ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge yuganaddhakathā
     [534]    Evamme   sutaṃ   ekaṃ   samayaṃ   āyasmā   ānando
kosambiyaṃ    viharati   ghositārāme   tatra   kho   āyasmā   ānando
bhikkhū   āmantesi  āvusoti  6-  āvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paccassosuṃ   āyasmā   ānando   etadavoca   yo   hi
koci   āvuso   bhikkhu   vā   bhikkhunī  vā  mama  santike  arahattaṃ  7-
byākaroti    sabbaso    catūhi    maggehi   etesaṃ   vā   aññatarena
katamehi catūhi.
     {534.1}  Idhāvuso  bhikkhu  samathapubbaṅgamaṃ  vipassanaṃ  bhāveti  tassa
samathapubbaṅgamaṃ   vipassanaṃ   bhāvayato   maggo   sañjāyati   so  taṃ  maggaṃ
āsevati   bhāveti   bahulīkaroti   tassa  taṃ  maggaṃ  āsevato  bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {534.2}  Puna  caparaṃ  āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti
tassa    vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato   maggo   sañjāyati   so
@Footnote: 1 Ma. ñāṇadiṭṭhī. 2 Yu. indriyavimokkha .... 3 Ma. nikāyadharehi.
@4 Ma. asamo paṭhamo pavaro. Yu. asamo paṭhamo varo ca vaggoti. 5 Sī. varavaggoti.
@6 Ma. āvuso bhikkhavoti. Yu. āvuso bhikkhaveti. 7 Ma. arahattapattaṃ. Yu.
@arahattapattī. evaṃmuparipi.
Taṃ   maggaṃ   āsevati   bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ  āsevato
bhāvayato      bahulīkaroto      saññojanāni      pahīyanti     anusayā
byantīhonti.
     {534.3}   Puna  caparaṃ  āvuso  bhikkhu  samathavipassanaṃ  yuganaddhaṃ  1-
bhāveti   tassa   taṃ   samathavipassanaṃ  yuganaddhaṃ  bhāvayato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {534.4}  Puna  caparaṃ  āvuso bhikkhuno dhammuddhaccāviggahitamānasaṃ 2-
hoti   so   āvuso   samayo   yantaṃ   cittaṃ   ajjhattaññeva  santiṭṭhati
sannisīdati    ekodi    hoti    samādhiyati    tassa   maggo   sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato      bahulīkaroto      saññojanāni      pahīyanti     anusayā
byantīhonti   .   yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī  vā  mama
santike    arahattaṃ    byākaroti    sabbaso   imehi   catūhi   maggehi
etesaṃ vā aññatarenāti.
     [535]   Kathaṃ  samathapubbaṅgamaṃ  vipassanaṃ  bhāveti  .  nekkhammavasena
cittassa   ekaggatā  avikkhepo  samādhi  tattha  jāte  dhamme  aniccato
anupassanaṭṭhena     vipassanā     dukkhato    anupassanaṭṭhena    vipassanā
@Footnote: 1 Sī. Yu. yuganandhaṃ. evamuparipi. 2 Sī. dhammuddaccaṃ viggahitamānasaṃ. Ma. Yu.
@dhammuddhaccaviggahitaṃ mānasaṃ. evamuparipi.
Anattato    anupassanaṭṭhena    vipassanā   iti   paṭhamaṃ   samatho   pacchā
vipassanā tena vuccati samathapubbaṅgamaṃ vipassanaṃ bhāveti 1-.
     {535.1}    Bhāvetīti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā.
     {535.2}   Maggo  sañjāyatīti  kathaṃ  maggo  sañjāyati dassanaṭṭhena
sammādiṭṭhi    maggo   sañjāyati   abhiropanaṭṭhena   2-   sammāsaṅkappo
maggo    sañjāyati    pariggahaṭṭhena    sammāvācā   maggo   sañjāyati
samuṭṭhānaṭṭhena    sammākammanto    maggo    sañjāyati    vodānaṭṭhena
sammāājīvo     maggo     sañjāyati    paggahaṭṭhena    sammāvāyāmo
maggo    sañjāyati    upaṭṭhānaṭṭhena    sammāsati    maggo   sañjāyati
avikkhepaṭṭhena sammāsamādhi maggo sañjāyati evaṃ maggo sañjāyati.
