ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Yuganaddhavagge saccakatha
                    paripunnakathanidanam 9-
     [544]   Cattarimani   bhikkhave   tathani   avitathani   anannathani
katamani    cattari    idam    dukkhanti   bhikkhave   tathametam   avitathametam
@Footnote: 1 Ma. Yu. kampati. 2 Yu. sammoham. 3 Ma. Yu. vikkhipati. 4 Yu. vikkhipate.
@5 Yu. bhavana. 6 Yu. cittasankhepavikkhepam. Ma. cittassa sankhepavikkhepam.
@7 Yu. avikkhepam. 8 Yu. pajanatiti. 9 Ma. purimanidanam.
Anannathametam    ayam   dukkhasamudayoti   tathametam   avitathametam   anannathametam
ayam     dukkhanirodhoti     tathametam    avitathametam    anannathametam    ayam
dukkhanirodhagamini     patipadati     tathametam    avitathametam    anannathametam
imani kho bhikkhave cattari tathani avitathani anannathani.
     [545]   Katham   dukkham   tathatthena   saccam   .  cattaro  dukkhassa
dukkhattha   tatha   avitatha   anannatha   dukkhassa   pilanattho  sankhatattho
santapattho    viparinamattho    ime    cattaro   dukkhassa   dukkhattha
tatha avitatha anannatha evam dukkham tathatthena saccam.
     {545.1}  Katham  samudayo  tathatthena  saccam  .  cattaro  samudayassa
samudayattha  tatha  avitatha  anannatha  samudayassa  ayuhanattho  nidanattho
sanyogattho   palibodhattho   ime  cattaro  samudayassa  samudayattha  tatha
avitatha anannatha evam samudayo tathatthena saccam.
     {545.2}  Katham  nirodho  tathatthena  saccam  .  cattaro  nirodhassa
nirodhattha   tatha  avitatha  anannatha  nirodhassa  nissaranattho  vivekattho
asankhatattho   amatattho   ime   cattaro   nirodhassa  nirodhattha  tatha
avitatha anannatha evam nirodho tathatthena saccam.
     {545.3}   Katham   maggo  tathatthena  saccam  .  cattaro  maggassa
maggattha   tatha   avitatha   anannatha   maggassa  niyyanattho  hetattho
dassanattho    adhipateyyattho    ime   cattaro   maggassa   maggattha
tatha avitatha anannatha evam maggo tathatthena saccam.
     [546]   Katihakarehi   cattari   saccani   ekapativedhani  .
Catuhakarehi   cattari   saccani  ekapativedhani  tathatthena  anattatthena
saccatthena    pativedhatthena   imehi   catuhakarehi   cattari   saccani
ekasangahitani    yam    ekasangahitam   tam   ekattam   ekattam   ekena
nanena pativijjhatiti cattari saccani ekapativedhani.
     {546.1}   Katham   tathatthena  cattari  saccani  ekapativedhani .
Catuhakarehi   tathatthena   cattari   saccani   ekapativedhani   dukkhassa
dukkhattho   tathattho  samudayassa  samudayattho  tathattho  nirodhassa  nirodhattho
tathattho   maggassa   maggattho   tathattho  imehi  catuhakarehi  tathatthena
cattari   saccani  ekasangahitani  yam  ekasangahitam  tam  ekattam  ekattam
ekena nanena pativijjhatiti cattari saccani ekapativedhani.
     {546.2}  Katham  anattatthena  cattari  saccani  ekapativedhani .
Catuhakarehi   anattatthena   cattari   saccani  ekapativedhani  dukkhassa
dukkhattho    anattattho   samudayassa   samudayattho   anattattho   nirodhassa
nirodhattho    anattattho    maggassa    maggattho    anattattho   imehi
catuhakarehi    anattatthena    cattari   saccani   ekasangahitani   yam
ekasangahitam    tam   ekattam   ekattam   ekena   nanena   pativijjhatiti
cattari saccani ekapativedhani.
