ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                    Mahāvagge maggakathā
     [527]   Maggoti   kenatthena   maggo   .  sotāpattimaggakkhaṇe
dassanaṭṭhena   sammādiṭṭhi   micchādiṭṭhiyā   pahānāya  maggo  ceva  hetu
ca    sahajātānaṃ   dhammānaṃ   upatthambhanāya   maggo   ceva   hetu   ca
kilesānaṃ   pariyādānāya   maggo   ceva  hetu  ca  paṭivedhādivisodhanāya
maggo   ceva   hetu   ca   cittassa   adhiṭṭhānāya  maggo  ceva  hetu
ca   cittassa   vodānāya   maggo   ceva   hetu   ca   visesādhigamāya
maggo  ceva  hetu  ca  uttariṃ  3-  paṭivedhāya  maggo  ceva  hetu  ca
saccābhisamayāya   maggo   ceva  hetu  ca  nirodhe  patiṭṭhāpanāya  maggo
ceva    hetu   ca   abhiniropanaṭṭhena   sammāsaṅkappo   micchāsaṅkappassa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo   ceva   hetu   ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu
ca    paṭivedhādivisodhanāya    maggo    ceva    hetu    ca    cittassa
adhiṭṭhānāya   maggo   ceva   hetu   ca   cittassa   vodānāya  maggo
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. niṭṭhitā. 3 Ma. Yu. sabbattha uttari.
Ceva   hetu   ca   visesādhigamāya   maggo   ceva   hetu   ca  uttariṃ
paṭivedhāya   maggo  ceva  hetu  ca  saccābhisamayāya  maggo  ceva  hetu
ca   nirodhe   patiṭṭhāpanāya   maggo   ceva   hetu   ca  pariggahaṭṭhena
sammāvācā  micchāvācāya  pahānāya  maggo  ceva  hetu  ca  sahajātānaṃ
dhammānaṃ    upatthambhanāya    maggo    ceva    hetu    ca    kilesānaṃ
pariyādānāya   maggo   ceva   hetu   ca   paṭivedhādivisodhanāya  maggo
ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca
     {527.1}  cittassa  vodānāya  maggo ceva hetu ca visesādhigamāya
maggo  ceva  hetu ca uttariṃ paṭivedhāya maggo ceva hetu ca saccābhisamayāya
maggo   ceva  hetu  ca  nirodhe  patiṭṭhāpanāya  maggo  ceva  hetu  ca
samuṭṭhānaṭṭhena      sammākammanto      micchākammantassa      pahānāya
maggo  ceva  hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya  maggo  ceva
hetu  ca  kilesānaṃ  pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya
maggo  ceva  hetu  ca  cittassa  adhiṭṭhānāya maggo ceva hetu ca cittassa
vodānāya  maggo  ceva  hetu  ca  visesādhigamāya  maggo  ceva hetu ca
uttaripaṭivedhāya   maggo   ceva  hetu  ca  saccābhisamayāya  maggo  ceva
hetu   ca  nirodhe  patiṭṭhāpanāya  maggo  ceva  hetu  ca  vodānaṭṭhena
sammāājīvo   micchāājīvassa  pahānāya  maggo  ceva  hetu  ca  .pe.
Paggahaṭṭhena   sammāvāyāmo   micchāvāyāmassa   pahānāya  maggo  ceva
Hetu   ca   .pe.   upaṭṭhānaṭṭhena   sammāsati   micchāsatiyā  pahānāya
maggo  ceva  hetu  ca  .pe.  avikkhepaṭṭhena sammāsamādhi micchāsamādhissa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo  ceva  hetu  ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu  ca
paṭivedhādivisodhanāya   maggo   ceva   hetu   ca   cittassa  adhiṭṭhānāya
maggo   ceva   hetu   ca  cittassa  vodānāya  maggo  ceva  hetu  ca
visesādhigamāya   maggo   ceva  hetu  ca  uttaripaṭivedhāya  maggo  ceva
hetu  ca  saccābhisamayāya  maggo  ceva  hetu  ca  nirodhe  patiṭṭhāpanāya
maggo ceva hetu ca.
     [528]   Sakadāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena     sammāsamādhi     oḷārikassa     kāmarāgasaññojanassa
paṭighasaññojanassa     oḷārikassa     kāmarāgānusayassa     paṭighānusayassa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo   ceva   hetu   ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu
ca   paṭivedhādivisodhanāya   maggo  ceva  hetu  ca  cittassa  adhiṭṭhānāya
maggo   ceva   hetu   ca  cittassa  vodānāya  maggo  ceva  hetu  ca
visesādhigamāya   maggo   ceva  hetu  ca  uttaripaṭivedhāya  maggo  ceva
hetu  ca  saccābhisamayāya  maggo  ceva  hetu  ca  nirodhe  patiṭṭhāpanāya
maggo ceva hetu ca.
