa    upakāraṃ    uddhaccaṃ    samādhissa    paripantho    avikkhepo
samādhissa    upakāraṃ    vicikicchā   samādhissa   paripantho   dhammavavatthānaṃ
samādhissa     upakāraṃ     avijjā     samādhissa     paripantho    ñāṇaṃ
samādhissa     upakāraṃ     arati     samādhissa     paripantho    pāmujjaṃ
samādhissa   upakāraṃ   sabbepi   akusalā   dhammā   samādhissa   paripantho
sabbepi    kusalā    dhammā    samādhissa    upakāraṃ    imāni    aṭṭha
@Footnote: 1 Ma. satokārisusa.
Panthe    ñāṇāni   aṭṭha   ca   upakāre   ñāṇāni   imehi   soḷasahi
ākārehi    udupitacittaṃ    samudupitacittaṃ    1-    ekatte   santiṭṭhati
nīvaraṇehi visujjhati.
     [364]  Katame  te  ekattā  .  nekkhammaṃ  ekattaṃ abyāpādo
ekattaṃ   ālokasaññā   ekattaṃ   avikkhepo   ekattaṃ   dhammavavatthānaṃ
ekattaṃ   ñāṇaṃ   ekattaṃ   pāmujjaṃ   ekattaṃ   sabbe   kusalā  dhammā
ekattā    .    katame    te   nīvaraṇā   .   kāmacchando   nīvaraṇaṃ
byāpādo     nīvaraṇaṃ    thīnamiddhaṃ    nīvaraṇaṃ    uddhaccakukkuccaṃ    nīvaraṇaṃ
vicikicchā   nīvaraṇaṃ   avijjā   nīvaraṇaṃ   arati   nīvaraṇaṃ   sabbe  akusalā
dhammā nīvaraṇā.
     [365]   Nīvaraṇāti   kenatthena   nīvaraṇā  .  niyyānāvaraṇaṭṭhena
nīvaraṇā   .   katame   te   niyyānā  .  nekkhammaṃ  ariyānaṃ  niyyānaṃ
tena   ca   nekkhammena   ariyā   nīyanti   kāmacchando   niyyānāvaraṇaṃ
tena    ca    kāmacchandena   nivutattā   nekkhammaṃ   ariyānaṃ   niyyānaṃ
nappajānātīti    kāmacchando    niyyānāvaraṇaṃ    abyāpādo    ariyānaṃ
niyyānaṃ    tena    ca    abyāpādena    ariyā   nīyanti   byāpādo
niyyānāvaraṇaṃ     tena    ca    byāpādena    nivutattā    abyāpādaṃ
ariyānaṃ     niyyānaṃ     nappajānātīti     byāpādo     niyyānāvaraṇaṃ
ālokasaññā   ariyānaṃ   niyyānaṃ   tāya   ca   ālokasaññāya   ariyā
@Footnote: 1 Sī. uddhataṃ cittaṃ pamuducittaṃ cittaṃ. Ma. uducitaṃ cittaṃ samuducitaṃ
@cittaṃ. Yu. uddhataṃ cittaṃ samuducittaṃ cittaṃ.
Nīyanti    thīnamiddhaṃ    niyyānāvaraṇaṃ   tena   ca   thīnamiddhena   nivutattā
ālokasaññaṃ   ariyānaṃ   niyyānaṃ   nappajānātīti   thīnamiddhaṃ  niyyānāvaraṇaṃ
avikkhepo   ariyānaṃ   niyyānaṃ   tena   ca  avikkhepena  ariyā  nīyanti
uddhaccaṃ   niyyānāvaraṇaṃ   tena   ca   uddhaccena   nivutattā   avikkhepaṃ
ariyānaṃ      niyyānaṃ      nappajānātīti     uddhaccaṃ     niyyānāvaraṇaṃ
dhammavavatthānaṃ   ariyānaṃ   niyyānaṃ   tena   ca   dhammavavatthānena  ariyā
nīyanti     vicikicchā     niyyānāvaraṇaṃ     tāya     ca     vicikicchāya
nivutattā dhammavavatthānaṃ ariyānaṃ niyyānaṃ nappajānātīti
     {365.1}   vicikicchā   niyyānāvaraṇaṃ   ñāṇaṃ   ariyānaṃ   niyyānaṃ
tena   ca   ñāṇena   ariyā   nīyanti  avijjā  niyyānāvaraṇaṃ  tāya  ca
avijjāya   nivutattā   ñāṇaṃ   ariyānaṃ   niyyānaṃ  nappajānātīti  avijjā
niyyānāvaraṇaṃ   pāmujjaṃ   ariyānaṃ   niyyānaṃ   tena   pāmujjena  ariyā
nīyanti   arati   niyyānāvaraṇaṃ   tāya   ca   aratiyā  nivutattā  pāmujjaṃ
ariyānaṃ   niyyānaṃ   nappajānātīti   arati  niyyānāvaraṇaṃ  sabbepi  kusalā
dhammā  ariyānaṃ  niyyānaṃ  tehi  [1]-  dhammehi  ariyā  nīyanti  sabbepi
akusalā    dhammā    niyyānāvaraṇā    tehi   ca   akusalehi   dhammehi
nivutattā   kusale   dhamme   ariyānaṃ   niyyānaṃ   nappajānātīti  sabbepi
akusalā    dhammā    niyyānāvaraṇā    imehi    ca    pana   nīvaraṇehi
visuddhacittassa      soḷasavatthukaṃ      ānāpānassatisamādhiṃ      bhāvayato
khaṇikasamodhānā.
@Footnote: 1 Ma. ca.
     [366]    Katame    aṭṭhārasa    upakkilesā    uppajjanti  .
Assāsādimajjhapariyosānaṃ   satiyā   anugacchato   ajjhattavikkhepagataṃ   cittaṃ
samādhissa    paripantho    passāsādimajjhapariyosānaṃ    satiyā   anugacchato
bahiddhāvikkhepagataṃ    cittaṃ    samādhissa    paripantho    assāsapaṭikaṅkhaṇā
nikanti     taṇhācariyā     samādhissa     paripantho    passāsapaṭikaṅkhaṇā
nikanti     taṇhācariyā    samādhissa    paripantho    assāsenābhitunnassa
passāsapaṭilābhe   mucchanā  1-  samādhissa  paripantho  passāsenābhitunnassa
assāsapaṭilābhe mucchanā 2- samādhissa paripantho.
           Anugacchanā ca assāsaṃ        passāsaṃ anugacchanā
           sati ajjhattavikkhepā         kaṅkhaṇā bahiddhāvikkhepapanthanā 3-
           cha [4]- ete upakkilesā   ānāpānassatisamādhissa
           yehi vikampamānassa 5-      no ce 6- cittaṃ vimuccati
           vimokkhaṃ appajānantā       te honti parapattiyāti.
     [367]  Nimittaṃ āvajjato assāse cittaṃ vikampati samādhissa paripantho
assāsaṃ  āvajjato  nimitte  cittaṃ  vikampati  samādhissa  paripantho  nimittaṃ
āvajjato  passāse  cittaṃ vikampati samādhissa  paripantho passāsaṃ āvajjato
nimitte  cittaṃ  vikampati  samādhissa  paripantho  assāsaṃ āvajjato passāse
cittaṃ   vikampati   samādhissa   paripantho   passāsaṃ   āvajjato  assāse
@Footnote: 1-2 Sī. samucchinnā. 3 Ma. Yu. ... patthanā. 4 Ma. Yu. assāse nābhitunnassa,
@passāsapaṭilābhe mucchanā passāse nābhitunnassa assāsapaṭilābhe mucchanā.
@5 Ma. vikkhippamānassa. Yu. vikkhepamānassa. evamuparipi.
@6 Ma. Yu. ca. evamuparipi.
Cittaṃ vikampati samādhissa paripantho.
           Nimittaṃ āvajjamānassa        assāse vikkhippate 1- mano
           assāsaṃ āvajjamānassa      nimitte cittaṃ vikampati
           nimittaṃ āvajjamānassa        passāse vikkhippate mano
           passāsaṃ āvajjamānassa      nimitte cittaṃ vikampati
           assāsaṃ āvajjamānassa      passāse vikkhippate mano
           passāsaṃ āvajjamānassa      assāse cittaṃ vikampati
           cha ete upakkilesā            ānāpānassatisamādhissa
           yehi vikampamānassa             no ce cittaṃ vimuccati
           vimokkhaṃ appajānantā         te honti parapattiyāti.
     {367.1}  Atītānudhāvanaṃ  cittaṃ  vikkhepānupatitaṃ  samādhissa paripantho
anāgatapaṭikaṅkhaṇaṃ     cittaṃ     vikampitaṃ    samādhissa    paripantho    līnaṃ
cittaṃ    kosajjānupatitaṃ    samādhissa    paripantho    atipaggahitaṃ    cittaṃ
uddhaccānupatitaṃ     samādhissa     paripantho    abhiññātaṃ    2-    cittaṃ
rāgānupatitaṃ   samādhissa  paripantho  apaññātaṃ  3-  cittaṃ  byāpādānupatitaṃ
samādhissa paripantho.
     [368] Atītānudhāvanaṃ cittaṃ               anāgatapāṭikaṅkhaṇaṃ
                līnaṃ atipaggahitaṃ abhiññātaṃ    apaññātaṃ cittaṃ na samādhiyati
                cha ete upakkilesā               ānāpānassatisamādhissa
@Footnote: 1 Ma. vikkhipate. evamuparipi. 2 Sī. Ma. Yu. abhiṇataṃ.
@3 Sī. Ma. Yu. apaṇataṃ. evamuparipi.
                Yehi upakkiliṭṭhasaṅkappo       adhicittaṃ nappajānātīti.
     [369]   Assāsādimajjhapariyosānaṃ   satiyā   anugacchato   ajjhattaṃ
vikkhepagatena    cittena    kāyopi   cittampi   sāraddhā   ca   honti
iñjitā ca phanditā ca
     {369.1}     passāsādimajjhapariyosānaṃ     satiyā     anugacchato
bahiddhā    vikkhepagatena   cittena   kāyopi   cittampi   sāraddhā   ca
honti    iñjitā    ca   phanditā   ca   assāsapaṭikaṅkhaṇāya   nikantiyā
taṇhācariyāya    kāyopi    cittampi   sāraddhā   ca   honti   iñjitā
ca    phanditā    ca    passāsapaṭikaṅkhaṇāya    nikantiyā    taṇhācariyāya
kāyopi   cittampi   sāraddhā   ca   honti   iñjitā   ca  phanditā  ca
assāsenābhitunnassa passāsapaṭilābhe mucchitattā 1- kāyopi
     {369.2}  cittampi  sāraddhā  ca  honti  iñjitā  ca  phanditā ca
passāsenābhitunnassa    assāsapaṭilābhe   mucchitattā   kāyopi   cittampi
sāraddhā ca honti iñjitā ca phanditā ca
     {369.3}  nimittaṃ  āvajjato  assāse  cittaṃ vikampitattā kāyopi
cittampi  sāraddhā  ca  honti  iñjitā  ca  phanditā ca assāsaṃ āvajjato
nimitte  cittaṃ  vikampitattā  kāyopi  cittampi  sāraddhā ca honti iñjitā
ca  phanditā  ca  nimittaṃ  āvajjato passāse cittaṃ vikampitattā 2- kāyopi
cittampi  sāraddhā  ca  honti  iñjitā  ca  phanditā ca passāsaṃ āvajjato
nimitte   cittaṃ   vikampitattā   kāyopi   cittampi  sāraddhā  ca  honti
@Footnote: 1 Sī. mucchanattā. 2 Sī. vikkhambhitattā.
Iñjitā    ca   phanditā   ca   assāsaṃ   āvajjato   passāse   cittaṃ
vikampitattā   kāyopi   cittampi   sāraddhā   ca   honti   iñjitā  ca
phanditā    ca    passāsaṃ   āvajjato   assāse   cittaṃ   vikampitattā
kāyopi   cittampi   sāraddhā   ca   honti   iñjitā   ca  phanditā  ca
atītānudhāvanena     cittena    vikkhepānupatitena    kāyopi    cittampi
sāraddhā   ca   honti   iñjitā   ca   phanditā  ca  anāgatapāṭikaṅkhena
cittena   vikampitena   1-   kāyopi   cittampi   sāraddhā   ca  honti
iñjitā ca phanditā ca
     {369.4}   līnena   cittena  kosajjānupatitena  kāyopi  cittampi
sāraddhā   ca   honti  iñjitā  ca  phanditā  ca  atipaggahitena  cittena
uddhaccānupatitena   kāyopi   cittampi   sāraddhā   ca   honti  iñjitā
ca   phanditā   ca   abhiññātena   2-  cittena  rāgānupatitena  kāyopi
cittampi  sāraddhā  ca  honti  iñjitā  ca  phanditā  ca  apaññātena 3-
cittena   byāpādānupatitena   kāyopi   cittampi   sāraddhā  ca  honti
iñjitā ca phanditā ca.
           Ānāpānassati yassa          aparipuṇṇā abhāvitā
           kāyopi iñjito hoti          cittampi hoti iñjitaṃ
           kāyopi phandito hoti           cittampi hoti phanditaṃ
           ānāpānassati yassa          paripuṇṇā subhāvitā
           kāyopi aniñjito hoti        cittampi hoti aniñjitaṃ
@Footnote: 1 Sī. Yu. vikkhambhitena. 2 Sī. abhiṇatena. 3 Sī. Ma. apaṇatena.
           Kāyopi aphandito hoti        cittampi hoti aphanditanti.
     {369.5}    Tehi  ca  pana  nīvaraṇehi  visuddhacittassa  soḷasavatthukaṃ
ānāpānassatisamādhiṃ    bhāvayato    khaṇikasamodhānā    ime    aṭṭhārasa
upakkilesā uppajjanti.