     {535.3}  So taṃ maggaṃ āsevati bhāveti bahulīkarotīti āsevatīti kathaṃ
āsevati  .  āvajjanto  āsevati jānanto āsevati passanto āsevati
paccavekkhanto  āsevati  cittaṃ  adhiṭṭhahanto āsevati saddhāya adhimuccanto
āsevati  viriyaṃ  paggaṇhanto  āsevati  satiṃ upaṭṭhāpento āsevati cittaṃ
samādahanto  āsevati  paññāya pajānanto āsevati abhiññeyyaṃ abhijānanto
āsevati  pariññeyyaṃ  parijānanto  āsevati  pahātabbaṃ pajahanto āsevati
@Footnote: 1 Ma. itisaddo dissati. evamuparipi. 2 Ma. abhiniropanaṭṭhena. evamuparipi.
Bhāvetabbaṃ   bhāvento   āsevati  sacchikātabbaṃ  sacchikaronto  āsevati
evaṃ āsevati.
     {535.4}  Bhāvetīti  kathaṃ  bhāveti. Āvajjanto bhāveti jānanto
bhāveti   passanto  bhāveti  paccavekkhanto  bhāveti  cittaṃ  adhiṭṭhahanto
bhāveti   saddhāya   adhimuccanto   bhāveti   viriyaṃ  paggaṇhanto  bhāveti
satiṃ   upaṭṭhāpento   bhāveti   cittaṃ   samādahanto   bhāveti  paññāya
pajānanto    bhāveti   abhiññeyyaṃ   abhijānanto   bhāveti   pariññeyyaṃ
parijānanto    bhāveti    pahātabbaṃ    pajahanto   bhāveti   bhāvetabbaṃ
bhāvento bhāveti sacchikātabbaṃ sacchikaronto bhāveti evaṃ bhāveti.
     {535.5}   Bahulīkarotīti  kathaṃ  bahulīkaroti. Āvajjanto bahulīkaroti
jānanto     bahulīkaroti     passanto     bahulīkaroti    paccavekkhanto
bahulīkaroti    cittaṃ    adhiṭṭhahanto   bahulīkaroti   saddhāya   adhimuccanto
bahulīkaroti    viriyaṃ    paggaṇhanto    bahulīkaroti   satiṃ   upaṭṭhāpento
bahulīkaroti    cittaṃ    samādahanto    bahulīkaroti   paññāya   pajānanto
bahulīkaroti     abhiññeyyaṃ     abhijānanto     bahulīkaroti    pariññeyyaṃ
parijānanto      bahulīkaroti     pahātabbaṃ     pajahanto     bahulīkaroti
bhāvetabbaṃ     bhāvento    bahulīkaroti    sacchikātabbaṃ    sacchikaronto
bahulīkaroti evaṃ bahulīkaroti.
     {535.6}  Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni
Pahīyanti     anusayā    byantīhontīti    kathaṃ    saññojanāni    pahīyanti
anusayā byantīhonti.
     {535.7}  Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso
imāni   tīṇi   saññojanāni   pahīyanti  diṭṭhānusayo  vicikicchānusayo  ime
dve anusayā byantīhonti.
     {535.8}     Sakadāgāmimaggena    oḷārikaṃ    kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    imāni    dve    saññojanāni    pahīyanti   oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti.
     {535.9}     Anāgāmimaggena     aṇusahagataṃ    kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    imāni    dve    saññojanāni    pahīyanti   aṇusahagato
kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti.
     {535.10}   Arahattamaggena  rūparāgo  arūparāgo  māno uddhaccaṃ
avijjā  imāni  pañca  saññojanāni  pahīyanti  mānānusayo  bhavarāgānusayo
avijjānusayo   ime   tayo   anusayā   byantīhonti  evaṃ  saññojanāni
pahīyanti anusayā byantīhonti.
     [536]   Abyāpādavasena  cittassa  ekaggatā  avikkhepo  samādhi
ālokasaññāvasena   cittassa   ekaggatā   avikkhepo   samādhi   .pe.
Paṭinissaggānupassī     assāsavasena    paṭinissaggānupassī    passāsavasena
cittassa   ekaggatā  avikkhepo  samādhi  tattha  jāte  dhamme  aniccato
anupassanaṭṭhena     vipassanā     dukkhato    anupassanaṭṭhena    vipassanā
Anattato    anupassanaṭṭhena    vipassanā   iti   paṭhamaṃ   samatho   pacchā
vipassanā tena vuccati samathapubbaṅgamaṃ vipassanaṃ bhāveti.