     {546.3} Katham saccatthena cattari saccani ekapativedhani. Catuhakarehi
Saccatthena    cattari    saccani   ekapativedhani   dukkhassa   dukkhattho
saccattho    samudayassa    samudayattho   saccattho   nirodhassa   nirodhattho
saccattho    maggassa    maggattho    saccattho    imehi   catuhakarehi
saccatthena   cattari   saccani   ekasangahitani   yam   ekasangahitam   tam
ekattam   ekattam   ekena   nanena   pativijjhatiti   cattari   saccani
ekapativedhani.
     {546.4}  Katham  pativedhatthena  cattari  saccani  ekapativedhani.
Catuhakarehi   pativedhatthena   cattari  saccani  ekapativedhani  dukkhassa
dukkhattho     pativedhattho     samudayassa     samudayattho     pativedhattho
nirodhassa   nirodhattho   pativedhattho   maggassa   maggattho   pativedhattho
imehi   catuhakarehi   pativedhatthena   cattari  saccani  ekasangahitani
yam   ekasangahitam   tam   ekattam   ekattam  ekena  nanena  pativijjhatiti
cattari saccani ekapativedhani.
     [547]  Katihakarehi  1-  cattari  saccani  ekapativedhani. Yam
aniccam   tam   dukkham   [2]-   yam   aniccanca   dukkhanca  tam  anatta  yam
aniccanca   dukkhanca   anatta   ca   tam   tatham   yam   aniccanca  dukkhanca
anatta   ca   tathanca   tam   saccam   yam   aniccanca   dukkhanca   anatta
ca   tathanca   saccanca   tam   ekasangahitam   yam  ekasangahitam  tam  ekattam
ekattam     ekena     nanena     pativijjhatiti    cattari    saccani
ekapativedhani.
@Footnote: 1 Yu. katham .... 2 Ma. yam dukkham tam aniccam.
     {547.1}   Katihakarehi   cattari   saccani  ekapativedhani .
Navahakarehi   cattari   saccani  ekapativedhani  tathatthena  anattatthena
saccatthena    pativedhatthena    abhinnatthena    parinnatthena   pahanatthena
bhavanatthena   sacchikiriyatthena   imehi   navahakarehi   cattari  saccani
ekasangahitani   yam  ekasangahitam  tam  ekattam  ekattam  ekena  nanena
pativijjhatiti cattari saccani ekapativedhani.
     [548]   Katham   tathatthena   cattari   saccani  ekapativedhani .
Navahakarehi   tathatthena   cattari   saccani   ekapativedhani   dukkhassa
dukkhattho    tathattho    samudayassa    samudayattho    tathattho    nirodhassa
nirodhattho     tathattho    maggassa    maggattho    tathattho    abhinnaya
abhinnattho       tathattho      parinnaya      parinnattho      tathattho
pahanassa    pahanattho    tathattho    bhavanaya    bhavanattho   tathattho
sacchikiriyaya   sacchikiriyattho   tathattho   imehi   navahakarehi  tathatthena
cattari    saccani    ekasangahitani   yam   ekasangahitam   tam   ekattam
ekattam ekena nanena pativijjhatiti cattari saccani ekapativedhani.
     {548.1}   Katham   anattatthena  saccatthena  pativedhatthena  cattari
saccani  ekapativedhani  .  navahakarehi  pativedhatthena  cattari saccani
ekapativedhani     dukkhassa     dukkhattho     pativedhattho     samudayassa
samudayattho   pativedhattho   nirodhassa   nirodhattho   pativedhattho  maggassa
Maggattho     pativedhattho     abhinnaya     abhinnattho     pativedhattho
parinnaya      parinnattho     pativedhattho     pahanassa     pahanattho
pativedhattho     bhavanaya     bhavanattho    pativedhattho    sacchikiriyaya
sacchikiriyattho    pativedhattho    imehi    navahakarehi    pativedhatthena
cattari    saccani    ekasangahitani   yam   ekasangahitam   tam   ekattam
ekattam ekena nanena pativijjhatiti cattari saccani ekapativedhani.
     [549]   Katihakarehi   cattari   saccani   ekapativedhani  .