     [370]   Katamāni   terasa   vodāne  ñāṇāni  .  atītānudhāvanaṃ
cittaṃ    vikkhepānupatitaṃ    taṃ    vivajjayitvā    ekaṭṭhāne   samādahati
evaṃpi   cittaṃ  na  vikkhepaṃ  gacchati  anāgatapaṭikaṅkhaṇaṃ  cittaṃ  vikampitaṃ  1-
taṃ   vivajjayitvā   tattheva   adhimokkheti   evaṃpi   cittaṃ   na  vikkhepaṃ
gacchati    līnaṃ    cittaṃ    kosajjānupatitaṃ    taṃ   paggaṇhitvā   kosajjaṃ
pajahati    evaṃpi    cittaṃ    na   vikkhepaṃ   gacchati   atipaggahitaṃ   cittaṃ
uddhaccānupatitaṃ    taṃ    niggaṇhitvā   uddhaccaṃ   pajahati   evaṃpi   cittaṃ
na   vikkhepaṃ   gacchati   abhiññātaṃ   cittaṃ   rāgānupatitaṃ   taṃ  sampajāno
hutvā   rāgaṃ   pajahati   evaṃpi   cittaṃ   na  vikkhepaṃ  gacchati  apaññātaṃ
cittaṃ    byāpādānupatitaṃ   taṃ   sampajāno   hutvā   byāpādaṃ   pajahati
evaṃpi   cittaṃ   na   vikkhepaṃ   gacchati   imehi   chahi  ṭhānehi  parisuddhaṃ
cittaṃ pariyodātaṃ ekattagataṃ hoti.
     [371]   Katame   te   ekattā   .  dānavossaggupaṭṭhānekattaṃ
samathanimittupaṭṭhānekattaṃ      vayalakkhaṇupaṭṭhānekattaṃ     nirodhupaṭṭhānekattaṃ
dānavossaggupaṭṭhānekattaṃ     cāgādhimuttānaṃ    samathanimittupaṭṭhānekattañca
@Footnote: 1 Sī. Yu. vikkhambhitaṃ. evamuparipi.
Adhicittamanuyuttānaṃ          vayalakkhaṇupaṭṭhānekattañca         vipassakānaṃ
nirodhupaṭṭhānekattañca     ariyapuggalānaṃ     imehi     catūhi    ṭhānehi
ekattagataṃ         cittaṃ        paṭipadāvisuddhipasannañceva        hoti
upekkhānubrūhitañca ñāṇena ca sampahaṃsitaṃ.
     [372]   Paṭhamajjhānassa  ko  ādi  kiṃ  majjhe  kiṃ  pariyosānaṃ .
Paṭhamajjhānassa     paṭipadāvisuddhi     ādi    upekkhānubrūhanā    majjhe
sampahaṃsanā pariyosānaṃ.
     [373]    Paṭhamajjhānassa    paṭipadāvisuddhi   ādi   ādissa   kati
lakkhaṇāni    .    ādissa    tīṇi   lakkhaṇāni   yo   tassa   paripantho
tato    cittaṃ    visujjhati    visuddhattā    cittaṃ    majjhimaṃ   samathanimittaṃ
paṭipajjati      paṭipannattā     tattha     cittaṃ     pakkhandati     yañca
paripanthato    cittaṃ    visujjhati    yañca    visuddhattā    cittaṃ   majjhimaṃ
samathanimittaṃ    paṭipajjati   yañca   paṭipannattā   tattha   cittaṃ   pakkhandati
paṭhamajjhānassa     paṭipadāvisuddhi     ādi     ādissa    imāni    tīṇi
lakkhaṇāni    tena    vuccati    paṭhamajjhānaṃ    ādikalyāṇañceva    hoti
lakkhaṇasampannañca.
     [374]    Paṭhamajjhānassa    upekkhānubrūhanā    majjhe   majjhassa
kati    lakkhaṇāni    .    majjhassa    tīṇi    lakkhaṇāni   visuddhaṃ   cittaṃ
ajjhupekkhati       samathapaṭipannaṃ       ajjhupekkhati       ekattupaṭṭhānaṃ
ajjhupekkhati      yañca     visuddhaṃ     cittaṃ     ajjhupekkhati     yañca
Samathapaṭipannaṃ     ajjhupekkhati     yañca    ekattupaṭṭhānaṃ    ajjhupekkhati
paṭhamajjhānassa    upekkhānubrūhanā    majjhe    majjhassa    imāni   tīṇi
lakkhaṇāni    tena   vuccati   paṭhamajjhānaṃ   majjhe   kalyāṇañceva   hoti
lakkhaṇasampannañca.
     [375]    Paṭhamajjhānassa   sampahaṃsanā   pariyosānaṃ   pariyosānassa
kati    lakkhaṇāni    .    pariyosānassa    cattāri    lakkhaṇāni   tattha
jātānaṃ     dhammānaṃ     anativattanaṭṭhena     sampahaṃsanā     indriyānaṃ
ekarasaṭṭhena      sampahaṃsanā      tadupagaviriyavāhanaṭṭhena     sampahaṃsanā
āsevanaṭṭhena    sampahaṃsanā    paṭhamajjhānassa    sampahaṃsanā   pariyosānaṃ
pariyosānassa   imāni   cattāri   lakkhaṇāni   tena   vuccati  paṭhamajjhānaṃ
pariyosānakalyāṇañceva    hoti    lakkhaṇasampannañca    evaṃ    tivattagataṃ
cittaṃ       tividhakalyāṇakaṃ      dasalakkhaṇasampannaṃ      vitakkasampannañceva
hoti     vicārasampannañca     pītisampannañca    sukhasampannañca    cittassa
adhiṭṭhānasampannañca           saddhāsampannañca          viriyasampannañca
satisampannañca samādhisampannañca paññāsampannañca.
     [376]   Dutiyajjhānassa  ko  ādi  kiṃ  majjhe  kiṃ  pariyosānaṃ .
Dutiyajjhānassa     paṭipadāvisuddhi     ādi    upekkhānubrūhanā    majjhe
sampahaṃsanā   pariyosānaṃ   .pe.   evaṃ  tivattagataṃ  cittaṃ   tividhakalyāṇakaṃ
dasalakkhaṇasampannaṃ           vicārasampannañca           pītisampannañceva
hoti         sukhasampannañca        cittassa        adhiṭṭhānasampannañca
Saddhāsampannañca viriyasampannañca satisampannañca
samādhisampannañca paññāsampannañca.
     [377]   Tatiyajjhānassa   ko   ādi   kiṃ  majjhe  kiṃ  pariyosānaṃ
.pe.    evaṃ    tivattagataṃ    cittaṃ    tividhakalyāṇakaṃ   dasalakkhaṇasampannaṃ
pītisampannañca       1-      sukhasampannañceva      hoti      cittassa
adhiṭṭhānasampannañca           saddhāsampannañca          viriyasampannañca
satisampannañca samādhisampannañca paññāsampannañca.
     [378]   Catutthajjhānassa   ko   ādi  kiṃ  majjhe  kiṃ  pariyosānaṃ
.pe.    evaṃ    tivattagataṃ    cittaṃ    tividhakalyāṇakaṃ   dasalakkhaṇasampannaṃ
upekkhāsampannañceva       hoti      cittassa      adhiṭṭhānasampannañca
saddhāsampannañca viriyasampannañca satisampannañca
samādhisampannañca paññāsampannañca.
     [379]      Ākāsānañcāyatanasamāpattiyā      viññāṇañcāyatana-
samāpattiyā          ākiñcaññāyatanasamāpattiyā         nevasaññā-
nāsaññāyatanasamāpattiyā   ko  ādi  kiṃ  majjhe  kiṃ  pariyosānaṃ  .pe.
Evaṃ      tivattagataṃ      cittaṃ      tividhakalyāṇakaṃ     dasalakkhaṇasampannaṃ
upekkhāsampannañceva    hoti    cittassa    adhiṭṭhānasampannañca   .pe.
Paññāsampannañca.
     [380]    Aniccānupassanāya    ko    ādi    kiṃ   majjhe   kiṃ
pariyosānaṃ     .pe.     evaṃ     tivattagataṃ    cittaṃ    tividhakalyāṇakaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Dasalakkhaṇasampannañceva      hoti      vicārasampannañca     pītisampannañca
sukhasampannañca      cittassa      adhiṭṭhānasampannañca     saddhāsampannañca
viriyasampannañca    satisampannañca   samādhisampannañca   paññāsampannañca  .
Dukkhānupassanāya          anattānupassanāya          nibbidānupassanāya
virāgānupassanāya        nirodhānupassanāya        paṭinissaggānupassanāya
khayānupassanāya   vayānupassanāya   vipariṇāmānupassanāya  animittānupassanāya
appaṇihitānupassanāya       suññatānupassanāya      adhipaññādhammavipassanāya
yathābhūtañāṇadassanāya        ādīnavānupassanāya       paṭisaṅkhānupassanāya
vivaṭṭanānupassanāya         sotāpattimaggassa         sakadāgāmimaggassa
anāgāmimaggassa .pe.
     [381]  Arahattamaggassa  ko  ādi  kiṃ  majjhe  kiṃ  pariyosānaṃ .
Arahattamaggassa       paṭipadāvisuddhi       ādi       upekkhānubrūhanā
majjhe       sampahaṃsanā       pariyosānaṃ      .      arahattamaggassa
paṭipadāvisuddhi    ādi   ādissa   kati   lakkhaṇāni   .   ādissa   tīṇi
lakkhaṇāni    yo    tassa    paripantho   tato   cittaṃ   visujjhati   yañca
visuddhattā     cittaṃ     majjhimaṃ     samathanimittaṃ     paṭipajjati     yañca
paṭipannattā    tattha    cittaṃ    pakkhandati    yañca   paripanthato   cittaṃ
visujjhati    yañca    visuddhattā   cittaṃ   majjhimaṃ   samathanimittaṃ   paṭipajjati
yañca     paṭipannattā     tattha    cittaṃ    pakkhandati    arahattamaggassa
paṭipadāvisuddhi      ādi     ādissa     imāni     tīṇi     lakkhaṇāni
Tena     vuccati     arahattamaggo     ādikalyāṇo     ceva    hoti
lakkhaṇasampanno ca.
     [382]    Arahattamaggassa    upekkhānubrūhanā   majjhe   majjhassa
kati     lakkhaṇāni     .    majjhassa    tīṇi    lakkhaṇāni    visuddhacittaṃ
ajjhupekkhati       samathapaṭipannaṃ       ajjhupekkhati       ekattupaṭṭhānaṃ
ajjhupekkhati      yañca     visuddhaṃ     cittaṃ     ajjhupekkhati     yañca
samathapaṭipannaṃ     ajjhupekkhati     yañca    ekattupaṭṭhānaṃ    ajjhupekkhati
tena     vuccati     arahattamaggo     majjhekalyāṇo    ceva    hoti
lakkhaṇasampanno ca.
     [383]   Arahattamaggassa   sampahaṃsanā   pariyosānaṃ   pariyosānassa
kati    lakkhaṇāni    .    pariyosānassa    cattāri    lakkhaṇāni   tattha
jātānaṃ     dhammānaṃ     anativattanaṭṭhena     sampahaṃsanā     indriyānaṃ
ekarasaṭṭhena      sampahaṃsanā      tadupagaviriyavāhanaṭṭhena     sampahaṃsanā
āsevanaṭṭhena    sampahaṃsanā    arahattamaggassa   sampahaṃsanā   pariyosānaṃ
pariyosānassa   imāni   cattāri   lakkhaṇāni  tena  vuccati  arahattamaggo
pariyosānakalyāṇo   ceva   hoti   lakkhaṇasampanno   ca  evaṃ  tivattagataṃ
cittaṃ       tividhakalyāṇakaṃ      dasalakkhaṇasampannaṃ      vitakkasampannañceva
hoti        vicārasampannañca        pītisampannañca       sukhasampannañca
cittassa      adhiṭṭhānasampannañca     saddhāsampannañca     viriyasampannañca
satisampannañca samādhisampannañca paññāsampannañca .pe.
     [383] Nimittaṃ assāsapassāsā       anārammaṇamekacittassa
           ajānato ca tayo dhamme               bhāvanā nupalabbhati
           nimittaṃ assāsapassāsā            anārammaṇamekacittassa
           jānato ca tayo dhamme                 bhāvanā upalabbhatīti.
     [384]   Kathaṃ   ime   ca  tayo  dhammā  ekacittassa  ārammaṇā
na   honti   na   cime   tayo   dhammā  aviditā  honti  na  ca  cittaṃ
vikkhepaṃ     gacchati     padhānañca     paññāyati    payogañca    sādheti
visesamadhigacchati   .   seyyathāpi   rukkho   same   bhūmibhāge   nikkhitto
tamenaṃ   puriso   kakacena   chindeyya   rukkhe   phuṭṭhakakacadantānaṃ  vasena
purisassa    sati    upaṭṭhitā   hoti   na   āgate   vā   gate   vā
kakacadante   manasi   karoti   na   āgatā   vā  gatā  vā  kakacadantā
aviditā     honti     padhānañca     paññāyati    payogañca    sādheti
visesamadhigacchati   1-   yathā   rukkho   same  bhūmibhāge  nikkhitto  evaṃ
upanibandhanānimittaṃ    yathā   kakacadantā   evaṃ   assāsapassāsā   yathā
rukkhe   phuṭṭhakakacadantānaṃ   vasena   purisassa   sati   upaṭṭhitā  hoti  na
āgate   vā   gate   vā  kakacadante  manasi  karoti  na  āgatā  vā
gatā    vā    kakacadantā    aviditā    honti   padhānañca   paññāyati
payogañca   sādheti   visesamadhigacchati   1-   evameva  bhikkhu  nāsikagge
vā   mukhanimitte   vā   satiṃ  upaṭṭhapetvā  nisinno  hoti  na  āgate
@Footnote: 1 Ma. ime pāṭhā natthi.
