ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                     Mahāvagge gatikathā
     [517]   Gatisampattiyā   ñāṇasampayutte   katinaṃ   hetūnaṃ  paccayā
upapatti       hoti       khattiyamahāsālānaṃ       brāhmaṇamahāsālānaṃ
gahapatimahāsālānaṃ    kāmāvacarānaṃ    devānaṃ    ñāṇasampayutte    katinaṃ
hetūnaṃ   paccayā   upapatti    hoti  rūpāvacarānaṃ  devānaṃ  katinaṃ  hetūnaṃ
paccayā   upapatti   hoti  arūpāvacarānaṃ  devānaṃ  katinaṃ  hetūnaṃ  paccayā
upapatti   hoti   .   gatisampattiyā   ñāṇasampayutte   aṭṭhannaṃ   hetūnaṃ
paccayā    upapatti    hoti    khattiyamahāsālānaṃ    brāhmaṇamahāsālānaṃ
gahapatimahāsālānaṃ    kāmāvacarānaṃ    devānaṃ   ñāṇasampayutte   aṭṭhannaṃ
hetūnaṃ    paccayā    upapatti   hoti   rūpāvacarānaṃ   devānaṃ   aṭṭhannaṃ
hetūnaṃ    paccayā   upapatti   hoti   arūpāvacarānaṃ   devānaṃ   aṭṭhannaṃ
hetūnaṃ paccayā upapatti hoti.
     [518]    Gatisampattiyā    ñāṇasampayutte    katamesaṃ    aṭṭhannaṃ
hetūnaṃ  paccayā  upapatti  hoti  .  kusalakammassa  javanakkhaṇe  tayo  hetū
kusalā    tasmiṃ   khaṇe   jātacetanāya   sahajātapaccayā   honti   tena
vuccati   kusalamūlapaccayāpi   saṅkhārā   nikantikkhaṇe  dve  hetū  akusalā
tasmiṃ    khaṇe   jātacetanāya   sahajātapaccayā   honti   tena   vuccati
akusalamūlapaccayāpi   saṅkhārā   paṭisandhikkhaṇe   tayo   hetū   abyākatā
tasmiṃ    khaṇe   jātacetanāya   sahajātapaccayā   honti   tena   vuccati
Nāmarūpapaccayāpi    viññāṇaṃ    viññāṇapaccayāpi   nāmarūpaṃ   paṭisandhikkhaṇe
pañcakkhandhā     sahajātapaccayā     honti    aññamaññapaccayā    honti
nissayapaccayā   honti   vippayuttapaccayā  honti  paṭisandhikkhaṇe  cattāro
mahābhūtā     sahajātapaccayā     honti     aññamaññapaccayā     honti
nissayapaccayā   honti  paṭisandhikkhaṇe  tayo  jīvitasaṅkhārā  sahajātapaccayā
honti   aññamaññapaccayā  honti  nissayapaccayā  honti   vippayuttapaccayā
honti  paṭisandhikkhaṇe  nāmañca  rūpañca  sahajātapaccayā  honti  aññamañña-
paccayā honti nissayapaccayā honti vippayuttapaccayā honti
     {518.1}   paṭisandhikkhaṇe   ime   cuddasa  dhammā  sahajātapaccayā
honti   aññamaññapaccayā   honti  nissayapaccayā  honti  vippayuttapaccayā
honti   paṭisandhikkhaṇe  cattāro  khandhā  arūpino  sahajātapaccayā  honti
aññamaññapaccayā    honti    nissayapaccayā    honti    sampayuttapaccayā
honti     paṭisandhikkhaṇe     pañcindriyāni     sahajātapaccayā    honti
aññamaññapaccayā    honti    nissayapaccayā    honti    sampayuttapaccayā
honti  paṭisandhikkhaṇe  tayo  hetū  sahajātapaccayā  honti aññamaññapaccayā
honti   nissayapaccayā   honti   sampayuttapaccayā   honti  paṭisandhikkhaṇe
nāmañca     viññāṇañca     sahajātapaccayā    honti    aññamaññapaccayā
honti   nissayapaccayā   honti   sampayuttapaccayā   honti  paṭisandhikkhaṇe
Ime    cuddasa    dhammā    sahajātapaccayā    honti   aññamaññapaccayā
honti   nissayapaccayā   honti   sampayuttapaccayā   honti  paṭisandhikkhaṇe
ime    aṭṭhavīsati    dhammā   sahajātapaccayā   honti   aññamaññapaccayā
honti   nissayapaccayā   honti   vippayuttapaccayā   honti  gatisampattiyā
ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     [519]     Khattiyamahāsālānaṃ     brāhmaṇamahāsālānaṃ    gahapati-
mahāsālānaṃ   kāmāvacarānaṃ   devānaṃ  ñāṇasampayutte  katamesaṃ  aṭṭhannaṃ
hetūnaṃ   paccayā   upapatti   hoti   .   kusalakammassa  javanakkhaṇe  tayo
hetū    kusalā   tasmiṃ   khaṇe   jātacetanāya   sahajātapaccayā   honti
tena   vuccati   kusalamūlapaccayāpi   saṅkhārā   nikantikkhaṇe   dve  hetū
akusalā   tasmiṃ   khaṇe   jātacetanāya   sahajātapaccayā   honti   tena
vuccati    akusalamūlapaccayāpi    saṅkhārā    paṭisandhikkhaṇe   tayo   hetū
abyākatā   tasmiṃ   khaṇe   jātacetanāya   sahajātapaccayā  honti  tena
vuccati     nāmarūpapaccayāpi     viññāṇaṃ     viññāṇapaccayāpi    nāmarūpaṃ
paṭisandhikkhaṇe    pañcakkhandhā   sahajātapaccayā   honti   aññamaññapaccayā