Dvadasahakarehi     cattari    saccani    ekapativedhani    tathatthena
anattatthena   saccatthena   pativedhatthena   abhijananatthena  parijananatthena
dhammatthena     tathatthena    natatthena    sacchikiriyatthena    phassanatthena
abhisamayatthena     imehi     dvadasahakarehi     cattari     saccani
ekasangahitani   yam  ekasangahitam  tam  ekattam  ekattam  ekena  nanena
pativijjhatiti cattari saccani ekapativedhani.
     {549.1}  Katham  tathatthena cattari saccani ekapativedhani. Solasahi
akarehi    tathatthena    cattari   saccani   ekapativedhani   dukkhassa
pilanattho   sankhatattho   santapattho   viparinamattho   tathattho  samudayassa
ayuhanattho     nidanattho     sannogattho     palibodhattho    tathattho
nirodhassa   nissaranattho   vivekattho   asankhatattho   amatattho   tathattho
maggassa   niyyanattho   hetattho   dassanattho  adhipateyyattho  tathattho
Imehi   solasahi  akarehi  tathatthena  cattari  saccani  ekasangahitani
yam   ekasangahitam   tam   ekattam   ekattam  ekena  nanena  pativijjhatiti
cattari saccani ekapativedhani.
     {549.2}   Katham   anattatthena   .pe.  saccatthena  pativedhatthena
abhijananatthena    parijananatthena    dhammatthena    tathatthena   natatthena
sacchikiriyatthena     phassanatthena     abhisamayatthena    cattari    saccani
ekapativedhani   solasahi    akarehi   abhisamayatthena  cattari  saccani
ekapativedhani     dukkhassa     pilanattho     sankhatattho    santapattho
viparinamattho     abhisamayattho    samudayassa    ayuhanattho    nidanattho
sannogattho     palibodhattho    abhisamayattho    nirodhassa    nissaranattho
vivekattho   asankhatattho   amatattho   abhisamayattho  maggassa  niyyanattho
hetattho     dassanattho     adhipateyyattho     abhisamayattho    imehi
solasahi   akarehi   abhisamayatthena   cattari   saccani  ekasangahitani
yam   ekasangahitam   tam   ekattam   ekattam  ekena  nanena  pativijjhatiti
cattari saccani ekapativedhani.
     [550]   Saccanam   kati   lakkhanani  .  saccanam  dve  lakkhanani
sankhatalakkhananca      asankhatalakkhananca      saccanam     imani     dve
lakkhanani.
     {550.1}    Saccanam   kati  lakkhanani  .  saccanam  cha  lakkhanani
sankhatanam    saccanam   uppado   pannayati   vayo   pannayati   thitanam
Annathattam   pannayati   na   asankhatassa   saccassa   uppado   pannayati
na   vayo   pannayati   na  thitassa  annathattam  pannayati  saccanam  imani
cha lakkhanani.
     {550.2}  Saccanam  kati  lakkhanani  .  saccanam  dvadasa lakkhanani
dukkhasaccassa     uppado     pannayati    vayo    pannayati    thitassa
annathattam    pannayati    samudayasaccassa    uppado    pannayati   vayo
pannayati       thitassa      annathattam      pannayati      maggasaccassa
uppado     pannayati     vayo     pannayati     thitassa    annathattam
pannayati    na    nirodhasaccassa    uppado    pannayati    na   vayo
pannayati    na    thitassa    annathattam    pannayati    saccanam   imani
dvadasa lakkhanani.
     [551]   Catunnam   saccanam   kati   kusala   kati   akusala   kati
abyakata    .    samudayasaccam   akusalam   maggasaccam   kusalam   nirodhasaccam
abyakatam   dukkhasaccam  siya  kusalam  siya  akusalam  siya  abyakatam  [1]-
tini   saccani   ekasaccena   sangahitani   ekam   saccam   tihi  saccehi
sangahitam vatthuvasena pariyayena.
     {551.1}  Siyati  kathanca  siya  .  yam dukkhasaccam akusalam samudayasaccam
akusalam   evam   akusalatthena   dve   saccani   ekasaccena  sangahitani
ekam    saccam    dvihi    saccehi    sangahitam    yam   dukkhasaccam   kusalam
maggasaccam    kusalam    evam   kusalatthena   dve   saccani   ekasaccena
@Footnote: 1 Ma. siya.