Vā   gate   vā   assāsapassāse   manasi   karoti   na  āgatā  vā
gatā   vā   assāsapassāsā   aviditā   honti   padhānañca   paññāyati
payogañca sādheti visesamadhigacchati [1]-.
     [385]   Katamaṃ   padhānaṃ   .   āraddhaviriyassa   kāyopi  cittampi
kammaniyaṃ   hoti   idaṃ   padhānaṃ   .  katamo  payogo  .  āraddhaviriyassa
upakkilesā   pahīyanti   vitakkā   vūpasamanti   ayaṃ   payogo  .  katamo
viseso     .    āraddhaviriyassa    saññojanāni    pahīyanti    anusayā
byāsanti  2-  ayaṃ  viseso  .  evaṃ  ime  ca tayo dhammā ekacittassa
ārammaṇā   na   honti   na   cime   tayo   dhammā   aviditā  honti
na    ca    cittaṃ   vikkhepaṃ   gacchati   padhānañca   paññāyati   payogañca
sādheti visesamadhigacchati.
     [386] Ānāpānassati yassa        paripuṇṇā subhāvitā
           anupubbaṃ paricitā                   yathā buddhena desitā
           so imaṃ lokaṃ 3- pabhāseti        abbhā muttova candimāti.
     {386.1}  Ānanti  assāso  no  passāso. Apānanti passāso
no  assāso  .  assāsapassāsavasena  upaṭṭhānaṃ  sati  4- yo assāsati
tassupaṭṭhāti     yo     passāsati     tassupaṭṭhāti    .    paripuṇṇāti
pariggahaṭṭhena     paripuṇṇā    parivāraṭṭhena    paripuṇṇā    paripūraṭṭhena
@Footnote: 1 Ma. padhānañca. 2 Ma. byantī honti. 3 Sī. ime loke.
@4 Sī. assāsavasena upaṭṭhānaṃ sati passāsavasena upaṭṭhānaṃ sati.
Paripuṇṇā.
     {386.2}   Subhāvitāti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā    āsevanaṭṭhena    bhāvanā   tassime
cattāro   bhāvanaṭṭhā   yānīkatā   honti  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā.
     {386.3}     Yānīkatāti   yattha   yattha   ākaṅkhati  tattha  tattha
vasippatto   hoti   balappatto   vesārajjappatto   tassa   [1]-  te
dhammā      āvajjanapaṭibaddhā     honti     ākaṅkhaṇapaṭibaddhā     2-
manasikārapaṭibaddhā cittuppādapaṭibaddhā tena vuccati yānīkatāti.
     {386.4}   Vatthukatāti   yasmiṃ   yasmiṃ  vatthusmiṃ  cittaṃ  svādhiṭṭhitaṃ
hoti  tasmiṃ  tasmiṃ  vatthusmiṃ  sati  supatiṭṭhitā  3-  hoti  yasmiṃ  yasmiṃ vā
pana   vatthusmiṃ   sati   supatiṭṭhitā   hoti   tasmiṃ   tasmiṃ  vatthusmiṃ  cittaṃ
svādhiṭṭhitaṃ hoti tena vuccati vatthukatāti.
     {386.5}  Anuṭṭhitāti  yena  yena  cittaṃ  abhinīharati tena tena sati
anuparivattati  yena  yena  vā  pana  sati  anuparivattati  tena  tena  cittaṃ
abhinīharati tena vuccati anuṭṭhitāti.
     {386.6}   Paricitāti  pariggahaṭṭhena  paricitā parivāraṭṭhena paricitā
paripūraṭṭhena   paricitā   satiyā   pariggaṇhanto  jināti  pāpake  akusale
dhamme tena vuccati paricitāti.
@Footnote: 1 Ma. me. 2 Ma. ākaṅkhapaṭibaddhā. 3 Sī. sūpaṭṭhitā. Ma. supaṭṭhitā. evamuparipi.
     {386.7}   Susamāraddhāti   cattāro  susamāraddhā  tattha  jātānaṃ
dhammānaṃ    anativattanaṭṭhena    susamāraddhā    indriyānaṃ   ekarasaṭṭhena
susamāraddhā     tadupagaviriyavāhanaṭṭhena     susamāraddhā     tappaccanīkānaṃ
kilesānaṃ susamugghātattā 1- susamāraddhā.
     {386.8}  Susamanti  atthi  samaṃ  atthi susamaṃ. Katamaṃ samaṃ. Ye tattha
jātā   anavajjā   kusalā   bodhipakkhiyā  idaṃ  samaṃ  .  katamaṃ  susamaṃ .
Yaṃ  tesaṃ  2-  dhammānaṃ  ārammaṇaṃ  nirodho  nibbānaṃ  idaṃ  susamaṃ  .  iti
idañca    samaṃ   susamaṃ   ñātaṃ   hoti   diṭṭhaṃ   viditaṃ   sacchikataṃ   phassitaṃ
paññāya   āraddhaṃ   hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā  sati  apamuṭṭhā  3-
passaddho   kāyo   āraddho   samāhitaṃ   cittaṃ   ekattaṃ  tena  vuccati
susamāraddhāti.
     {386.9}   Anupubbaṃ  paricitāti  dīghaṃ  assāsavasena  purimā  purimā
paricitā   pacchimā   pacchimā   anuparicitā   dīghaṃ   passāsavasena   purimā
purimā   paricitā   pacchimā   pacchimā   anuparicitā   rassaṃ  assāsavasena
purimā    purimā    paricitā    pacchimā    pacchimā   anuparicitā   rassaṃ
passāsavasena     purimā     purimā     paricitā    pacchimā    pacchimā
anuparicitā   .pe.   paṭinissaggānupassī   assāsavasena   purimā   purimā
paricitā      pacchimā     pacchimā     anuparicitā     paṭinissaggānupassī
passāsavasena   purimā   purimā   paricitā   pacchimā  pacchimā  anuparicitā
sabbāpi        soḷasavatthukā        ānāpānassatiyo       aññamaññaṃ
@Footnote: 1 Ma. susamūhatattā. 2 Ma. āmeṇḍitaṃ. 3 Ma. asammuṭṭhā.
Paricitā ceva honti anuparicitā ca tena vuccati anupubbaṃ paricitāti.
     {386.10}     Yathāti   dasa   yathatthā   attadamathaṭṭho   yathattho
attasamathaṭṭho    yathattho    attaparinibbāpanaṭṭho    yathattho   abhiññaṭṭho
yathattho    pariññaṭṭho    yathattho    pahānaṭṭho    yathattho   bhāvanaṭṭho
yathattho     sacchikiriyaṭṭho     yathattho     saccābhisamayaṭṭho     yathattho
nirodhe patiṭṭhāpakaṭṭho yathattho.
     {386.11}  Buddhoti  yo  so  bhagavā  sayambhū  anācariyako pubbe
ananussutesu   dhammesu   sāmaṃ   saccāni  abhisambujjhi  tattha  ca  sabbaññutaṃ
patto balesu ca vasībhāvaṃ.
     {386.12}   Buddhoti   kenatthena  buddho  .  bujjhitā  saccānīti
buddho    bodhento    1-   pajāyāti   buddho   sabbaññutāya   buddho
sabbadassāvitāya    buddho    anaññaneyyatāya   buddho   visatitāya   2-
buddho   khīṇāsavasaṅkhātena   buddho   nirupakkilesasaṅkhātena   3-  buddho
ekantavītarāgoti   buddho   ekantavītadosoti   buddho  ekantavītamohoti
buddho    ekantanikkilesoti    buddho   ekāyanamaggaṃ   gatoti   buddho
eko   anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   buddho  abuddhivihatattā
buddhipaṭilābhā buddho.
     {386.13}  Buddhoti  netaṃ  nāmaṃ  mātarā  kataṃ  na  pitarā kataṃ na
bhaginiyā   kataṃ   na   mittāmaccehi   kataṃ   na  ñātisālohitehi  kataṃ  na
@Footnote: 1 Ma. Yu. bodhetā. 2 Ma. Yu. visavitāya. 3 Ma. nirupalepasaṅkhātena.
@Yu. nirupadhisaṅkhātena.
Samaṇabrāhmaṇehi     kataṃ     na    devatāhi    kataṃ    vimokkhantikametaṃ
buddhānaṃ     bhagavantānaṃ     bodhiyā    mūle    saha    sabbaññutañāṇassa
paṭilābhā sacchikā paññatti yadidaṃ buddhoti.
     {386.14}   Desitāti   attadamathaṭṭho   yathattho   yathā  buddhena
desito     attasamathaṭṭho     yathattho     yathā    buddhena    desito
attaparinibbāpanaṭṭho    yathattho    yathā    buddhena    desito   .pe.
Nirodhe    patiṭṭhāpakaṭṭho   yathattho   yathā   buddhena   desito   hoti
gahaṭṭho vā hoti pabbajito vā.
     {386.15}    Lokoti    khandhaloko   dhātuloko   āyatanaloko
vipattibhavaloko           vipattisambhavaloko           sampattibhavaloko
sampattisambhavaloko    eko   loko   sabbe   sattā   āhāraṭṭhitikā
.pe. Aṭṭhārasa lokā aṭṭhārasa dhātuyo.
     {386.16}    Pabhāsetīti   attadamathaṭṭhaṃ   yathatthaṃ   abhisambuddhattā
so   imaṃ   lokaṃ   obhāseti   [1]-   pabhāseti  attasamathaṭṭhaṃ  yathatthaṃ
abhisambuddhattā    so    imaṃ    lokaṃ   obhāseti   [1]-   pabhāseti
attaparinibbāpanaṭṭhaṃ     yathatthaṃ    abhisambuddhattā    so    imaṃ    lokaṃ
obhāseti    .pe.   nirodhe   patiṭṭhāpakaṭṭhaṃ   yathatthaṃ   abhisambuddhattā
so imaṃ lokaṃ obhāseti pabhāseti.
     {386.17}   Abbhā  muttova  candimāti  yathā abbhā evaṃ kilesā
yathā   cando   evaṃ  ariyañāṇaṃ  yathā  candimā  devaputto  evaṃ  bhikkhu
@Footnote: 1 Ma. Yu. bhāseti. evamuparipi.
Yathā   cando  abbhā  mutto  mahiyā  1-  dhūmarajamutto  rāhupāṇā  2-
vippamutto   bhāsate   ca  tapate  ca  virocati  3-  ca  evameva  bhikkhu
sabbakilesehi  vimutto  4-  bhāsate  ca  tapate ca virocati ca tena vuccati
abbhā muttova candimāti imāni terasa vodāne ñāṇāni.
                       Bhāṇavāraṃ.
     [387]    Katamāni   battiṃsaṃ   satokārīsu   ñāṇāni   idha   bhikkhu
araññagato    vā    rukkhamūlagato   vā   suññāgāragato   vā   nisīdati
pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā
so    satova    assasati    .pe.    sabbakāyapaṭisaṃvedī   assasissāmīti
sikkhati     sabbakāyapaṭisaṃvedī     passasissāmīti     sikkhati     passambhayaṃ
kāyasaṅkhāraṃ     assasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ
passasissāmīti   sikkhati   pītipaṭisaṃvedī   sukhapaṭisaṃvedī   cittasaṅkhārapaṭisaṃvedī
passambhayaṃ      cittasaṅkhāraṃ     cittapaṭisaṃvedī     abhippamodayaṃ     cittaṃ
samādahaṃ     cittaṃ    vimocayaṃ    cittaṃ    aniccānupassī    virāgānupassī
nirodhānupassī       paṭinissaggānupassī       assasissāmīti       sikkhati
paṭinissaggānupassī passasissāmīti sikkhati.
     [388]   Idhāti   imissā   diṭṭhiyā   imissā  khantiyā  imissā
ruciyā   imasmiṃ   ādāye   imasmiṃ   dhamme   imasmiṃ   vinaye   imasmiṃ
dhammavinaye   imasmiṃ   pāvacane  imasmiṃ  brahmacariye  imasmiṃ  satthusāsane
tena vuccati idhāti.
@Footnote: 1 Ma. mahikā mutto. 2 Ma. Yu. rāhugahaṇā. 3 Ma. virocate. evamuparipi.
@4 Ma. Yu. vippamutto.
     {388.1}   Bhikkhūti   puthujjanakalyāṇako  vā  hoti  bhikkhu  sekkho
vā arahā vā akuppadhammo.
     {388.2} Araññanti nikkhamitvā bahi indakhīlā sabbametaṃ araññaṃ.
     {388.3}   Rukkhamūlanti  tattha  bhikkhuno  āsanaṃ paññattaṃ hoti mañco
vā  pīṭhaṃ  vā  bhisi  vā  taṭṭikā  vā  cammakhaṇḍo  vā  tiṇasaṇṭharo  vā
paṇṇasaṇṭharo   vā  palāsasaṇṭharo  vā  tattha  bhikkhu  caṅkamati  vā  tiṭṭhati
vā nisīdati vā seyyaṃ vā kappeti.
     {388.4}   Suññanti   kenaci   anākiṇṇaṃ   hoti   gahaṭṭhehi  vā
pabbajitehi vā.
     {388.5} Āgāranti vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti.
     {388.6}   Nisīdati  pallaṅkaṃ  ābhujitvāti  nisinno  hoti  pallaṅkaṃ
ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  1-  ujuko  hoti  kāyo  panidhito  2-
paṇihito.
     {388.7}  Parimukhaṃ  satiṃ  upaṭṭhapetvāti  parīti  pariggahaṭṭho  mukhanti
niyyānaṭṭho    satīti    upaṭṭhānaṭṭho    tena    vuccati   parimukhaṃ   satiṃ
upaṭṭhapetvāti.
     [389]  Satova  assasatīti  [3]-  battiṃsāya  ākārehi  satokārī
dīghaṃ   assāsavasena   cittassekaggataṃ   avikkhepaṃ   pajānato   satiṃ   4-
upaṭṭhitā   hoti   tāya   satiyā   tena  ñāṇena  satokārī  hoti  dīghaṃ
passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ  pajānato  satiṃ  upaṭṭhitā
@Footnote: 1 Ma. paṇidhāyāti. 2 Ma. Yu. dhito supaṇihito. 3 Ma. Yu. satova assasati
@satova passasatīti. 4 Ma. Yu. sati. evamuparipi.