honti   nissayapaccayā   honti   vippayuttapaccayā   honti  paṭisandhikkhaṇe
cattāro     mahābhūtā     sahajātapaccayā    honti    aññamaññapaccayā
honti    nissayapaccayā    honti   paṭisandhikkhaṇe   tayo   jīvitasaṅkhārā
sahajātapaccayā         honti         aññamaññapaccayā        honti
Nissayapaccayā     honti     vippayuttapaccayā    honti    paṭisandhikkhaṇe
nāmañca      rūpañca     sahajātapaccayā     honti     aññamaññapaccayā
honti   nissayapaccayā   honti   vippayuttapaccayā   honti  paṭisandhikkhaṇe
ime    cuddasa    dhammā    sahajātapaccayā    honti   aññamaññapaccayā
honti      nissayapaccayā      honti      vippayuttapaccayā     honti
paṭisandhikkhaṇe    cattāro    khandhā   arūpino   sahajātapaccayā   honti
aññamaññapaccayā    honti    nissayapaccayā    honti    sampayuttapaccayā
honti     paṭisandhikkhaṇe     pañcindriyāni     sahajātapaccayā    honti
aññamaññapaccayā    honti    nissayapaccayā    honti    sampayuttapaccayā
honti
     {519.1}   paṭisandhikkhaṇe   tayo   hetū   sahajātapaccayā  honti
aññamaññapaccayā      honti      nissayapaccayā     paccayā     honti
sampayuttapaccayā     honti     paṭisandhikkhaṇe     nāmañca    viññāṇañca
sahajātapaccayā     honti    aññamaññapaccayā    honti    nissayapaccayā
honti   sampayuttapaccayā   honti   paṭisandhikkhaṇe   ime  cuddasa  dhammā
sahajātapaccayā     honti    aññamaññapaccayā    honti    nissayapaccayā
honti   sampayuttapaccayā   honti  paṭisandhikkhaṇe  ime  aṭṭhavīsati  dhammā
sahajātapaccayā   honti   aññamaññapaccayā   honti  nissayapaccayā  honti
vippayuttapaccayā     honti     khattiyamahāsālānaṃ    brāhmaṇamahāsālānaṃ
gahapatimahāsālānaṃ    kāmāvacarānaṃ    devānaṃ    ñāṇasampayutte   imesaṃ
Aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     [520]   Rūpāvacarānaṃ  devānaṃ  katamesaṃ  aṭṭhannaṃ  hetūnaṃ  paccayā
upapatti   hoti  .  kusalakammassa  javanakkhaṇe  tayo  hetū  kusalā  .pe.
Rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     {520.1}  Arūpāvacarānaṃ  devānaṃ  katamesaṃ  aṭṭhannaṃ hetūnaṃ paccayā
upapatti  hoti  .  kusalakammassa  javanakkhaṇe  tayo  hetū kusalā tasmiṃ khaṇe
jātacetanāya   sahajātapaccayā   honti   tena   vuccati  kusalamūlapaccayāpi
saṅkhārā   nikantikkhaṇe  dve  hetū  akusalā  tasmiṃ  khaṇe  jātacetanāya
sahajātapaccayā    honti   tena   vuccati   akusalamūlapaccayāpi   saṅkhārā
paṭisandhikkhaṇe   tayo   hetū   abyākatā   tasmiṃ   khaṇe   jātacetanāya
sahajātapaccayā honti
     {520.2}  tena  vuccati  nāmarūpapaccayāpi  viññāṇaṃ viññāṇapaccayāpi
nāmarūpaṃ  paṭisandhikkhaṇe  cattāro  khandhā  arūpino  sahajātapaccayā  honti
aññamaññapaccayā   honti   nissayapaccayā  honti  sampayuttapaccayā  honti
paṭisandhikkhaṇe   pañcindriyāni   sahajātapaccayā   honti   aññamaññapaccayā
honti  nissayapaccayā  honti  sampayuttapaccayā  honti  paṭisandhikkhaṇe tayo
hetū   sahajātapaccayā   honti   aññamaññapaccayā   honti  nissayapaccayā
honti   sampayuttapaccayā   honti   paṭisandhikkhaṇe    nāmañca  viññāṇañca
sahajātapaccayā   honti   aññamaññapaccayā   honti  nissayapaccayā  honti
Sampayuttapaccayā    honti    paṭisandhikkhaṇe    ime    cuddasa    dhammā
sahajātapaccayā     honti    aññamaññapaccayā    honti    nissayapaccayā
honti    sampayuttapaccayā    honti    arūpāvacarānaṃ   devānaṃ   imesaṃ
aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     [521]   Gatisampattiyā   ñāṇavippayutte   katinaṃ   hetūnaṃ  paccayā
upapatti       hoti       khattiyamahāsālānaṃ       brāhmaṇamahāsālānaṃ
gahapatimahāsālānaṃ    kāmāvacarānaṃ    devānaṃ    ñāṇavippayutte    katinaṃ
hetūnaṃ   paccayā   upapatti   hoti   .   gatisampattiyā   ñāṇavippayutte
channaṃ     hetūnaṃ     paccayā     upapatti    hoti    khattiyamahāsālānaṃ
brāhmaṇamahāsālānaṃ     gahapatimahāsālānaṃ     kāmāvacarānaṃ     devānaṃ
ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti.