Sangahitani    ekam   saccam   dvihi   saccehi   sangahitam   yam   dukkhasaccam
abyakatam   nirodhasaccam   abyakatam   evam  abyakatatthena  dve  saccani
ekasaccena   sangahitani   ekam   saccam   dvihi  saccehi  sangahitam  evam
siya    tini   saccani   ekasaccena   sangahitani   ekam   saccam   tihi
saccehi sangahitam vatthuvasena pariyayenati.
     [552]  Pubbe  me bhikkhave sambodha anabhisambuddhassa bodhisattasseva
sato  etadahosi  ko  nu  kho  rupassa  assado ko adinavo kim nissaranam
ko  vedanaya  assado  ko  adinavo  kim nissaranam ko sannaya assado
ko  adinavo  kim  nissaranam  ko  sankharanam  assado  ko  adinavo kim
nissaranam   ko   vinnanassa   assado   ko   adinavo  kim  nissarananti
tassa   mayham   bhikkhave  etadahosi  yam  kho  rupam  paticca  uppajjati  sukham
somanassam   ayam   rupassa   assado   yam   rupam   aniccam   [1]-  dukkham
viparinamadhammam   ayam   rupassa   adinavo   yo   rupasmim   chandaragavinayo
chandaragappahanam    idam    rupassa   nissaranam   yam   vedanam   paticca   yam
sannam   paticca   yam   sankhare   paticca   yam  vinnanam  paticca  uppajjati
sukham   somanassam   ayam  vinnanassa  assado  yam  vinnanam  aniccam  [1]-
dukkham    viparinamadhammam   ayam   vinnanassa   adinavo   yo   vinnanasmim
chandaragavinayo chandaragappahanam idam vinnanassa nissaranam.
@Footnote: 1 Ma. tam. evamidisesu thanesu.
     [553]  Yavakivancaham  bhikkhave  imesam  pancannam  upadanakkhandhanam
evam    assadanca    assadato   adinavanca   adinavato   nissarananca
nissaranato   yathabhutam   nabbhannasim   neva   tavaham   bhikkhave  sadevake
loke      samarake     sabrahmake     sassamanabrahmaniya     pajaya
sadevamanussaya   anuttaram   sammasambodhim   abhisambuddho   1-  paccannasim
yato    ca    khvaham    bhikkhave   imesam   pancannam   upadanakkhandhanam
evam    assadanca    assadato   adinavanca   adinavato   nissarananca
nissaranato   yathabhutam   abbhannasim   athaham   bhikkhave   sadevake  loke
samarake    sabrahmake    sassamanabrahmaniya    pajaya   sadevamanussaya
anuttaram    sammasambodhim    abhisambuddho    1-    paccannasim   nananca
pana   me   dassanam  udapadi  akuppa  me  cetovimutti  2-  ayamantima
jati natthidani punabbhavoti.
     [554]   Yam   rupam  paticca  uppajjati  sukham  somanassam  ayam  rupassa
assadoti    pahanappativedho    samudayasaccam   yam   rupam   aniccam   dukkham
viparinamadhammam    ayam   rupassa   adinavoti   parinnapativedho   dukkhasaccam
yo   rupasmim   chandaragavinayo   chandaragappahanam  idam  rupassa  nissarananti
sacchikiriyapativedho  nirodhasaccam  ya  imesu  tisu  thanesu  ditthi sankappo
vaca   kammanto   ajivo   vayamo   sati   samadhi  bhavanapativedho
maggasaccam    yam   vedanam   paticca   yam   sannam   paticca   yam   sankhare
paticca    yam    vinnanam    paticca    uppajjati   sukham   somanassam   ayam
@Footnote: 1 Ma. itisaddo dissati. 2 Ma. vimutti.
Vinnanassa    assadoti    pahanappativedho   samudayasaccam   yam   vinnanam
aniccam   dukkham  viparinamadhammam  ayam  vinnanassa  adinavo  parinnapativedho
dukkhasaccam     yo     vinnanasmim     chandaragavinayo    chandaragappahanam
idam     vinnanassa     nissarananti     sacchikiriyapativedho    nirodhasaccam
ya   imesu   tisu  thanesu  ditthi  sankappo  vaca  kammanto  ajivo
vayamo sati samadhi bhavanapativedho maggasaccanti 1-.