     {536.1}    Bhāvetīti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā.
     {536.2}   Maggo  sañjāyatīti  kathaṃ maggo sañjāyati. Dassanaṭṭhena
sammādiṭṭhi   maggo   sañjāyati   abhiropanaṭṭhena   sammāsaṅkappo  maggo
sañjāyati   .pe.   avikkhepaṭṭhena  sammāsamādhi  maggo  sañjāyati  evaṃ
maggo sañjāyati.
     {536.3}  So  taṃ  maggaṃ  āsevati bhāveti bahulīkarotīti āsevatīti
kathaṃ   āsevati   .  āvajjanto  āsevati  jānanto  āsevati  .pe.
Sacchikātabbaṃ sacchikaronto āsevati evaṃ āsevati.
     {536.4}    Bhāvetīti kathaṃ bhāveti. Āvajjanto bhāveti jānanto
bhāveti .pe. Sacchikātabbaṃ sacchikaronto bhāveti evaṃ bhāveti.
     {536.5}   Bahulīkarotīti  kathaṃ  bahulīkaroti. Āvajjanto bahulīkaroti
jānanto  bahulīkaroti  .pe.  sacchikātabbaṃ  sacchikaronto  bahulīkaroti evaṃ
bahulīkaroti.
     {536.6}  Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni
pahīyanti   anusayā   byantīhontīti   kathaṃ   saññojanāni  pahīyanti  anusayā
byantīhonti.
     {536.7}  Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso
imāni   tīṇi   saññojanāni   pahīyanti  diṭṭhānusayo  vicikicchānusayo  ime
dve anusayā byantīhonti.
     {536.8}     Sakadāgāmimaggena    oḷārikaṃ    kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    imāni    dve    saññojanāni   pahīyanti   oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti.
     {536.9}      Anāgāmimaggena    aṇusahagataṃ    kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    imāni    dve    saññojanāni    pahīyanti   aṇusahagato
kāmarāgānusayo paṭighānusayo ime dve anusayā byantīhonti.
     {536.10}    Arahattamaggena  rūparāgo  arūparāgo māno uddhaccaṃ
avijjā  imāni  pañca  saññojanāni  pahīyanti  mānānusayo  bhavarāgānusayo
avijjānusayo   ime   tayo   anusayā   byantīhonti  evaṃ  saññojanāni
pahīyanti anusayā byantīhonti evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.
     [537]   Kathaṃ   vipassanāpubbaṅgamaṃ   samathaṃ   bhāveti  .  aniccato
anupassanaṭṭhena     vipassanā     dukkhato    anupassanaṭṭhena    vipassanā
anattato    anupassanaṭṭhena   vipassanā   tattha   jātānaṃ   dhammānaṃ   ca
vossaggārammaṇatā    cittassa    ekaggatā   avikkhepo   samādhi   iti
paṭhamaṃ    vipassanā   pacchā   samatho   tena   vuccati   vipassanāpubbaṅgamaṃ
samathaṃ bhāveti.
     {537.1}   Bhāvetīti catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe.   maggo  sañjāyatīti  kathaṃ  maggo  sañjāyati  .pe.  evaṃ  maggo
sañjāyati   .pe.  evaṃ  saññojanāni  pahīyanti  anusayā  byantīhonti .
Rūpaṃ   aniccato   anupassanaṭṭhena  vipassanā  rūpaṃ  dukkhato  anupassanaṭṭhena
vipassanā   rūpaṃ   anattato   anupassanaṭṭhena   vipassanā   tattha  jātānaṃ
dhammānaṃ   ca  vossaggārammaṇatā  cittassa  ekaggatā  avikkhepo  samādhi
iti   paṭhamaṃ   vipassanā   pacchā  samatho  tena  vuccati  vipassanāpubbaṅgamaṃ
samathaṃ bhāveti.