     [522]   Gatisampattiyā   ñāṇavippayutte   katamesaṃ   channaṃ  hetūnaṃ
paccayā   upapatti   hoti   .   kusalakammassa   javanakkhaṇe   dve  hetū
kusalā    tasmiṃ   khaṇe   jātacetanāya   sahajātapaccayā   honti   tena
vuccati   kusalamūlapaccayāpi   saṅkhārā   nikantikkhaṇe  dve  hetū  akusalā
tasmiṃ    khaṇe   jātacetanāya   sahajātapaccayā   honti   tena   vuccati
akusalamūlapaccayāpi   saṅkhārā   paṭisandhikkhaṇe   dve   hetū   abyākatā
tasmiṃ    khaṇe   jātacetanāya   sahajātapaccayā   honti   tena   vuccati
nāmarūpapaccayāpi    viññāṇaṃ    viññāṇapaccayāpi   nāmarūpaṃ   paṭisandhikkhaṇe
pañcakkhandhā        sahajātapaccayā       honti       aññamaññapaccayā
Honti      nissayapaccayā      honti      vippayuttapaccayā     honti
paṭisandhikkhaṇe     cattāro     mahābhūtā     sahajātapaccayā     honti
aññamaññapaccayā     honti     nissayapaccayā    honti    paṭisandhikkhaṇe
tayo     jīvitasaṅkhārā     sahajātapaccayā    honti    aññamaññapaccayā
honti   nissayapaccayā   honti   vippayuttapaccayā   honti  paṭisandhikkhaṇe
nāmañca      rūpañca     sahajātapaccayā     honti     aññamaññapaccayā
honti   nissayapaccayā   honti   vippayuttapaccayā   honti  paṭisandhikkhaṇe
ime    cuddasa    dhammā    sahajātapaccayā    honti   aññamaññapaccayā
honti   nissayapaccayā   honti   vippayuttapaccayā   honti  paṭisandhikkhaṇe
cattāro   khandhā   arūpino   sahajātapaccayā   honti   aññamaññapaccayā
honti
     {522.1}    nissayapaccayā    honti    sampayuttapaccayā   honti
paṭisandhikkhaṇe       cattārindriyāni       sahajātapaccayā       honti
aññamaññapaccayā    honti    nissayapaccayā    honti    sampayuttapaccayā
honti  paṭisandhikkhaṇe  dve  hetū  sahajātapaccayā  honti aññamaññapaccayā
honti   nissayapaccayā   honti   sampayuttapaccayā   honti  paṭisandhikkhaṇe
nāmañca     viññāṇañca     sahajātapaccayā    honti    aññamaññapaccayā
honti   nissayapaccayā   honti   sampayuttapaccayā   honti  paṭisandhikkhaṇe
ime    dvādasa    dhammā    sahajātapaccayā   honti   aññamaññapaccayā
honti         nissayapaccayā         honti         sampayuttapaccayā
Honti    paṭisandhikkhaṇe    ime    chabbīsati    dhammā    sahajātapaccayā
honti      aññamaññapaccayā      honti      nissayapaccayā     honti
vippayuttapaccayā     honti    gatisampattiyā    ñāṇavippayutte    imesaṃ
channaṃ     hetūnaṃ     paccayā     upapatti    hoti    khattiyamahāsālānaṃ
brāhmaṇamahāsālānaṃ     gahapatimahāsālānaṃ     kāmāvacarānaṃ     devānaṃ
ñāṇavippayutte   katamesaṃ   channaṃ   hetūnaṃ   paccayā   upapatti  hoti .
Kusalakammassa   javanakkhaṇe  dve  hetū  kusalā  tasmiṃ  khaṇe  jātacetanāya
sahajātapaccayā   honti  tena  vuccati  kusalamūlapaccayāpi  saṅkhārā  .pe.
Khattiyamahāsālānaṃ         brāhmaṇamahāsālānaṃ        gahapatimahāsālānaṃ
kāmāvacarānaṃ   devānaṃ   ñāṇavippayutte   imesaṃ  channaṃ  hetūnaṃ  paccayā
upapatti hotīti.
                    Gatikathā samattā 1-.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 407-414. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8190              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8190              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=517&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=517              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4457              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4457              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]