     [555]   [2]-   Katihakarehi   saccam   .   tihakarehi  saccam
esanatthena pariggahatthena pativedhatthena.
     {555.1}   Katham  esanatthena  saccam  .  jaramaranam kimnidanam kimsamudayam
kimjatikam  kimpabhavanti  evam  esanatthena  saccam  jaramaranam  jatinidanam  jati
samudayam  jatijatikam  jatippabhavanti  evam  pariggahatthena  saccam  jaramarananca
pajanati    jaramaranasamudayanca   pajanati   jaramarananirodhanca   pajanati
jaramarananirodhagaminipatipadanca pajanati evam pativedhatthena saccam.
     {555.2}   Jati  kimnidana  kimsamudaya  kimjatika  kimpabhavati  evam
esanatthena  saccam  jati  bhavanidana  bhavasamudaya  bhavajatika  bhavappabhavati
evam    pariggahatthena    saccam    jatinca    pajanati    jatisamudayanca
pajanati      jatinirodhanca      pajanati     jatinirodhagaminipatipadanca
pajanati evam pativedhatthena saccam.
     {555.3} Bhavo kimnidano kimsamudayo kimjatiko kimpabhavoti evam esanatthena
@Footnote: 1 Ma. Yu. itisaddo na dissati. 2 Ma. Yu. saccanti.
Saccam    bhavo    upadananidano    upadanasamudayo    upadanajatiko
upadanappabhavoti    evam    pariggahatthena    saccam   bhavanca   pajanati
bhavasamudayanca    pajanati    bhavanirodhanca    pajanati    bhavanirodhagamini-
patipadanca pajanati evam pativedhatthena saccam.
     {555.4}   Upadanam  kimnidanam  kimsamudayam  kimjatikam  kimpabhavanti  evam
esanatthena   saccam   upadanam   tanhanidanam   tanhasamudayam  tanhajatikam
tanhapabhavanti    evam    pariggahatthena   saccam   upadananca   pajanati
upadanasamudayanca       pajanati      upadananirodhanca      pajanati
upadananirodhagaminipatipadanca pajanati evam pativedhatthena saccam.
     {555.5}  Tanha  kimnidana  kimsamudaya  kimjatika  kimpabhavati  evam
esanatthena  saccam  tanha  vedananidana  vedanasamudaya  vedanajatika
vedanapabhavati    evam    pariggahatthena    saccam    tanhanca   pajanati
tanhasamudayanca    pajanati    tanhanirodhanca   pajanati   tanhanirodha-
gaminipatipadanca pajanati evam pativedhatthena saccam.
     {555.6}   Vedana  kimnidana  kimsamudaya  kimjatika kimpabhavati evam
esanatthena   saccam   vedana   phassanidana   phassasamudaya   phassajatika
phassappabhavati    evam    pariggahatthena    saccam    vedananca   pajanati
vedanasamudayanca       pajanati       vedananirodhanca       pajanati
vedananirodhagaminipatipadanca pajanati evam pativedhatthena saccam.
     {555.7}   Phasso  kimnidano  kimsamudayo  kimjatiko  kimpabhavoti evam
esanatthena     saccam     phasso    salayatananidano    salayatanasamudayo
salayatanajatiko     salayatanappabhavoti    evam    pariggahatthena    saccam
phassanca     pajanati     phassasamudayanca     pajanati     phassanirodhanca
pajanati        phassanirodhagaminipatipadanca        pajanati       evam
pativedhatthena saccam.
     {555.8}    Salayatanam  kimnidanam  kimsamudayam  kimjatikam  kimpabhavanti evam
esanatthena   saccam  salayatanam  namarupanidanam  namarupasamudayam  namarupajatikam
namarupappabhavanti   evam   pariggahatthena   saccam   salayatananca   pajanati
salayatanasamudayanca       pajanati      salayatananirodhanca      pajanati
salayatananirodhagaminipatipadanca pajanati evam pativedhatthena saccam.