     {537.2}     Bhāvetīti  catasso  bhāvanā  .pe.  āsevanaṭṭhena
bhāvanā  maggo  sañjāyatīti  .pe.  evaṃ  maggo  sañjāyati  .pe. Evaṃ
saññojanāni     pahīyanti     anusayā    byantīhonti    vedanaṃ    saññaṃ
saṅkhāre   viññāṇaṃ   cakkhuṃ   .pe.  jarāmaraṇaṃ  aniccato  anupassanaṭṭhena
vipassanā    jarāmaraṇaṃ    dukkhato    .pe.   anattato   anupassanaṭṭhena
vipassanā   tattha   jātānaṃ   dhammānaṃ   ca   vossaggārammaṇatā  cittassa
ekaggatā  avikkhepo  samādhi  iti  paṭhamaṃ  vipassanā  pacchā  samatho tena
vuccati vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     {537.3}  Bhāvetīti  catasso  bhāvanā .pe. Sañjāyatīti kathaṃ maggo
sañjāyati   .pe.   evaṃ   maggo  sañjāyati  .pe.  evaṃ  saññojanāni
pahīyanti      anusayā      byantīhonti     evaṃ     vipassanāpubbaṅgamaṃ
Samathaṃ bhāveti.
     [538]    Kathaṃ   samathavipassanaṃ   yuganaddhaṃ   bhāveti   .   soḷasahi
ākārehi     samathavipassanaṃ     yuganaddhaṃ     bhāveti     ārammaṇaṭṭhena
gocaraṭṭhena   pahānaṭṭhena   pariccāgaṭṭhena   vuṭṭhānaṭṭhena  vivaṭṭanaṭṭhena
santaṭṭhena     paṇītaṭṭhena    vimuttaṭṭhena    anāsavaṭṭhena    taraṇaṭṭhena
animittaṭṭhena       appaṇihitaṭṭhena      suññataṭṭhena      ekarasaṭṭhena
anativattanaṭṭhena yuganaddhaṭṭhena.
     {538.1}  Kathaṃ  ārammaṇaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccaṃ  pajahato  cittassa  ekaggatā  avikkhepo  samādhi  nirodhārammaṇo
avijjaṃ    pajahato    anupassanaṭṭhena    vipassanā   nirodhārammaṇā   iti
ārammaṇaṭṭhena    samathavipassanā   ekarasā   honti   yuganaddhā   honti
aññamaññaṃ   nātivattantīti   tena   vuccati   ārammaṇaṭṭhena   samathavipassanaṃ
yuganaddhaṃ bhāveti.
     {538.2}  Bhāvetīti  catasso bhāvanā .pe. Āsevanaṭṭhena bhāvanā
.pe.   maggo  sañjāyatīti  kathaṃ  maggo  sañjāyati  .pe.  evaṃ  maggo
sañjāyati   evaṃ   saññojanāni   pahīyanti   anusayā   byantīhonti  evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
     {538.3}  Kathaṃ  gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Uddhaccaṃ
pajahato    cittassa    ekaggatā    avikkhepo   samādhi   nirodhagocaro
avijjaṃ    pajahato    anupassanaṭṭhena    vipassanā    nirodhagocarā   iti
Gocaraṭṭhena    samathavipassanā    ekarasā    honti   yuganaddhā   honti
aññamaññaṃ    nātivattantīti    tena   vuccati   gocaraṭṭhena   samathavipassanaṃ
yuganaddhaṃ bhāveti.
     [539]   Kathaṃ   pahānaṭṭhena   samathavipassanaṃ   yuganaddhaṃ  bhāveti .
Uddhaccasahagatakilese   ca   khandhe   ca   pajahato   cittassa   ekaggatā
avikkhepo   samādhi   nirodhagocaro   avijjāsahagatakilese  ca  khandhe  ca
pajahato   anupassanaṭṭhena   vipassanā   nirodhagocarā   iti   pahānaṭṭhena
samathavipassanā    ekarasā    honti    yuganaddhā    honti    aññamaññaṃ
nātivattantīti    tena    vuccati    pahānaṭṭhena   samathavipassanaṃ   yuganaddhaṃ
bhāveti.
     {539.1}  Kathaṃ  pariccāgaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccasahagatakilese   ca   khandhe   ca   pariccajato  cittassa  ekaggatā
avikkhepo   samādhi   nirodhagocaro   avijjāsahagatakilese  ca  khandhe  ca
pariccajato      anupassanaṭṭhena     vipassanā     nirodhagocarā     iti
pariccāgaṭṭhena    samathavipassanā   ekarasā   honti   yuganaddhā   honti
aññamaññaṃ      nātivattantīti      tena      vuccati     pariccāgaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti.