Ṭhitā   hoti   tāya   satiyā   tena   ñāṇena   satokārī  hoti  rassaṃ
assāsavasena     cittassa    ekaggataṃ    avikkhepaṃ    pajānato    satiṃ
upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  satokārī  hoti  rassaṃ
passāsavasena     cittassa    ekaggataṃ    avikkhepaṃ    pajānato    satiṃ
upaṭṭhitā   hoti   tāya  satiyā  tena  ñāṇena  satokārī  hoti  .pe.
Paṭinissaggānupassī     assāsavasena    paṭinissaggānupassī    passāsavasena
cittassa    ekaggataṃ    avikkhepaṃ    pajānato   satiṃ   upaṭṭhitā   hoti
tāya satiyā tena ñāṇena satokārī hoti.
     [390]   Kathaṃ   dīghaṃ   assasanto  dīghaṃ  assasāmīti  pajānāti  dīghaṃ
passasanto dīghaṃ passasāmīti pajānāti.
     {390.1}   Dīghaṃ  assāsaṃ  addhānasaṅkhāte  assasati  dīghaṃ  passāsaṃ
addhānasaṅkhāte    passasati    dīghaṃ    assāsapassāsaṃ    addhānasaṅkhāte
assasatipi     passasatipi     dīghaṃ     assāsapassāsaṃ     addhānasaṅkhāte
assasatopi   passasatopi   chando   uppajjati   chandavasena  tato  sukhumataraṃ
dīghaṃ   assāsaṃ   addhānasaṅkhāte   assasati   chandavasena   tato  sukhumataraṃ
dīghaṃ   passāsaṃ   addhānasaṅkhāte   passasati   chandavasena   tato  sukhumataraṃ
dīghaṃ   assāsapassāsaṃ   addhānasaṅkhāte   assasatipi  passasatipi  chandavasena
tato    sukhumataraṃ    dīghaṃ   assāsapassāsaṃ   addhānasaṅkhāte   assasatopi
passasatopi  pāmujjaṃ  uppajjati  pāmujjavasena  tato  sukhumataraṃ  dīghaṃ assāsaṃ
addhānasaṅkhāte   assasati   pāmujjavasena   tato  sukhumataraṃ  dīghaṃ  passāsaṃ
Addhānasaṅkhāte    passasati    pāmujjavasena    tato    sukhumataraṃ    dīghaṃ
assāsapassāsaṃ    addhānasaṅkhāte   assasatipi   passasatipi   pāmujjavasena
tato    sukhumataraṃ    dīghaṃ   assāsapassāsaṃ   addhānasaṅkhāte   assasatopi
passasatopi   dīghaṃ   assāsapassāsā   cittaṃ   vivaṭṭati  upekkhā  saṇṭhāti
imehi    navahākārehi    dīghaṃ    assāsapassāsakāyo   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ    kāyo    upaṭṭhānaṃ    no    sati    sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  kāyaṃ  anupassatīti
tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā.
     [391]   Anupassatīti   kathaṃ   taṃ   kāyaṃ   anupassati  .  aniccato
anupassati     no    niccato    dukkhato    anupassati    no    sukhato
anattato   anupassati   no   attato   nibbindati   no  nandati  virajjati
no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no   ādiyati
aniccato    anupassanto    niccasaññaṃ    pajahati   dukkhato   anupassanto
sukhasaññaṃ     pajahati     anattato    anupassanto    attasaññaṃ    pajahati
nibbindanto   nandiṃ   pajahati   virajjanto   rāgaṃ   pajahati   nirodhento
samudayaṃ     pajahati     paṭinissajjanto     ādānaṃ    pajahati    evantaṃ
kāyaṃ anupassati.
     [392]   Bhāvanāti   catasso   bhāvanā   tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena     bhāvanā     āsevanaṭṭhena    bhāvanā    dīghaṃ
Assāsapassāsavasena    cittassekaggataṃ    avikkhepaṃ    pajānato   viditā
vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti
viditā     saññā     uppajjanti     viditā     upaṭṭhahanti     viditā
abbhatthaṃ     gacchanti     viditā     vitakkā     uppajjanti     viditā
upaṭṭhahanti viditā abbhatthaṃ gacchanti.
     [393]   Kathaṃ   viditā   vedanā   uppajjanti  viditā  upaṭṭhahanti
viditā abbhatthaṃ gacchanti.
     {393.1}   Kathaṃ  vedanāya  uppādo vidito hoti. Avijjāsamudayā
vedanāsamudayoti   paccayasamudayaṭṭhena   vedanāya   uppādo  vidito  hoti
taṇhāsamudayā      vedanāsamudayoti     kammasamudayā     vedanāsamudayoti
phassasamudayā   vedanāsamudayoti   paccayasamudayaṭṭhena   vedanāya   uppādo
vidito     hoti    nibbattilakkhaṇaṃ    passatopi    vedanāya    uppādo
vidito hoti evaṃ vedanāya uppādo vidito hoti.
     {393.2}   Kathaṃ   vedanāya  upaṭṭhānaṃ  viditaṃ  hoti  .  aniccato
manasikaroto  khayatupaṭṭhānaṃ  viditaṃ  hoti  dukkhato  manasikaroto  bhayatupaṭṭhānaṃ
viditaṃ    hoti    anattato   manasikaroto   suññatupaṭṭhānaṃ   viditaṃ   hoti
evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti.
     {393.3}   Kathaṃ  vedanāya atthaṅgamo vidito hoti. Avijjānirodhā
vedanānirodhoti    paccayanirodhaṭṭhena    vedanāya    atthaṅgamo   vidito
hoti    taṇhānirodhā   vedanānirodhoti   kammanirodhā   vedanānirodhoti
Phassanirodhā   vedanānirodhoti   paccayanirodhaṭṭhena   vedanāya  atthaṅgamo
vidito    hoti    vipariṇāmalakkhaṇaṃ    passatopi    vedanāya   atthaṅgamo
vidito   hoti   evaṃ  vedanāya  atthaṅgamo  vidito  hoti  evaṃ  viditā
vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti.
     [394]   Kathaṃ   viditā   saññā   uppajjanti   viditā  upaṭṭhahanti
viditā abbhatthaṃ gacchanti.
     {394.1}   Kathaṃ  saññāya  uppādo  vidito hoti. Avijjāsamudayā
saññāsamudayoti   paccayasamudayaṭṭhena   saññāya   uppādo   vidito   hoti
taṇhāsamudayā      saññāsamudayoti      kammasamudayā      saññāsamudayoti
phassasamudayā    saññāsamudayoti    paccayasamudayaṭṭhena   saññāya   uppādo
vidito   hoti  nibbattilakkhaṇaṃ  passatopi  saññāya  uppādo  vidito  hoti
evaṃ saññāya uppādo vidito hoti.
     {394.2}   Kathaṃ   saññāya   upaṭṭhānaṃ  viditaṃ  hoti  .  aniccato
manasikaroto  khayatupaṭṭhānaṃ  viditaṃ  hoti  dukkhato  manasikaroto  bhayatupaṭṭhānaṃ
viditaṃ    hoti    anattato   manasikaroto   suññatupaṭṭhānaṃ   viditaṃ   hoti
evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti.
     {394.3}   Kathaṃ  saññāya  atthaṅgamo vidito hoti. Avijjānirodhā
saññānirodhoti   paccayanirodhaṭṭhena   saññāya   atthaṅgamo   vidito  hoti
taṇhānirodhā      saññānirodhoti      kammanirodhā      saññānirodhoti
Phassanirodhā    saññānirodhoti   paccayanirodhaṭṭhena   saññāya   atthaṅgamo
vidito    hoti    vipariṇāmalakkhaṇaṃ    passatopi    saññāya    atthaṅgamo
vidito   hoti   evaṃ   saññāya  atthaṅgamo  vidito  hoti  evaṃ  viditā
saññā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti.
     [395]   Kathaṃ   viditā   vitakkā   uppajjanti  viditā  upaṭṭhahanti
viditā abbhatthaṃ gacchanti.
     {395.1}   Kathaṃ  vitakkānaṃ  uppādo vidito hoti. Avijjāsamudayā
vitakkasamudayoti   paccayasamudayaṭṭhena   vitakkānaṃ   uppādo   vidito  hoti
taṇhāsamudayā      vitakkasamudayoti      kammasamudayā      vitakkasamudayoti
saññāsamudayā      vitakkasamudayoti      paccayasamudayaṭṭhena      vitakkānaṃ
uppādo     vidito    hoti    nibbattilakkhaṇaṃ    passatopi    vitakkānaṃ
uppādo vidito hoti evaṃ vitakkānaṃ uppādo vidito hoti.
     {395.2}    Kathaṃ  vitakkānaṃ  upaṭṭhānaṃ  viditaṃ  hoti  .  aniccato
manasikaroto  khayatupaṭṭhānaṃ  viditaṃ  hoti  dukkhato  manasikaroto  bhayatupaṭṭhānaṃ
viditaṃ   hoti   anattato   manasikaroto  suññatupaṭṭhānaṃ  viditaṃ  hoti  evaṃ
vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti.
     {395.3}  Kathaṃ  vitakkānaṃ  atthaṅgamo vidito hoti. Avijjānirodhā
vitakkanirodhoti   paccayanirodhaṭṭhena   vitakkānaṃ   atthaṅgamo  vidito  hoti
taṇhānirodhā      vitakkanirodhoti      kammanirodhā      vitakkanirodhoti
Saññānirodhā   vitakkanirodhoti   paccayanirodhaṭṭhena   vitakkānaṃ  atthaṅgamo
vidito    hoti    vipariṇāmalakkhaṇaṃ    passatopi    vitakkānaṃ   atthaṅgamo
vidito    hoti   evaṃ   vitakkānaṃ   atthaṅgamo   vidito   hoti   evaṃ
viditā     vitakkā     uppajjanti     viditā     upaṭṭhahanti    viditā
abbhatthaṃ gacchanti.
     [396]     Dīghaṃ     assāsapassāsavasena    cittassa    ekaggataṃ
avikkhepaṃ   pajānanto   indriyāni   samodhāneti   gocarañca   pajānāti
samatthañca     paṭivijjhati    .pe.    dhamme    samodhāneti    gocarañca
pajānāti samatthañca paṭivijjhati.
     {396.1}   Indriyāni  samodhānetīti kathaṃ indriyāni samodhāneti.
Adhimokkhaṭṭhena    saddhindriyaṃ    samodhāneti    paggahaṭṭhena   viriyindriyaṃ
samodhāneti    upaṭṭhānaṭṭhena   satindriyaṃ   samodhāneti   avikkhepaṭṭhena
samādhindriyaṃ    samodhāneti    dassanaṭṭhena    paññindriyaṃ    samodhāneti
ayaṃ   puggalo   imāni   indriyāni   imasmiṃ   ārammaṇe  samodhānetīti
tena vuccati indriyāni samodhāneti.
     {396.2}   Gocarañca   pajānātīti   yantassa  ārammaṇaṃ  taṃ  tassa
gocaraṃ   yaṃ   tassa   gocaraṃ   taṃ   tassa  ārammaṇaṃ  pajānātīti  puggalo
pajānanā paññā.
     {396.3}      Samanti   ārammaṇassa   upaṭṭhānaṃ   samaṃ   cittassa
avikkhepo samaṃ cittassa adhiṭṭhānaṃ samaṃ cittassa vodānaṃ samaṃ.
     {396.4}    Atthoti   anavajjaṭṭho   nikkilesaṭṭho   vodānaṭṭho
paramaṭṭho.
     {396.5}    Paṭivijjhatīti    ārammaṇassa   upaṭṭhānaṭṭhaṃ   paṭivijjhati
cittassa    avikkhepaṭṭhaṃ    paṭivijjhati   cittassa   adhiṭṭhānaṭṭhaṃ   paṭivijjhati
cittassa vodānaṭṭhaṃ paṭivijjhati tena vuccati samatthañca paṭivijjhati.
     [397]   Balāni   samodhānetīti   kathaṃ   balāni   samodhāneti .
Assaddhiye     akappiyaṭṭhena     saddhābalaṃ     samodhāneti    kosajje
akampiyaṭṭhena   viriyabalaṃ   samodhāneti   pamāde   akampiyaṭṭhena   satibalaṃ
samodhāneti     uddhacce     akampiyaṭṭhena    samādhibalaṃ    samodhāneti
avijjāya    akampiyaṭṭhena    paññābalaṃ    samodhāneti    ayaṃ   puggalo
imāni    balāni    imasmiṃ   ārammaṇe   samodhānetīti   tena   vuccati
balāni samodhāneti.
     {397.1}   Gocarañca  pajānātīti  .pe.  tena  vuccati  samatthañca
paṭivijjhati.
     [398]  Bojjhaṅge  samodhānetīti  kathaṃ  bojjhaṅge  samodhāneti.
Upaṭṭhānaṭṭhena       satisambojjhaṅgaṃ      samodhāneti      pavicayaṭṭhena
dhammavicayasambojjhaṅgaṃ     samodhāneti     paggahaṭṭhena    viriyasambojjhaṅgaṃ
samodhāneti    pharaṇaṭṭhena    pītisambojjhaṅgaṃ   samodhāneti   upasamaṭṭhena
passaddhisambojjhaṅgaṃ    samodhāneti    avikkhepaṭṭhena    samādhisambojjhaṅgaṃ
samodhāneti           paṭisaṅkhānaṭṭhena           upekkhāsambojjhaṅgaṃ
Samodhāneti      ayaṃ     puggalo     ime     bojjhaṅge     imasmiṃ
ārammaṇe samodhānetīti tena vuccati bojjhaṅge samodhāneti.
