ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page5.

Mahāvagge ñāṇakathā [1] Kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā pahātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā hānabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ {1.1} ime dhammā visesabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā aniccāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā dukkhāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe dhammā anattāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhaṃ ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ

--------------------------------------------------------------------------------------------- page6.

Dukkhasamudayo 1- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodho 2- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 5-6. https://84000.org/tipitaka/read/roman_read.php?B=31&A=70&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=70&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=1&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1434              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1434              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]