     {539.2}   Kathaṃ  vuṭṭhānaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccasahagatakilesehi   ca   khandhehi   ca  vuṭṭhahato  cittassa  ekaggatā
avikkhepo   samādhi   nirodhagocaro   avijjāsahagatakilesehi   ca  khandhehi
Ca     vuṭṭhahato    anupassanaṭṭhena    vipassanā    nirodhagocarā    iti
vuṭṭhānaṭṭhena    samathavipassanā    ekarasā   honti   yuganaddhā   honti
aññamaññaṃ      nātivattantīti      tena      vuccati      vuṭṭhānaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti.
     {539.3}   Kathaṃ  vivaṭṭanaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccasahagatakilesehi   ca   khandhehi   ca  vivaṭṭato  cittassa  ekaggatā
avikkhepo   samādhi   nirodhagocaro   avijjāsahagatakilesehi   ca  khandhehi
ca     vivaṭṭato    anupassanaṭṭhena    vipassanā    nirodhagocarā    iti
vivaṭṭanaṭṭhena    samathavipassanā    ekarasā   honti   yuganaddhā   honti
aññamaññaṃ      nātivattantīti      tena      vuccati      vivaṭṭanaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti.
     [540]   Kathaṃ   santaṭṭhena   samathavipassanaṃ   yuganaddhaṃ   bhāveti .
Uddhaccaṃ   pajahato   cittassa   ekaggatā   avikkhepo   samādhi   santo
hoti    nirodhagocaro    avijjaṃ    pajahato   anupassanaṭṭhena   vipassanā
santā   hoti   nirodhagocarā   iti  santaṭṭhena  samathavipassanā  ekarasā
honti     yuganaddhā     honti     aññamaññaṃ    nātivattantīti    tena
vuccati santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
     {540.1}  Kathaṃ  paṇītaṭṭhena  samathavipassanaṃ yuganaddhaṃ bhāveti. Uddhaccaṃ
pajahato    cittassa    ekaggatā   avikkhepo   samādhi   paṇīto   hoti
nirodhagocaro   avijjaṃ   pajahato  anupassanaṭṭhena  vipassanā  paṇītā  hoti
Nirodhagocarā    iti    paṇītaṭṭhena    samathavipassanā   ekarasā   honti
yuganaddhā     honti     aññamaññaṃ     nātivattantīti    tena    vuccati
paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
     {540.2}   Kathaṃ   vimuttaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccaṃ  pajahato  cittassa  ekaggatā  avikkhepo  samādhi  vimutto  hoti
nirodhagocaro    avijjaṃ   pajahato   anupassanaṭṭhena   vipassanā   vimuttā
hoti   nirodhagocarā   iti   rāgavirāgā   cetovimutti   avijjāvirāgā
paññāvimutti    iti    vimuttaṭṭhena    samathavipassanā   ekarasā   honti
yuganaddhā     honti     aññamaññaṃ     nātivattantīti    tena    vuccati
vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
     [541]   Kathaṃ   anāsavaṭṭhena   samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccaṃ   pajahato   cittassa  ekaggatā  avikkhepo  samādhi  kāmāsavena
anāsavo    hoti    nirodhagocaro    avijjaṃ   pajahato   anupassanaṭṭhena
vipassanā    avijjāsavena    anāsavā    hoti    nirodhagocarā    iti
anāsavaṭṭhena    samathavipassanā    ekarasā   honti   yuganaddhā   honti
aññamaññaṃ    nātivattantīti   tena   vuccati   anāsavaṭṭhena   samathavipassanaṃ
yuganaddhaṃ bhāveti.
     {541.1}   Kathaṃ   taraṇaṭṭhena   samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccasahagatakilesehi  ca  khandhehi  ca tarato cittassa ekaggatā avikkhepo
samādhi   nirodhagocaro   avijjāsahagatakilesehi   ca   khandhehi  ca  tarato
Anupassanaṭṭhena   vipassanā   nirodhagocarā  iti  taraṇaṭṭhena  samathavipassanā
ekarasā    honti    yuganaddhā    honti    aññamaññaṃ    nātivattantīti
tena vuccati taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
     {541.2}   Kathaṃ  animittaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccaṃ   pajahato  cittassa  ekaggatā  avikkhepo  samādhi  sabbanimittehi
animitto    hoti    nirodhagocaro    avijjaṃ   pajahato   anupassanaṭṭhena
vipassanā    sabbanimittehi    animittā    hoti    nirodhagocarā    iti
animittaṭṭhena    samathavipassanā    ekarasā   honti   yuganaddhā   honti
aññamaññaṃ      nātivattantīti      tena      vuccati      animittaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti.