     {398.1}   Gocarañca  pajānātīti  .pe.  tena  vuccati  samatthañca
paṭivijjhati.
     [399]  Maggaṃ  samodhānetīti  kathaṃ  maggaṃ samodhāneti. Dassanaṭṭhena
sammādiṭṭhiṃ       samodhāneti       abhiniropanaṭṭhena      sammāsaṅkappaṃ
samodhāneti    pariggahaṭṭhena   sammāvācaṃ   samodhāneti   samuṭṭhānaṭṭhena
sammākammantaṃ       samodhāneti       vodānaṭṭhena       sammāājīvaṃ
samodhāneti        paggahaṭṭhena       sammāvāyāmaṃ       samodhāneti
upaṭṭhānaṭṭhena    sammāsatiṃ   samodhāneti   avikkhepaṭṭhena   sammāsamādhiṃ
samodhāneti    ayaṃ    puggalo    imaṃ    maggaṃ    imasmiṃ    ārammaṇe
samodhānetīti tena vuccati maggaṃ samodhāneti.
     {399.1}   Gocarañca  pajānātīti  .pe.  tena  vuccati  samatthañca
paṭivijjhati.
     [400]   Dhamme   samodhānetīti   kathaṃ   dhamme   samodhāneti .
Ādhipateyyaṭṭhena    indriyāni    samodhāneti    akampiyaṭṭhena   balāni
samodhāneti   niyyānaṭṭhena   bojjhaṅge   samodhāneti  hetaṭṭhena  maggaṃ
samodhāneti    upaṭṭhānaṭṭhena    satipaṭṭhānaṃ   samodhāneti   padahanaṭṭhena
sammappadhānaṃ     samodhāneti    ijjhanaṭṭhena    iddhipādaṃ    samodhāneti
tathaṭṭhena    saccaṃ    samodhāneti   avikkhepaṭṭhena   samathaṃ   samodhāneti
Anupassanaṭṭhena    vipassanaṃ    samodhāneti    ekarasaṭṭhena   samathavipassanaṃ
samodhāneti        anativattanaṭṭhena        yuganaddhaṃ       samodhāneti
saṃvaraṭṭhena     sīlavisuddhiṃ    samodhāneti    avikkhepaṭṭhena    cittavisuddhiṃ
samodhāneti     dassanaṭṭhena    diṭṭhivisuddhiṃ    samodhāneti    muttaṭṭhena
vimokkhaṃ   samodhāneti   paṭivedhaṭṭhena  vijjaṃ  samodhāneti  pariccāgaṭṭhena
vimuttiṃ    samodhāneti    samucchedaṭṭhena    khaye    ñāṇaṃ   samodhāneti
paṭippassaṭṭhena      anuppāde      ñāṇaṃ      samodhāneti      chandaṃ
mūlaṭṭhena     samodhāneti    manasikāraṃ    samuṭṭhānaṭṭhena    samodhāneti
phassaṃ     samodhānaṭṭhena     samodhāneti     vedanaṃ     samosaraṇaṭṭhena
samodhāneti   samādhiṃ   pamukhaṭṭhena   samodhāneti   satiṃ  ādhipateyyaṭṭhena
samodhāneti    satisampajaññaṃ   1-   tatuttaraṭṭhena   samodhāneti   vimuttiṃ
sāraṭṭhena     samodhāneti     amatogadhaṃ    nibbānaṃ    pariyosānaṭṭhena
samodhāneti    ayaṃ    puggalo    ime    dhamme   imasmiṃ   ārammaṇe
samodhānetīti tena vuccati dhamme samodhāneti.
     {400.1}      Gocarañca   pajānātīti   yantassa   ārammaṇaṃ   taṃ
tassa   gocaraṃ  yantassa  gocaraṃ  taṃ  tassa  ārammaṇaṃ  pajānātīti  puggalo
pajānanā paññā.
     {400.2}     Samanti    ārammaṇassa   upaṭṭhānaṃ   samaṃ   cittassa
avikkhepo samaṃ cittassa adhiṭṭhānaṃ samaṃ cittassa vodānaṃ samaṃ.
     {400.3}     Atthoti   anavajjaṭṭho   nikkilesaṭṭho  vodānaṭṭho
paramaṭṭho.
@Footnote: 1 Ma. Yu. paññaṃ.
     {400.4}    Paṭivijjhatīti    ārammaṇassa   upaṭṭhānaṭṭhaṃ   paṭivijjhati
cittassa    avikkhepaṭṭhaṃ    paṭivijjhati   cittassa   adhiṭṭhānaṭṭhaṃ   paṭivijjhati
cittassa     vodānaṭṭhaṃ     paṭivijjhati     tena     vuccati    samatthañca
paṭivijjhati.
     [401]   Kathaṃ   rassaṃ   assasanto   rassaṃ   assasāmīti  pajānāti
rassaṃ   passasanto   rassaṃ   passasāmīti   pajānāti   .   rassaṃ  assāsaṃ
ittarasaṅkhāte    assasati    rassaṃ   passāsaṃ   ittarasaṅkhāte   passasati
rassaṃ    assāsapassāsaṃ    ittarasaṅkhāte   assasatipi   passasatipi   rassaṃ
assāsapassāsaṃ     ittarasaṅkhāte    assasatopi    passasatopi    chando
uppajjati   chandavasena   tato   sukhumataraṃ   rassaṃ  assāsaṃ  ittarasaṅkhāte
assasati   chandavasena   tato   sukhumataraṃ   rassaṃ   passāsaṃ  ittarasaṅkhāte
passasati  chandavasena  tato  sukhumataraṃ  rassaṃ  assāsapassāsaṃ  ittarasaṅkhāte
assasatipi     passasatipi     chandavasena     tato     sukhumataraṃ     rassaṃ
assāsapassāsaṃ    ittarasaṅkhāte    assasatopi    passasatopi    pāmujjaṃ
uppajjati   pāmujjavasena   tato  sukhumataraṃ  rassaṃ  assāsaṃ  ittarasaṅkhāte
assasati   pāmujjavasena   tato   sukhumataraṃ  rassaṃ  passāsaṃ  ittarasaṅkhāte
passasati    pāmujjavasena    tato    sukhumataraṃ    rassaṃ    assāsapassāsaṃ
ittarasaṅkhāte      assasatipi     passasatipi     pāmujjavasena     tato
sukhumataraṃ     rassaṃ     assāsapassāsaṃ     ittarasaṅkhāte     assasatopi
passasatopi   rassaṃ   assāsapassāsā   cittaṃ  vivaṭṭati  upekkhā  saṇṭhāti
Imehi    navahākārehi    rassaṃ   assāsapassāsakāyo   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ   kāyo   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ  ceva
sati   ca   tāya   satiyā   tena   ñāṇena  taṃ  kāyaṃ  anupassatīti  tena
vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā.
     [402]   Anupassatīti   kathaṃ   taṃ  kāyaṃ  anupassati  .pe.  evantaṃ
kāyaṃ anupassati.
     {402.1}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
rassaṃ   assāsapassāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato
viditā   vedanā  uppajjanti  .pe.  rassaṃ  assāsapassāsavasena  cittassa
ekaggataṃ   avikkhepaṃ   pajānanto  indriyānaṃ  samodhāneti  .pe.  tena
vuccati samatthañca paṭivijjhati.
     [403]     Kathaṃ     sabbakāyapaṭisaṃvedī    assasissāmīti    sikkhati
sabbakāyapaṭisaṃvedī passasissāmīti sikkhati.
     {403.1}   Kāyoti dve kāyā nāmakāyo ca rūpakāyo ca. Katamo
nāmakāyo   .   vedanā   saññā  cetanā  phasso  manasikāro  nāmañca
nāmakāyo   ca   ye   ca   vuccanti  cittasaṅkhārā  ayaṃ  nāmakāyo .
Katamo   rūpakāyo   .   cattāro   ca  mahābhūtā  catunnañca  mahābhūtānaṃ
upādāyarūpaṃ    assāso   ca   passāso   ca   nimittañca   upanibandhanā
ye ca vuccanti kāyasaṅkhārā ayaṃ rūpakāyo.
     [404]   Kathante   kāyā   paṭividitā  honti  dīghaṃ  assāsavasena
Cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā  tena  ñāṇena  te  kāyā  paṭividitā  honti  dīghaṃ  passāsavasena
cittassa     ekaggataṃ     avikkhepaṃ     pajānato     sati    upaṭṭhitā
hoti   tāya   satiyā   tena   ñāṇena   te  kāyā  paṭividitā  honti
rassaṃ   assāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  te  kāyā  paṭividitā
honti     rassaṃ     passāsavasena    cittassa    ekaggataṃ    avikkhepaṃ
pajānato   sati   upaṭṭhitā   hoti   tāya   satiyā  tena  ñāṇena  te
kāyā paṭividitā honti āvajjato te kāyā paṭividitā honti
     {404.1}   jānato  te  kāyā  paṭividitā  honti  passato  te
kāyā   paṭividitā   honti  paccavekkhato  te  kāyā  paṭividitā  honti
cittaṃ   adhiṭṭhahato   te   kāyā  paṭividitā  honti  saddhāya  adhimuccato
te   kāyā  paṭividitā  honti  viriyaṃ  paggaṇhato  te  kāyā  paṭividitā
honti    satiṃ    upaṭṭhāpayato    te    kāyā    paṭividitā    honti
cittaṃ   samādahato   te   kāyā   paṭividitā  honti  paññāya  pajānato
te    kāyā    paṭividitā    honti    abhiññeyyaṃ    abhijānato   te
kāyā   paṭividitā  honti  pariññeyyaṃ  parijānato  te  kāyā  paṭividitā
honti    pahātabbaṃ    pajahato    te    kāyā    paṭividitā    honti
bhāvetabbaṃ   bhāvayato   te   kāyā   paṭividitā   honti   sacchikātabbaṃ
sacchikaroto   te  kāyā  paṭividitā  honti  evante  kāyā  paṭividitā
Honti       sabbakāyapaṭisaṃvedī      assāsapassāsakāyo      upaṭṭhānaṃ
sati   anupassanāñāṇaṃ   kāyo   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  kāyaṃ  anupassatīti
tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā.
     [405]  Anupassatīti  .pe.  sabbakāyapaṭisaṃvedī  assāsapassāsā 1-
saṃvaraṭṭhena     sīlavisuddhi    avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena
diṭṭhivisuddhi    yo   tattha   saṃvaraṭṭho   ayaṃ   adhisīlasikkhā   yo   tattha
avikkhepaṭṭho     ayaṃ     adhicittasikkhā     yo    tattha    dassanaṭṭho
ayaṃ     adhipaññāsikkhā     imā    tisso    sikkhāyo    āvajjanto
sikkhati     jānanto    sikkhati    passanto    sikkhati    paccavekkhanto
sikkhati     cittaṃ     adhiṭṭhahanto     sikkhati    saddhāya    adhimuccanto
sikakhati     viriyaṃ     paggaṇhanto     sikkhati     satiṃ    upaṭṭhāpento
sikkhati    cittaṃ    samādahanto   sikkhati   paññāya   pajānanto   sikkhati
abhiññeyyaṃ      abhijānanto     sikkhati     pariññeyyaṃ     parijānanto
sikkhati     pahātabbaṃ    pajahanto    sikkhati    bhāvetabbaṃ    bhāvento
sikkhati     sacchikātabbaṃ     sacchikaronto    sikkhati    sabbakāyapaṭisaṃvedī
assāsapassāsavasena     cittassa     ekaggataṃ    avikkhepaṃ    pajānato
viditā    vedanā    uppajjanti   .pe.   sabbakāyapaṭisaṃvedī   assāsa-
passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānanto  indriyāni
samodhāneti .pe. Tena vuccati samatthañca paṭivijjhatīti.
@Footnote: 1 Ma. Yu. assāsapassāsānaṃ.