     {528.1} Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena
Sammāsamādhi     aṇusahagatassa     kāmarāgasaññojanassa    paṭighasaññojanassa
aṇusahagatassa    kāmarāgānusayassa    paṭighānusayassa    pahānāya    maggo
ceva  hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya  maggo  ceva hetu ca
kilesānaṃ  pariyādānāya  maggo  ceva  hetu ca paṭivedhādivisodhanāya maggo
ceva  hetu  ca cittassa adhiṭṭhānāya maggo ceva hetu ca cittassa vodānāya
maggo  ceva  hetu  ca visesādhigamāya maggo ceva hetu ca uttaripaṭivedhāya
maggo  ceva  hetu  ca  saccābhisamayāya  maggo  ceva  hetu  ca  nirodhe
patiṭṭhāpanāya maggo ceva hetu ca.
     {528.2}   Arahattamaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena     sammāsamādhi    rūparāgassa    arūparāgassa    mānassa
uddhaccassa    avijjāya    mānānusayassa   rāgānusayassa   avijjānusayassa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo  ceva  hetu  ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu  ca
paṭivedhādivisodhanāya   maggo   ceva   hetu   ca   cittassa  adhiṭṭhānāya
maggo   ceva   hetu   ca  cittassa  vodānāya  maggo  ceva  hetu  ca
visesādhigamāya    maggo   ceva   hetu   ca   uttaripaṭivedhāya   maggo
ceva   hetu   ca   saccābhisamayāya   maggo   ceva   hetu  ca  nirodhe
patiṭṭhāpanāya maggo ceva hetu ca.
     [529]   Dassanamaggo   sammādiṭṭhi  abhiropanamaggo  sammāsaṅkapapo
Pariggahamaggo      sammāvācā      samuṭṭhānamaggo      sammākammanto
vodānamaggo       sammāājīvo      paggahamaggo      sammāvāyāmo
upaṭṭhānamaggo       sammāsati       avikkhepamaggo       sammāsamādhi
upaṭṭhānamaggo       satisambojjhaṅgo      pavicayamaggo      dhammavicaya-
sambojjhaṅgo      paggahamaggo      viriyasambojjhaṅgo      pharaṇamaggo
pītisambojjhaṅgo    upasamamaggo    passaddhisambojjhaṅgo    avikkhepamaggo
samādhisambojjhaṅgo        paṭisaṅkhānamaggo        upekkhāsambojjhaṅgo
assaddhiye     akampiyamaggo     saddhābalaṃ    kosajje    akampiyamaggo
viriyabalaṃ    pamāde    akampiyamaggo   satibalaṃ   uddhacce   akampiyamaggo
samādhibalaṃ avijjāya akampiyamaggo paññābalaṃ adhimokkhamaggo
     {529.1}   saddhindriyaṃ   paggahamaggo   viriyindriyaṃ  upaṭṭhānamaggo
satindriyaṃ    avikkhepamaggo    samādhindriyaṃ    dassanamaggo    paññindriyaṃ
ādhipateyyaṭṭhena   indriyaṃ  1-  maggo  akampiyaṭṭhena  balaṃ  2-  maggo
niyyānaṭṭhena  bojjhaṅgo  3-  maggo  hetaṭṭhena  maggo  upaṭṭhānaṭṭhena
satipaṭṭhānā   maggo   padahanaṭṭhena   sammappadhānā   maggo  ijjhanaṭṭhena
iddhipādā   maggo   tathaṭṭhena   saccā   4-   maggo   avikkhepaṭṭhena
samatho    maggo    anupassanaṭṭhena    vipassanā   maggo   ekarasaṭṭhena
samathavipassanā   maggo   anativattanaṭṭhena   yuganaddhā   maggo  saṃvaraṭṭhena
sīlavisuddhi    maggo   avikkhepaṭṭhena   cittavisuddhi   maggo   dassanaṭṭhena
diṭṭhivisuddhi    maggo    muttaṭṭhena    vimokkho   maggo   paṭivedhaṭṭhena
@Footnote:1-2-3 Ma. indriyā. balā. bojjhaṅgā. evamuparipi. 4 Ma. Yu. saccāni.
Vijjā    maggo    pariccāgaṭṭhena    vimutti    maggo   samucchedaṭṭhena
khaye    ñāṇaṃ    maggo    chando    mūlaṭṭhena    maggo    manasikāro
samuṭṭhānaṭṭhena    maggo    phasso    samodhānaṭṭhena   maggo   vedanā
samosaraṇaṭṭhena     maggo     samādhi     pamukhaṭṭhena     maggo    sati
ādhipateyyaṭṭhena   maggo   paññā   taduttaraṭṭhena   1-  maggo  vimutti
sāraṭṭhena maggo amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti.
                     Maggakathā. [2]-
                       ---------



             The Pali Tipitaka in Roman Character Volume 31 page 419-424. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8431              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8431              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=527&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=527              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4723              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4723              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]