     {555.9}   Namarupam   kimnidanam  kimsamudayam  kimjatikam  kimpabhavanti  evam
esanatthena      saccam     namarupam     vinnananidanam     vinnanasamudayam
vinnanajatikam     vinnanappabhavanti     evam     pariggahatthena     saccam
namarupanca    pajanati    namarupasamudayanca   pajanati   namarupanirodhanca
pajanati       namarupanirodhagaminipatipadanca       pajanati       evam
pativedhatthena saccam.
     {555.10}   Vinnanam  kimnidanam  kimsamudayam  kimjatikam  kimpabhavanti  evam
esanatthena   saccam   vinnanam  sankharanidanam  sankharasamudayam  sankharajatikam
Sankharappabhavanti    evam   pariggahatthena   saccam   vinnananca   pajanati
vinnanasamudayanca       pajanati       vinnananirodhanca       pajanati
vinnananirodhagaminipatipadanca pajanati evam pativedhatthena saccam.
     {555.11}   Sankhara   kimnidana  kimsamudaya  kimjatika  kimpabhavati
evam   esanatthena   saccam   sankhara   avijjanidana   avijjasamudaya
avijjajatika   avijjapabhavati  evam  pariggahatthena  saccam  sankhare  ca
pajanati    sankharasamudayanca    pajanati    sankharanirodhanca   pajanati
sankharanirodhagaminipatipadanca pajanati evam pativedhatthena saccam.
     [556]    Jaramaranam    dukkhasaccam    jati   samudayasaccam   ubhinnampi
nissaranam    nirodhasaccam    nirodhappajanana   maggasaccam   jati   dukkhasaccam
bhavo    samudayasaccam    ubhinnampi   nissaranam   nirodhasaccam   nirodhappajanana
maggasaccam   bhavo   dukkhasaccam   upadanam   samudayasaccam   ubhinnampi  nissaranam
nirodhasaccam   nirodhappajanana   maggasaccam   upadanam   dukkhasaccam   tanha
samudayasaccam     ubhinnampi     nissaranam     nirodhasaccam     nirodhappajanana
maggasaccam   tanha   dukkhasaccam   vedana   samudayasaccam   ubhinnampi  nissaranam
nirodhasaccam    nirodhappajanana   maggasaccam   vedana   dukkhasaccam   phasso
samudayasaccam   ubhinnampi   nissaranam   nirodhasaccam   nirodhappajanana  maggasaccam
phasso   dukkhasaccam   salayatanam  samudayasaccam  ubhinnampi   nissaranam  nirodhasaccam
Nirodhappajanana      maggasaccam     salayatanam     dukkhasaccam     namarupam
samudayasaccam     ubhinnampi     nissaranam     nirodhasaccam     nirodhappajanana
maggasaccam     namarupam    dukkhasaccam    vinnanam    samudayasaccam    ubhinnampi
nissaranam      nirodhasaccam     nirodhappajanana     maggasaccam     vinnanam
dukkhasaccam    sankhara    samudayasaccam    ubhinnampi    nissaranam   nirodhasaccam
nirodhappajanana   maggasaccam   sankhara   dukkhasaccam   avijja  samudayasaccam
ubhinnampi      nissaranam     nirodhasaccam     nirodhappajanana     maggasaccam
jaramaranam  [1]-  dukkhasaccam [2]- jati siya dukkhasaccam 3- siya samudayasaccam
ubhinnampi   nissaranam   nirodhasaccam  nirodhappajanana  maggasaccam  jati  [4]-
dukkhasaccam   [5]-   bhavo   siya   dukkhasaccam  siya  samudayasaccam  ubhinnampi
nissaranam    nirodhasaccam   nirodhappajanana   maggasaccam   .pe.   sankhara
dukkhasaccam    avijja    siya   dukkhasaccam   siya   samudayasaccam   ubhinnampi
nissaranam nirodhasaccam nirodhappajanana maggasaccanti.
                       Saccakatha.
                       Bhanavaram.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 448-462. https://84000.org/tipitaka/read/roman_read.php?B=31&A=9019&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=9019&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=544&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=544              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5160              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5160              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]