     [406]    Kathaṃ   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
     {406.1}   Katamo  kāyasaṅkhāro  .  dīghaṃ assāsā kāyikā ete
dhammā   kāyapaṭibaddhā   kāyasaṅkhārā   te  kāyasaṅkhāre  passambhento
nirodhento  vūpasamento  sikkhati  dīghaṃ  passāsā  kāyikā  ete  dhammā
kāyapaṭibaddhā     kāyasaṅkhārā    te    kāyasaṅkhāre    passambhento
nirodhento   vūpasamento   sikkhati   rassaṃ   assāsā   rassaṃ  passāsā
sabbakāyapaṭisaṃvedī   assāsā   kāyikā   ete   dhammā   kāyapaṭibaddhā
kāyasaṅkhārā  te  kāyasaṅkhāre  passambhento  nirodhento  vūpasamento
sikkhati
     {406.2}   yathārūpehi   kāyasaṅkhārehi   yā  kāyassa  ānamanā
vinamanā    sannamanā    paṇamanā   iñjanā   phandanā   calanā   kampanā
passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  kāyasaṅkhāraṃ
passasissāmīti    sikkhati    yathārūpehi    kāyasaṅkhārehi   yā   kāyassa
naānamanā    navinamanā   nasannamanā   nappaṇamanā   aniñjanā   naphandanā
acalanā   akampanā   santaṃ   sukhumaṃ  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati
     {406.3}  iti  kira  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti  sikkhati
passambhayaṃ  kāyasaṅkhāraṃ  passasissāmīti  sikkhati  evaṃ  sante  vātūpaladdhiyā
ca   pabhāvanā   na   hoti   assāsapassāsānañca   pabhāvanā   na  hoti
ānāpānassatiyā    ca   pabhāvanā   na   hoti   ānāpānassatisamādhissa
Ca   pabhāvanā   na   hoti  na  ca  taṃ  samāpattiṃ  paṇḍitā  samāpajjantipi
vuṭṭhahantipi
     {406.4}    iti   kira   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti
sikkhati   passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti   sikkhati   evaṃ  sante
vātūpaladdhiyā    ca   pabhāvanā   hoti   assāsapassāsānañca   pabhāvanā
hoti   ānāpānassatiyā   ca   pabhāvanā   hoti  ānāpānassatisamādhissa
ca   pabhāvanā   hoti   tañca   naṃ   samāpattiṃ   paṇḍitā   samāpajjantipi
vuṭṭhahantipi  yathākathaṃ  viya  seyyathāpi  kaṃse  ākoṭite  paṭhamaṃ  oḷārikā
saddā    pavattanti    oḷārikānaṃ    saddānaṃ    nimittaṃ    suggahitattā
sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde
     {406.5}   atha   pacchā   sukhumakā   saddā  pavattanti  sukhumakānaṃ
saddānaṃ     nimittaṃ     suggahitattā     sumanasikatattā     sūpadhāritattā
niruddhepi    sukhumake    sadde    atha   pacchā   sukhumanimittārammaṇattāpi
cittaṃ   pavattati   evameva  paṭhamaṃ  oḷārikā  assāsapassāsā  pavattanti
oḷārikānaṃ    assāsapassāsānaṃ    nimittaṃ   suggahitattā   sumanasikatattā
sūpadhāritattā    niruddhepi   oḷārike   assāsapassāse   atha   pacchā
sukhumakā    assāsapassāsā    pavattanti    sukhumakānaṃ   assāsapassāsānaṃ
nimittaṃ   suggahitattā   sumanasikatattā   sūpadhāritattā   niruddhepi  sukhumake
assāsapassāse     atha     pacchā     sukhumakānaṃ     assāsapassāsānaṃ
nimittārammaṇattāpi    cittaṃ    na    vikkhepaṃ   gacchati    evaṃ   sante
vātūpaladdhiyā      ca      pabhāvanā     hoti     assāsapassāsānañca
Pabhāvanā     hoti     ānāpānassatiyā     ca     pabhāvanā    hoti
ānāpānassatisamādhissa    ca   pabhāvanā   hoti   tañca   naṃ   samāpattiṃ
paṇḍitā     samāpajjantipi     vuṭṭhahantipi     passambhayaṃ     kāyasaṅkhāraṃ
assāsapassāsakāyo     upaṭṭhānaṃ     sati     anupassanāñāṇaṃ    kāyo
upaṭṭhānaṃ   no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena
ñāṇena   taṃ   kāyaṃ   anupassati   tena   vuccati  kāye  kāyānupassanā
satipaṭṭhānabhāvanā.
     [407]  Anupassatīti  kathaṃ  taṃ  kāyaṃ  anupassati  .pe. Evantaṃ kāyaṃ
anupassati.
     {407.1} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Passambhayaṃ   kāyasaṅkhāraṃ   assāsapassāsā   1-   saṃvaraṭṭhena   sīlavisuddhi
avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena    diṭṭhivisuddhi   yo   tattha
saṃvaraṭṭho  ayaṃ  adhisīlasikkhā  yo  tattha  avikkhepaṭṭho  ayaṃ  adhicittasikkhā
yo   tattha   dassanaṭṭho   ayaṃ   adhipaññāsikkhā  imā  tisso  sikkhāyo
āvajjanto    sikkhati    .pe.    sacchikātabbaṃ   sacchikaronto   sikkhati
passambhayaṃ    kāyasaṅkhāraṃ    assāsapassāsavasena    cittassa    ekaggataṃ
avikkhepaṃ   pajānato   viditā   vedanā   uppajjanti   .pe.  passambhayaṃ
kāyasaṅkhāraṃ    assāsapassāsavasena    cittassa    ekaggataṃ    avikkhepaṃ
pajānato   indriyāni   samodhāneti   .pe.   tena   vuccati  samatthañca
paṭivijjhati     2-     aṭṭha     anupassane     ñāṇāni    aṭṭha    ca
@Footnote: 1 Ma. Yu. assāsapassāsānaṃ. evamuparipi. 2 Ma. Yu. paṭivijjhatīti. evamuparipi.
Upaṭṭhānānussatiyo cattāri suttantikavatthūni kāye kāyānupassanāya.
                       Bhāṇavāraṃ.
     [408]   Kathaṃ   pītipaṭisaṃvedī   assasissāmīti   sikkhati  pītipaṭisaṃvedī
passasissāmīti sikkhati.
     {408.1}  Katamā  pīti  .  dīghaṃ  assāsavasena  cittassa  ekaggataṃ
avikkhepaṃ   pajānato   uppajjati   pītipāmujjaṃ  .pe.  dīghaṃ  passāsavasena
cittassa   ekaggataṃ   avikkhepaṃ   pajānato  uppajjati  pītipāmujjaṃ  .pe.
Rassaṃ     assāsavasena     rassaṃ     passāsavasena    sabbakāyapaṭisaṃvedī
assāsavasena       sabbakāyapaṭisaṃvedī      passāsavasena      passambhayaṃ
kāyasaṅkhāraṃ    assāsavasena    passambhayaṃ    kāyasaṅkhāraṃ   passāsavasena
cittassa    ekaggataṃ    avikkhepaṃ    pajānato    uppajjati   pītipāmujjaṃ
yā  pītipāmujjaṃ  āmodanā  pamodanā  hāso  pahāso  cittassa  odagyaṃ
attamanatā  cittassa  ayaṃ  pīti  [1]-  paṭividitā  hoti  dīghaṃ assāsavasena
cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti
     {408.2}  tāya  satiyā  tena  ñāṇena  sā  pīti  paṭividitā hoti
dīghaṃ    passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā  hoti  tāya  satiyā  tena  ñāṇena  sā  pīti  paṭividitā  hoti
rassaṃ     assāsavasena     rassaṃ     passāsavasena    sabbakāyapaṭisaṃvedī
assāsavasena     passambhayaṃ    kāyasaṅkhāraṃ    assāsavasena    passambhayaṃ
@Footnote: 1 Ma. Yu. ayaṃ pīti. kathaṃ sā pīti ....
Kāyasaṅkhāraṃ   passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato
sati   upaṭṭhitā  hoti  tāya  satiyā  tena  ñāṇena  sā  pīti  paṭividitā
hoti   āvajjato   sā   pīti  paṭividitā  hoti  jānato  ...  passato
paccavekkhato     cittaṃ    adhiṭṭhahato    saddhāya    adhimuccato    viriyaṃ
paggaṇhato     satiṃ     upaṭṭhāpayato    cittaṃ    samādahato    paññāya
pajānato      abhiññeyyaṃ     abhijānato     pariññeyyaṃ     parijānato
pahātabbaṃ   pajahato   bhāvetabbaṃ   bhāvayato   sacchikātabbaṃ   sacchikaroto
sā    pīti    paṭividitā    hoti    evaṃ   sā   [1]-   pītipaṭisaṃvedī
assāsapassāsavasena     vedanā     upaṭṭhānaṃ    sati    anupassanāñāṇaṃ
vedanā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ  ceva  sati  ca  tāya
satiyā    tena    ñāṇena    taṃ   vedanaṃ   anupassatīti   tena   vuccati
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā 2-.
     {408.3}    Anupassatīti   kathaṃ   taṃ   vedanaṃ   anupassati   .pe.
Evantaṃ vedanaṃ anupassati.
     {408.4}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā    .    pītipaṭisaṃvedī   assāsapassāsā   saṃvaraṭṭhena   sīlavisuddhi
.pe.   pītipaṭisaṃvedī   assāsapassāsavasena  cittassa  ekaggataṃ  avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [409] Kathaṃ sukhapaṭisaṃvedī passasissāmīti sikkhati.
@Footnote: 1 Ma. Yu. pīti paṭividitā hoti. 2 Ma. Yu. ... bhāvanāti. evamuparipi.
     {409.1}   Sukhanti dve sukhāni kāyikañca sukhaṃ cetasikañca sukhaṃ.
     {409.2}  Katamaṃ kāyikaṃ sukhaṃ. Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ vedayitaṃ 1-
kāyasamphassajā   sātā   sukhā   vedanā   idaṃ   kāyikaṃ  sukhaṃ  .  katamaṃ
cetasikaṃ  sukhaṃ  .  yaṃ  [2]-  cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ
cetosamphassajā sātā sukhā vedanā idaṃ cetasikaṃ sukhaṃ.
     {409.3}  Kathaṃ  te  sukhā  paṭividitā  honti . Dīghaṃ assāsavasena
cittassa  ekaggataṃ  avikkhepaṃ  pajānato  sati  upaṭṭhitā  hoti tāya satiyā
tena   ñāṇena   te   sukhā   paṭividitā   honti   dīghaṃ   passāsavasena
cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā  tena  ñāṇena  te  sukhā  paṭividitā  honti  .pe.  sacchikātabbaṃ
sacchikaroto   te   sukhā   paṭividitā  honti  evante  sukhā  paṭividitā
honti    sukhapaṭisaṃvedī   assāsapassāsavasena   vedanā   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ   vedanā   upaṭṭhānaṃ   no   sati   sati  upaṭṭhānaṃ  ceva
sati  ca  tāya  satiyā  tena  ñāṇena  taṃ  vedanaṃ  anupassatīti tena vuccati
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {409.4}   Anupassatīti   kathaṃ   vedanaṃ   anupassati   .  aniccato
anupassati .pe. Evantaṃ vedanaṃ anupassati.
     {409.5} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Sukhapaṭisaṃvedī   assāsapassāsā  saṃvaraṭṭhena  sīlavisuddhi  .pe.  sukhapaṭisaṃvedī
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. cetasikaṃ sātaṃ ...
Assāsapassāsavasena        cittassa        ekaggataṃ        avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [410]    Kathaṃ    cittasaṅkhārapaṭisaṃvedī    assasissāmīti    sikkhati
cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati.
     {410.1}  Katamo  cittasaṅkhāro  .  dīghaṃ  assāsavasena  saññā ca
vedanā   ca  cetasikā  ete  dhammā  cittapaṭibaddhā  cittasaṅkhārā  dīghaṃ
passāsavasena   saññā   ca   vedanā   ca   cetasikā   ete   dhammā
cittapaṭibaddhā    cittasaṅkhārā    .pe.    sukhapaṭisaṃvedī    assāsavasena
sukhapaṭisaṃvedī   passāsavasena   saññā   ca  vedanā  ca  cetasikā  ete
dhammā cittapaṭibaddhā cittasaṅkhārā ayaṃ cittasaṅkhāro.
     {410.2}   Kathaṃ   te   cittasaṅkhārā  paṭividitā  honti  .  dīghaṃ
assāsavasena   cittassa   ekaggataṃ   avikkhepaṃ  pajānato  sati  upaṭṭhitā
hoti  tāya  satiyā  tena  ñāṇena  te  cittasaṅkhārā  paṭividitā  honti
dīghaṃ    passāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati
upaṭṭhitā   hoti   tāya   satiyā   tena   ñāṇena   te  cittasaṅkhārā
paṭividitā   honti   .pe.  sacchikātabbaṃ  sacchikaroto  te  cittasaṅkhārā
paṭividitā    honti    evante    cittasaṅkhārā    paṭividitā    honti
cittasaṅkhārapaṭisaṃvedī    assāsapassāsavasena    vedanā   upaṭṭhānaṃ   sati
anupassanāñāṇaṃ   vedanā   upaṭṭhānaṃ   no   sati   sati  upaṭṭhānaṃ  ceva
Sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  vedanaṃ  anupassatīti  tena
vuccati vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     {410.3}   Anupassatīti   kathaṃ  taṃ  vedanaṃ  anupassati  .  aniccato
anupassati .pe. Evantaṃ vedanaṃ anupassati.
     {410.4}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā     .    cittasaṅkhārapaṭisaṃvedī    assāsapassāsā    saṃvaraṭṭhena
sīlavisuddhi      .pe.      cittasaṅkhārapaṭisaṃvedī     assāsapassāsavasena
cittassa   ekaggataṃ   avikkhepaṃ  pajānato  .pe.  pajānanto  indriyāni
samodhāneti tena vuccati samatthañca paṭivijjhati.
     [411]    Kathaṃ   passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati
passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
     {411.1}  Katamo  cittasaṅkhāro  .  dīghaṃ  assāsavasena  saññā ca
vedanā   ca  cetasikā  ete  dhammā  cittapaṭibaddhā  cittasaṅkhārā  te
cittasaṅkhāre   passambhento   nirodhento   vūpasamento   sikkhati   dīghaṃ
passāsavasena   saññā   ca   vedanā   ca   cetasikā   ete   dhammā
cittapaṭibaddhā     cittasaṅkhārā    te    cittasaṅkhāre    passambhento
nirodhento   vūpasamento   sikkhati   cittasaṅkhārapaṭisaṃvedī   assāsavasena
cittasaṅkhārapaṭisaṃvedī   passāsavasena   saññā   ca  vedanā  ca  cetasikā
ete    dhammā    cittapaṭibaddhā    cittasaṅkhārā   te   cittasaṅkhāre
passambhento   nirodhento   vūpasamento  sikkhati  passambhayaṃ  cittasaṅkhāraṃ
Assāsapassāsavasena     vedanā     upaṭṭhānaṃ    sati    anupassanāñāṇaṃ
vedanā  upaṭṭhānaṃ  no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya satiyā
tena    ñāṇena   taṃ   vedanaṃ   anupassatīti   tena   vuccati   vedanāsu
vedanānupassanā satipaṭṭhānabhāvanā.
     {411.2}   Anupassatīti  kathaṃ  taṃ  vedanaṃ  anupassati  .pe. Evantaṃ
vedanaṃ anupassati.
     {411.3}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā    .    passambhayaṃ   cittasaṅkhāraṃ   assāsapassāsā   saṃvaraṭṭhena
sīlavisuddhi   .pe.   passambhayaṃ  cittasaṅkhāraṃ  assāsapassāsavasena  cittassa
ekaggataṃ  avikkhepaṃ  pajānato  .pe.  pajānanto  indriyāni samodhāneti
tena    vuccati    samatthañca    paṭivijjhati   aṭṭha   anupassane   ñāṇāni
aṭṭha    ca    upaṭṭhānānussatiyo   cattāri   suttantikavatthūni   vedanāsu
vedanānupassanāya.