     {541.3}  Kathaṃ  appaṇihitaṭṭhena  samathavipassanaṃ  yuganaddhaṃ  bhāveti .
Uddhaccaṃ   pajahato   cittassa   ekaggatā  avikkhepo  samādhi  sabbapaṇidhīhi
appaṇihito    hoti    nirodhagocaro   avijjaṃ   pajahato   anupassanaṭṭhena
vipassanā     sabbapaṇidhīhi    appaṇihitā    hoti    nirodhagocarā    iti
appaṇihitaṭṭhena     samathavipassanā     ekarasā     honti     yuganaddhā
honti    aññamaññaṃ    nātivattantīti    tena    vuccati   appaṇihitaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti.
     {541.4}  Kathaṃ  suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Uddhaccaṃ
pajahato    cittassa   ekaggatā   avikkhepo   samādhi   sabbābhinivesehi
suñño    hoti    nirodhagocaro    avijjaṃ    pajahato    anupassanaṭṭhena
Vipassanā    sabbābhinivesehi    suññā    hoti    nirodhagocarā    iti
suññataṭṭhena    samathavipassanā    ekarasā    honti   yuganaddhā   honti
aññamaññaṃ    nātivattantīti    tena   vuccati   suññataṭṭhena   samathavipassanaṃ
yuganaddhaṃ bhāveti.
     {541.5}    Bhāvetīti  catasso  bhāvanā  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena    bhāvanā    āsevanaṭṭhena    bhāvanā    .pe.
Maggo   sañjāyatīti   kathaṃ   maggo   sañjāyati   .pe.   evaṃ   maggo
sañjāyati     .pe.     evaṃ     saññojanāni     pahīyanti    anusayā
byantīhonti    evaṃ    suññataṭṭhena    samathavipassanaṃ   yuganaddhaṃ   bhāveti
imehi   soḷasahi   ākārehi   samathavipassanaṃ   yuganaddhaṃ   bhāveti   evaṃ
samathavipassanaṃ yuganaddhaṃ bhāveti.
     [542]    Kathaṃ   dhammuddhaccāviggahitamānasaṃ   hoti   .   aniccato
manasikaroto    obhāso    uppajjati    obhāso    dhammoti   obhāsaṃ
āvajjati   tato   vikkhepo   uddhaccantena   uddhaccena  viggahitamānaso
aniccato   1-   upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti   dukkhato  upaṭṭhānaṃ
yathābhūtaṃ    nappajānāti    anattato   upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti
tena   vuccati   dhammuddhaccāviggahitamānasaṃ   2-  hoti  so  samayo  yantaṃ
cittaṃ     ajjhattaññeva     santiṭṭhati     sannisīdati    ekodi    hoti
@Footnote: 1 Sī. avijjato. 2 Ma. Yu. ... mānaso. evamuparipi.
Samādhiyati   tassa   maggo   sañjāyatīti   kathaṃ   maggo  sañjāyati  .pe.
Evaṃ    maggo    sañjāyati    .pe.    evaṃ   saññojanāni   pahīyanti
anusayā    byantīhonti    aniccato    manasikaroto    ñāṇaṃ   uppajjati
pīti    uppajjati    passaddhi    uppajjati   sukhaṃ   uppajjati   adhimokkho
uppajjati   paggāho   1-   uppajjati   upaṭṭhānaṃ   uppajjati  upekkhā
uppajjati     nikkanti     uppajjati     nikkanti    dhammoti    nikkantiṃ
āvajjati  tato  vikkhepo  uddhaccantena  2-  uddhaccena  viggahitamānaso
aniccato    upaṭṭhānaṃ    yathābhūtaṃ    nappajānāti    dukkhato   upaṭṭhānaṃ
yathābhūtaṃ    nappajānāti    anattato   upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti
tena vuccati dhammuddhaccāviggahitamānasaṃ hoti
     {542.1}   so   samayo   yantaṃ   cittaṃ  ajjhattaññeva  santiṭṭhati
sannisīdati  ekodi  hoti  samādhiyati  tassa  maggo  sañjāyatīti  kathaṃ maggo
sañjāyati   .pe.   evaṃ   maggo  sañjāyati  .pe.  evaṃ  saññojanāni
pahīyanti    anusayā    byantīhonti    dukkhato    manasikaroto    .pe.