                       Bhāṇavāraṃ.
     [412]   Kathaṃ   cittapaṭisaṃvedī  assasissāmīti  sikkhati  cittapaṭisaṃvedī
passasissāmīti sikkhati.
     {412.1}   Katamaṃ  taṃ  cittaṃ  .  dīghaṃ  assāsavasena viññāṇacittaṃ yaṃ
cittaṃ   mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  [1]-  manāyatanaṃ  manindriyaṃ  viññāṇaṃ
viññāṇakkhandho     tajjā     manoviññāṇadhātu     dīghaṃ    passāsavasena
@Footnote: 1 Ma. Yu. mano. evamuparipi. 2 Sī. Yu. tajjamāno. evamuparipi.
.pe.    Passambhayaṃ    cittasaṅkhāraṃ    assāsavasena    viññāṇacittaṃ   yaṃ
cittaṃ   mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ cittaṃ.
     {412.2}  Kathaṃ  cittaṃ  paṭividitaṃ  hoti . Dīghaṃ assāsavasena cittassa
ekaggataṃ   avikkhepaṃ   pajānato   sati   upaṭṭhitā   hoti  tāya  satiyā
tena    ñāṇena    taṃ    cittaṃ   paṭividitaṃ   hoti   dīghaṃ   passāsavasena
cittassa   ekaggataṃ   avikkhepaṃ   pajānato   sati  upaṭṭhitā  hoti  tāya
satiyā   tena   ñāṇena   cittaṃ   paṭividitaṃ   hoti   .pe.  sacchikātabbaṃ
sacchikaroto    taṃ   cittaṃ   paṭividitaṃ   hoti   evantaṃ   cittaṃ   paṭividitaṃ
hoti     cittapaṭisaṃvedī     assāsavasena     viññāṇacittaṃ     upaṭṭhānaṃ
sati    anupassanāñāṇaṃ   cittaṃ   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya   satiyā   tena  ñāṇena  taṃ  cittaṃ  anupassatīti
tena vuccati citte cittānupassanā satipaṭṭhānabhāvanā.
     {412.3}   Anupassatīti  kathaṃ  taṃ  cittaṃ  anupassati  .pe.  evantaṃ
cittaṃ anupassati.
     {412.4}  Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Cittapaṭisaṃvedī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Cittapaṭisaṃvedī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [413]  Kathaṃ  abhippamodayaṃ  cittaṃ  assasissāmīti  sikkhati abhippamodayaṃ
cittaṃ passasissāmīti sikkhati.
     {413.1}   Katamo  ca 1- cittassa abhippamodo. Dīghaṃ assāsavasena
cittassa   ekaggataṃ  avikkhepaṃ  pajānato  uppajjati  cittassa  abhippamodo
yā   cittassa   āmodanā  pamodanā  hāso  pahāso  cittassa  odagyaṃ
attamanatā   cittassa   dīghaṃ   passāsavasena  cittassa  ekaggataṃ  avikkhepaṃ
pajānato   uppajjati   cittassa   abhippamodo   yā  cittassa  āmodanā
pamodanā   hāso   pahāso  cittassa  2-  odagyaṃ  attamanatā  cittassa
.pe.    cittapaṭisaṃvedī    assāsavasena    cittapaṭisaṃvedī   passāsavasena
cittassa   ekaggataṃ  avikkhepaṃ  pajānato  uppajjati  cittassa  abhippamodo
yā   cittassa   āmodanā  pamodanā  hāso  pahāso  cittassa  odagyaṃ
attamanatā   cittassa   ayaṃ  cittassa  abhippamodo  .  abhippamodayaṃ  cittaṃ
assāsapassāsavasena    viññāṇacittaṃ    upaṭṭhānaṃ    sati   anupassanāñāṇaṃ
cittaṃ   upaṭṭhānaṃ  no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā
tena  ñāṇena  taṃ  cittaṃ  anupassatīti  tena  vuccati  citte cittānupassanā
satipaṭṭhānabhāvanā.
     {413.2}  Anupassatīti  kathaṃ  taṃ  cittaṃ anupassati .pe. Evantaṃ cittaṃ
anupassati.
     {413.3} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. vitti. evamuparipi.
Abhippamodayaṃ    cittaṃ   assāsapassāsā   saṃvaraṭṭhena   sīlavisuddhi   .pe.
Abhippamodayaṃ     cittaṃ     assāsapassāsavasena     cittassa    ekaggataṃ
avikkhepaṃ   pajānato   .pe.  pajānanto  indriyāni  samodhāneti  tena
vuccati samatthañca paṭivijjhati.
     [414]   Kathaṃ   samādahaṃ   cittaṃ   assasissāmīti   sikkhati  samādahaṃ
cittaṃ passasissāmīti sikkhati.
     {414.1}   Katamañca  samādhindriyaṃ  1-. Dīghaṃ assāsavasena cittassa
ekaggatā   avikkhepo   samādhi   [2]-   dīghaṃ   passāsavasena  cittassa
ekaggatā  avikkhepo  samādhi  [2]-  samādahaṃ  cittaṃ assāsavasena [3]-
cittassa   ekaggatā   avikkhepo   samādhi   yā   cittassa  ṭhiti  saṇṭhiti
adhiṭṭhiti  4-  avisāhāro  avikkhepo  ca  5-  avisāhatamānasatā  samatho
samādhindriyaṃ    samādhibalaṃ   sammāsamādhi   ayaṃ   [6]-   samādahaṃ   cittaṃ
assāsavasena   7-   viññāṇacittaṃ   upaṭṭhānaṃ  sati  anupassanāñāṇaṃ  cittaṃ
upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva   sati  ca  tāya  satiyā
tena    ñāṇena    taṃ    cittaṃ    anupassatīti   tena   vuccati   citte
cittānupassanā satipaṭṭhānabhāvanā.
     {414.2}  Anupassatīti  kathaṃ  taṃ  cittaṃ anupassati .pe. Evantaṃ cittaṃ
anupassati.
     {414.3}  Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Samādahaṃ    cittaṃ    assāsapassāsā    saṃvaraṭṭhena    sīlavisuddhi   .pe.
@Footnote: 1 Ma. Yu. katamo samādhi. 2 Ma. yā cittassa ṭhiti .pe. samādhibalaṃ sammāsamādhi.
@3 Ma. samādahaṃ cittaṃ passāsavasena .... 4 Ma. Yu. avaṭṭhiti. 5 Ma. Yu. casaddo
@natthi. 6 Ma. samādhi. 7 Ma. assāsapassāsavasena.
Samādahaṃ    cittaṃ   assāsavasena   1-   cittassa   ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [415]   Kathaṃ   vimocayaṃ   cittaṃ   assasissāmīti   sikkhati  vimocayaṃ
cittaṃ   passasissāmīti   sikkhati  .  rāgato  vimocayaṃ  cittaṃ  assasissāmīti
sikkhati   rāgato  vimocayaṃ  cittaṃ  passasissāmīti  sikkhati  dosato  vimocayaṃ
cittaṃ   assasissāmīti   sikkhati   dosato   vimocayaṃ   cittaṃ  passasissāmīti
sikkhati   mohato  vimocayaṃ  cittaṃ  assasissāmīti  sikkhati  mohato  vimocayaṃ
cittaṃ   passasissāmīti   sikkhati   .pe.  mānato  vimocayaṃ  cittaṃ  diṭṭhiyā
vimocayaṃ   cittaṃ   vicikicchāya   vimocayaṃ  cittaṃ  thīnamiddhato  vimocayaṃ  cittaṃ
uddhaccato   vimocayaṃ   cittaṃ   ahirikato   vimocayaṃ   cittaṃ  anottappato
vimocayaṃ    cittaṃ    assasissāmīti    sikkhati    anottappato    vimocayaṃ
cittaṃ    passasissāmīti    sikkhati   vimocayaṃ   cittaṃ   assāsapassāsavasena
viññāṇacittaṃ upaṭṭhānaṃ sati .pe..
     {415.1}   Anupassatīti  kathaṃ  taṃ  cittaṃ  anupassati  .pe.  evantaṃ
cittaṃ anupassati.
     {415.2}    Bhāvanāti   catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā  .  vimocayaṃ  cittaṃ  assāsapassāsā  saṃvaraṭṭhena  sīlavisuddhi .pe.
Vimocayaṃ    cittaṃ   assāsapassāsavasena   cittassa   ekaggataṃ   avikkhepaṃ
@Footnote: 1 Ma. assāsapassāsavasena.
Pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca    paṭivijjhati    .   aṭṭha   anupassane   ñāṇāni   aṭṭha   ca
upaṭṭhānānussatiyo cattāri sutantikavatthūni citte cittānupassanāya.
     [416]   Kathaṃ   aniccānupassī  assasissāmīti  sikkhati  aniccānupassī
passasissāmīti sikkhati.
     {416.1}   Aniccanti kiṃ aniccaṃ. Pañcakkhandhā aniccā. Kenatthena
aniccā   .   uppādavayaṭṭhena   aniccā   .   pañcannaṃ  khandhānaṃ  udayaṃ
passanto   kati   lakkhaṇāni   passati   vayaṃ   passanto   kati   lakkhaṇāni
passati   udayabbayaṃ   passanto   kati   lakkhaṇāni   passati   .   pañcannaṃ
khandhānaṃ    udayaṃ    passanto    pañcavīsati   lakkhaṇāni   passati   .pe.
Pañcannaṃ     khandhānaṃ     udayabbayaṃ     passanto     imāni    paññāsaṃ
lakkhaṇāni   passati   rūpe   aniccānupassī   assasissāmīti   sikkhati  rūpe
aniccānupassī      passasissāmīti      sikkhati     vedanāya     saññāya
saṅkhāresu    viññāṇe    cakkhusmiṃ   .pe.   jarāmaraṇe   aniccānupassī
assasissāmīti     sikkhati    jarāmaraṇe    aniccānupassī    passasissāmīti
sikkhati     aniccānupassī     assāsapassāsavasena    dhammā    upaṭṭhānaṃ
sati   anupassanāñāṇaṃ   dhammā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ
ceva   sati   ca   tāya  satiyā  tena  ñāṇena  te  dhamme  anupassatīti
tena vuccati dhammesu dhammānupassanā satipaṭṭhānabhāvanā.
     {416.2}   Anupassatīti  kathaṃ  te  dhamme anupassati .pe. Evante
dhamme anupassati.
     {416.3}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Aniccānupassī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Aniccānupassī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [417]   Kathaṃ   virāgānupassī  assasissāmīti  sikkhati  virāgānupassī
passasissāmīti    sikkhati    .    rūpe    ādīnavaṃ   disvā   rūpavirāge
chandajāto    hoti    saddhādhimutto   cittaṃ   cassa   svādhiṭṭhitaṃ   rūpe
virāgānupassī      assasissāmīti     sikkhati     rūpe     virāgānupassī
passasissāmīti    sikkhati    vedanāya    saññāya   saṅkhāresu   viññāṇe
cakkhusmiṃ    .pe.    jarāmaraṇe    ādīnavaṃ    disvā   jarāmaraṇavirāge
chandajāto   hoti   saddhādhimutto   cittaṃ   cassa  svādhiṭṭhitaṃ  jarāmaraṇe
virāgānupassī     assasissāmīti    sikkhati    jarāmaraṇe    virāgānupassī
passasissāmīti       sikkhati      virāgānupassī      assāsapassāsavasena
dhammā     upaṭṭhānaṃ     sati     anupassanāñāṇaṃ    dhammā    upaṭṭhānaṃ
no  sati  sati  upaṭṭhānaṃ  ceva  sati  ca  tāya  satiyā  tena ñāṇena te
dhamme     anupassatīti     tena    vuccati    dhammesu    dhammānupassanā
satipaṭṭhānabhāvanā.
     {417.1}   Anupassatīti  kathaṃ  te  dhamme anupassati .pe. Evante
dhamme anupassati.
     {417.2}   Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Virāgānupassī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Virāgānupassī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [418]   Kathaṃ   nirodhānupassī  assasissāmīti  sikkhati  nirodhānupassī
passasissāmīti    sikkhati    .    rūpe    ādīnavaṃ   disvā   rūpanirodhe
chandajāto    hoti    saddhādhimutto   cittaṃ   cassa   svādhiṭṭhitaṃ   rūpe
nirodhānupassī      assasissāmīti     sikkhati     rūpe     nirodhānupassī
passasissāmīti    sikkhati    vedanāya    saññāya   saṅkhāresu   viññāṇe
cakkhusmiṃ    .pe.    jarāmaraṇe    ādīnavaṃ    disvā   jarāmaraṇanirodhe
chandajāto     hoti     saddhādhimutto     cittaṃ    cassa    svādhiṭṭhitaṃ
jarāmaraṇe     nirodhānupassī     assasissāmīti     sikkhati    jarāmaraṇe
nirodhānupassī passasissāmīti sikkhati.
     [419]   Katihākārehi   avijjāya  ādīnavo  hoti  katihākārehi
avijjā    nirujjhati   .   pañcahākārehi   avijjāya   ādīnavo   hoti
aṭṭhahākārehi avijjā nirujjhati.
     {419.1}   Katamehi  pañcahākārehi  avijjāya  ādīnavo  hoti.
Aniccaṭṭhena
Avijjāya     ādīnavo    hoti    dukkhaṭṭhena    avijjāya    ādīnavo
hoti    anattaṭṭhena    avijjāya    ādīnavo    hoti    santāpaṭṭhena
avijjāya    ādīnavo    hoti    vipariṇāmaṭṭhena   avijjāya   ādīnavo
hoti imehi pañcahākārehi avijjāya ādīnavo hoti.
     {419.2}  Katamehi aṭṭhahākārehi avijjā nirujjhati. Nidānanirodhena
avijjā    nirujjhati   samudayanirodhena   avijjā   nirujjhati   jātinirodhena
avijjā   nirujjhati  āhāranirodhena  1-  avijjā  nirujjhati  hetunirodhena
avijjā    nirujjhati   paccayanirodhena   avijjā   nirujjhati   ñāṇuppādena
avijjā      nirujjhati      nirodhupaṭṭhānena      avijjā      nirujjhati
imehi    aṭṭhahākārehi    avijjā   nirujjhati   imehi   pañcahākārehi
avijjāya   ādīnavaṃ   disvā   imehi   aṭṭhahākārehi   avijjānirodhena
chandajāto     hoti     saddhādhimutto     cittaṃ    cassa    svādhiṭṭhitaṃ
avijjāya      nirodhānupassī     assasissāmīti     sikkhati     avijjāya
nirodhānupassī passasissāmīti sikkhati.
     [420]   Katihākārehi  saṅkhāresu  ādīnavo  hoti  katihākārehi
saṅkhārā   nirujjhanti   .pe.   katihākārehi  viññāṇe  ādīnavo  hoti
katihākārehi   viññāṇaṃ   nirujjhati   katihākārehi   nāmarūpe   ādīnavo
hoti    katihākārehi    nāmarūpaṃ   nirujjhati   katihākārehi   saḷāyatane
ādīnavo    hoti    katihākārehi   saḷāyatanaṃ   nirujjhati   katihākārehi
phasse   ādīnavo   hoti   katihākārehi  phasso  nirujjhati  katihākārehi
@Footnote: 1 Ma. Yu. bhavanirodhena.
Vedanāya     ādīnavo    hoti    katihākārehi    vedanā    nirujjhati
katihākārehi    taṇhāya    ādīnavo    hoti    katihākārehi   taṇhā
nirujjhati    katihākārehi   upādāne   ādīnavo   hoti   katihākārehi
upādānaṃ   nirujjhati   katihākārehi  bhave  ādīnavo  hoti  katihākārehi
bhavo   nirujjhati   katihākārehi   jātiyā  ādīnavo  hoti  katihākārehi
jāti     nirujjhati     katihākārehi    jarāmaraṇe    ādīnavo    hoti
katihākārehi    jarāmaraṇaṃ    nirujjhati   .   pañcahākārehi   jarāmaraṇe
ādīnavo hoti aṭṭhahākārehi jarāmaraṇaṃ nirujjhati.
     {420.1}  Katamehi  pañcahākārehi  jarāmaraṇe  ādīnavo  hoti.
Aniccaṭṭhena    jarāmaraṇe   ādīnavo   hoti   dukkhaṭṭhena   anattaṭṭhena
santāpaṭṭhena    vipariṇāmaṭṭhena   jarāmaraṇe   ādīnavo   hoti   imehi
pañcahākārehi jarāmaraṇe ādīnavo hoti.
     {420.2}    Katamehi   aṭṭhahākārehi   jarāmaraṇaṃ   nirujjhati  .
Nidānanirodhena    jarāmaraṇaṃ    nirujjhati    samudayanirodhena   jātinirodhena
bhavanirodhena  1- hetunirodhena paccayanirodhena ñāṇuppādena nirodhupaṭṭhānena
jarāmaraṇaṃ    nirujjhati    imehi    aṭṭhahākārehi    jarāmaraṇaṃ   nirujjhati
imehi  pañcahākārehi  jarāmaraṇe  ādīnavaṃ  disvā  imehi aṭṭhahākārehi
jarāmaraṇanirodhe    chandajāto    hoti    saddhādhimutto    cittaṃ   cassa
svādhiṭṭhitaṃ     jarāmaraṇe     nirodhānupassī     assasissāmīti    sikkhati
jarāmaraṇe     nirodhānupassī    passasissāmīti    sikkhati    nirodhānupassī
@Footnote: 1 Ma. Yu. pabhavanirodhena.
Assāsapassāsavasena     dhammā     upaṭṭhānaṃ     sati    anupassanāñāṇaṃ
dhammā   upaṭṭhānaṃ   no   sati   sati   upaṭṭhānaṃ   ceva  sati  ca  tāya
satiyā    tena    ñāṇena   te   dhamme   anupassatīti   tena   vuccati
dhammesu dhammānupassanā satipaṭṭhānabhāvanā.
     {420.3}   Anupassatīti  kathante  dhamme  anupassati .pe. Evante
dhamme anupassati.
     {420.4} Bhāvanāti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā.
Nirodhānupassī     assāsapassāsā     saṃvaraṭṭhena    sīlavisuddhi    .pe.
Nirodhānupassī    assāsapassāsavasena    cittassa    ekaggataṃ   avikkhepaṃ
pajānato   .pe.   pajānanto   indriyāni   samodhāneti  tena  vuccati
samatthañca paṭivijjhati.
     [421]     Kathaṃ     paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī    passasissāmīti    sikkhati    .   dve   paṭinissaggā
pariccāgapaṭinissaggo   ca   pakkhandanapaṭinissaggo   ca  .  rūpaṃ  pariccajatīti
paṭiccāgapaṭinissaggo     rūpanirodhe     nibbāne    cittaṃ    pakkhandatīti
pakkhandanapaṭinissaggo    .    rūpe    paṭinissaggānupassī    assasissāmīti
sikkhati    rūpe    paṭinissaggānupassī    passasissāmīti    sikkhati   vedanaṃ
saññaṃ    saṅkhāre    viññāṇaṃ    cakkhuṃ   .pe.   jarāmaraṇaṃ   pariccajatīti
pariccāgapaṭinissaggo    jarāmaraṇanirodhe    nibbāne   cittaṃ   pakkhandatīti
pakkhandanapaṭinissaggo       .       jarāmaraṇe       paṭinissaggānupassī
Assasissāmīti        sikkhati        jarāmaraṇe       paṭinissaggānupassī
passasissāmīti      sikkhati     paṭinissaggānupassī     assāsapassāsavasena
dhammā    upaṭṭhānaṃ    sati    anupassanāñāṇaṃ   dhammā   upaṭṭhānaṃ   no
sati   sati   upaṭṭhānaṃ   ceva   sati   ca   tāya  satiyā  tena  ñāṇena
te    dhamme    anupassatīti   tena   vuccati   dhammesu   dhammānupassanā
satipaṭṭhānabhāvanā.
     {421.1}    Anupassatīti  kathante  dhamme  anupassati  .  aniccato
anupassati   no   niccato   .pe.  paṭinissajjati  no  ādiyati  aniccato
anupassanto    niccasaññaṃ    pajahati    .pe.   paṭinissajjanto   ādānaṃ
pajahati evante dhamme anupassati.
     {421.2}    Bhāvanāti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena    bhāvanā    .pe.    āsevanaṭṭhena    bhāvanā  .
Paṭinissaggānupassī       assāsapassāsā      saṃvaraṭṭhena      sīlavisuddhi
avikkhepaṭṭhena    cittavisuddhi    dassanaṭṭhena    diṭṭhivisuddhi   yo   tattha
saṃvaraṭṭho    ayaṃ    adhisīlasikkhā    yo    tattha    avikkhepaṭṭho   ayaṃ
adhicittasikkhā     yo     tattha    dassanaṭṭho    ayaṃ    adhipaññāsikkhā
imā    tisso    sikkhāyo   āvajjanto   sikkhati   jānanto   sikkhati
.pe.     sacchikātabbaṃ     sacchikaronto    sikkhati    paṭinissaggānupassī
assāsapassāsavasena   cittassa   ekaggataṃ   avikkhepaṃ   pajānato  viditā
vedanā  uppajjanti  viditā  upaṭṭhahanti  [1]-  abbhatthaṃ  gacchanti  .pe.
@Footnote: 1 Ma. Yu. viditā.
Paṭinissaggānupassī      assāsapassāsavasena      cittassa      ekaggataṃ
avikkhepaṃ    pajānato    .pe.   pajānanto   indriyāni   samodhāneti
gocarañca    pajānāti    samatthañca    paṭivijjhati    balāni   samodhāneti
bojjhaṅge    samodhāneti    maggaṃ   samodhāneti   dhamme   samodhāneti
gocarañca pajānāti samatthañca paṭivijjhati.
     {421.3}   Indriyāni  samodhānetīti kathaṃ indriyāni samodhāneti.
Adhimokkhaṭṭhena    saddhindriyaṃ    samodhāneti    .pe.    tena   vuccati
samatthañca    paṭivijjhati    aṭṭha    anupassane    ñāṇāni    aṭṭha    ca
upaṭṭhānānussatiyo   cattāri   suttantikavatthūni   dhammesu  dhammānupassanāya
imāni battiṃsaṃ satokārīsu ñāṇāni.
     [422]    Katamāni   catuvīsati   samādhivasena   ñāṇāni   .   dīghaṃ
assāsavasena     cittassa    ekaggatā    avikkhepo    samādhi    dīghaṃ
passāsavasena    cittassa    ekaggatā    avikkhepo    samādhi   .pe.
Vimocayaṃ   cittaṃ   assāsavasena   cittassa  ekaggatā  avikkhepo  samādhi
imāni catuvīsati samādhivasena ñāṇāni.
     {422.1}   Katamāni  dvesattati  vipassanāvasena  ñāṇāni  .  dīghaṃ
assāsaṃ   aniccato   anupassanaṭṭhena   vipassanā  dukkhato  anupassanaṭṭhena
vipassanā    anattato    anupassanaṭṭhena    vipassanā    dīghaṃ    passāsaṃ
aniccato     anupassanaṭṭhena     vipassanā    dukkhato    anupassanaṭṭhena
vipassanā    anattato    anupassanaṭṭhena    vipassanā   .pe.   vimocayaṃ
Cittaṃ   assāsaṃ   vimocayaṃ   cittaṃ   passāsaṃ   aniccato   anupassanaṭṭhena
vipassanā   dukkhato   anupassanaṭṭhena  vipassanā  anattato  anupassanaṭṭhena
vipassanā imāni dvesattati vipassanāvasena ñāṇāni.
     {422.2}   Katamāni  aṭṭha  nibbidāñāṇāni. Aniccānupassī assāsaṃ
yathābhūtaṃ    jānāti    passatīti    nibbidāñāṇaṃ   aniccānupassī   passāsaṃ
yathābhūtaṃ    jānāti   passatīti   nibbidāñāṇaṃ   .pe.   paṭinissaggānupassī
assāsaṃ   yathābhūtaṃ   jānāti   passatīti   nibbidāñāṇaṃ   paṭinissaggānupassī
passāsaṃ     yathābhūtaṃ     jānāti     passatīti    nibbidāñāṇaṃ    imāni
aṭṭha nibbidāñāṇāni.
     {422.3}  Katamāni  aṭṭha  nibbidānulome  ñāṇāni. Aniccānupassī
assāsaṃ   bhayatupaṭṭhāne   paññā   nibbidānulome   ñāṇaṃ   aniccānupassī
passāsaṃ    bhayatupaṭṭhāne    paññā    nibbidānulome    ñāṇaṃ    .pe.
Paṭinissaggānupassī    assāsaṃ    bhayatupaṭṭhāne    paññā   nibbidānulome
ñāṇaṃ      paṭinissaggānupassī      passāsaṃ     bhayatupaṭṭhāne     paññā
nibbidānulome ñāṇaṃ imāni aṭṭha nibbidānulome ñāṇāni.
     {422.4}     Katamāni    aṭṭha    nibbidāpaṭippassaddhiñāṇāni  .
Aniccānupassī    assāsaṃ    paṭisaṅkhā    santiṭṭhanā   paññā   nibbidā-
paṭippassaddhiñāṇaṃ    aniccānupassī    passāsaṃ    paṭisaṅkhā    santiṭṭhanā
paññā    nibbidāpaṭippassaddhiñāṇaṃ    .pe.    imāni   aṭṭha   nibbidā-
paṭippassaddhiñāṇāni.
     {422.5}  Katamāni ekavīsati vimuttisukhe ñāṇāni. Sotāpattimaggena
Sakkāyadiṭṭhiyā     pahīnattā    samucchinnattā    uppajjati    vimuttisukhe
ñāṇaṃ    vicikicchāya    pahīnattā   samucchinnattā   uppajjati   vimuttisukhe
ñāṇaṃ       sīlabbataparāmāsassa      diṭṭhānusayassa      vicikicchānusayassa
pahīnattā   samucchinnattā   uppajjati  vimuttisukhe  ñāṇaṃ  sakadāgāmimaggena
oḷārikassa           kāmarāgasaññojanassa           paṭighasaññojanassa
oḷārikassa   kāmarāgānusayassa   paṭighānusayassa   pahīnattā  samucchinnattā
uppajjati     vimuttisukhe     ñāṇaṃ     anāgāmimaggena     aṇusahagatassa
kāmarāgasaññojanassa           paṭighasaññojanassa           aṇusahagatassa
kāmarāgānusayassa    paṭighānusayassa   pahīnattā   samucchinnattā   uppajjati
vimuttisukhe     ñāṇaṃ     arahattamaggena     rūparāgassa     arūparāgassa
mānassa    uddhaccassa   avijjāya   mānānusayassa   ca   bhavarāgānusayassa
avijjānusayassa     pahīnattā    samucchinnattā    uppajjati    vimuttisukhe
ñāṇaṃ     imāni     ekavīsati    vimuttisukhe    ñāṇāni    soḷasavatthukaṃ
ānāpānassatisamādhiṃ   bhāvayato   samādhikāni   imāni   dve  ñāṇasatāni
uppajjanti.
                  Ānāpānakathā samattā 1-.
                            ----------



             The Pali Tipitaka in Roman Character Volume 31 page 244-300. https://84000.org/tipitaka/read/roman_read.php?B=31&A=4888              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=4888              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=362&items=61              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=362              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=1781              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=1781              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]