Anattato    manasikaroto    obhāso    uppajjati    ñāṇaṃ    uppajjati
pīti    uppajjati    passaddhi    uppajjati   sukhaṃ   uppajjati   adhimokkho
uppajjati       paggāho      uppajjati      upaṭṭhānaṃ      uppajjati
upekkhā     uppajjati     nikkanti    uppajjati    nikkanti    dhammoti
nikkantiṃ    āvajjati    tato    vikkhepo    uddhaccantena   uddhaccena
@Footnote: 1 Ma. kesuci potthakesu sabbavāresu paggahoti likhitaṃ. 2 Ma. Yu. uddhaccaṃ tena.
@evamuparipi.
Viggahitamānaso    anattato   upaṭṭhānaṃ   aniccato   upaṭṭhānaṃ   dukkhato
upaṭṭhānaṃ   yathābhūtaṃ   nappajānāti  tena  vuccati  dhammuddhaccāviggahitamānasaṃ
.pe. Evaṃ saññojanāni pahīyanti anusayā byantīhonti.
     [543]   Rūpaṃ   aniccato   manasikaroto   .pe.   rūpaṃ   dukkhato
manasikaroto   rūpaṃ   anattato   manasikaroto   vedanaṃ   saññaṃ   saṅkhāre
viññāṇaṃ   cakkhuṃ   .pe.   jarāmaraṇaṃ   aniccato   manasikaroto  jarāmaraṇaṃ
dukkhato    manasikaroto   jarāmaraṇaṃ   anattato   manasikaroto   obhāso
uppajjati      ñāṇaṃ      uppajjati     pīti     uppajjati     passaddhi
uppajjati     sukhaṃ     uppajjati    adhimokkho    uppajjati    paggāho
uppajjati    upaṭṭhānaṃ    uppajjati    upekkhā    uppajjati    nikkanti
uppajjati nikkanti dhammoti nikkantiṃ āvajjati
     {543.1}  tato  vikkhepo  uddhaccantena uddhaccena viggahitamānaso
jarāmaraṇaṃ    anattato    upaṭṭhānaṃ    yathābhūtaṃ   nappajānāti   jarāmaraṇaṃ
aniccato   upaṭṭhānaṃ  yathābhūtaṃ  nappajānāti  jarāmaraṇaṃ  dukkhato  upaṭṭhānaṃ
yathābhūtaṃ   nappajānāti  tena  vuccati  dhammuddhaccāviggahitamānasaṃ  hoti  so
samayo   yantaṃ   cittaṃ   ajjhattaññeva   aniccato   santiṭṭhati   sannisīdati
ekodi   hoti   samādhiyati   tassa   maggo   sañjāyatīti   kathaṃ   maggo
sañjāyati   .pe.   evaṃ   maggo  sañjāyati  .pe.  evaṃ  saññojanāni
pahīyanti     anusayā    byantīhonti    evaṃ    dhammuddhaccāviggahitamānasaṃ
Hoti.
         Obhāse ceva ñāṇe ca         pītiyā ca vikampati
         passaddhiyā sukhe ceva            yehi cittaṃ pavedhati
         adhimokkhe ca paggāhe          upaṭṭhāne ca vikampati 1-
         upekkhāvajjanā ceva            upekkhāya ca nikantiyā
         imāni dasa ṭhānāni             paññāyassa pariccitā
         dhammuddhaccakusalo hoti         na ca sammohagacchati 2-
         vikampati 3- ceva kilissati ca   cavati cittabhāvanā
         vikampati 3- kilissati           bhāvanā parihāyati
         visujjhati na kilissati            bhāvanā na parihāyati
         na ca vikkhippate 4- cittaṃ       na kilissati na cavati cittabhāvanā 5-
         imehi catūhi ṭhānehi             cittassa 6- saṅkhepaṃ vikkhepaṃ
         [7]- Viggahitaṃ dasaṭṭhānehi   sampajānātīti 8-.
                      Yuganaddhakathā.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 432-448. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8690              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8690              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=534&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=534              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]