ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [2]   Kathaṃ   ime  dhammā  abhiññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo   abhiññeyyo  sabbe  sattā
āhāraṭṭhitikā    dve   dhammā   abhiññeyyā   dve   dhātuyo   tayo
dhammā   abhiññeyyā   tisso   dhātuyo   cattāro  dhammā  abhiññeyyā
cattāri   ariyasaccāni   pañca  dhammā  abhiññeyyā  pañca  vimuttāyatanāni
cha   dhammā   abhiññeyyā   cha   anuttariyāni  satta  dhammā  abhiññeyyā
satta   niddasavatthūni   aṭṭha   dhammā   abhiññeyyā   aṭṭha  abhibhāyatanāni
nava   dhammā  abhiññeyyā  nava  anupubbavihārā  dasa  dhammā  abhiññeyyā
dasa nijjaravatthūni.
     [3]    Sabbaṃ    bhikkhave    abhiññeyyaṃ   kiñca   bhikkhave   sabbaṃ
abhiññeyyaṃ    cakkhuṃ    2-   bhikkhave   abhiññeyyaṃ   rūpā   abhiññeyyā
cakkhuviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   yampidaṃ   4-
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   abhiññeyyaṃ   sotaṃ  abhiññeyyaṃ  saddā  abhiññeyyā  .pe.
Ghānaṃ     abhiññeyyaṃ    gandhā    abhiññeyyā    jivhā    abhiññeyyā
rasā    abhiññeyyā    kāyo   abhiññeyyo   phoṭṭhabbā   abhiññeyyā
@Footnote: 1-2 Ma. Yu. sabbattha dukkhasamudayaṃ dukkhanirodhaṃ. 3 Ma. cakkhu. evamupari.
@4 Yu. sabbattha yadidaṃ.

--------------------------------------------------------------------------------------------- page7.

Mano abhiññeyyo dhammā abhiññeyyā manoviññāṇaṃ abhiññeyyaṃ manosamphasso abhiññeyyo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ. [4] Rūpaṃ abhiññeyyaṃ vedanā abhiññeyyā saññā abhiññeyyā saṅkhārā abhiññeyyā viññāṇaṃ abhiññeyyaṃ cakkhuṃ abhiññeyyaṃ sotaṃ abhiññeyyaṃ ghānaṃ abhiññeyyaṃ jivhā abhiññeyyā kāyo abhiññeyyo mano abhiññeyyo rūpā abhiññeyyā saddā abhiññeyyā gandhā abhiññeyyā rasā abhiññeyyā phoṭṭhabbā abhiññeyyā dhammā abhiññeyyā cakkhuviññāṇaṃ abhiññeyyaṃ sotaviññāṇaṃ abhiññeyyaṃ ghānaviññāṇaṃ abhiññeyyaṃ jivhāviññāṇaṃ abhiññeyyaṃ kāyaviññāṇaṃ abhiññeyyaṃ manoviññāṇaṃ abhiññeyyaṃ cakkhusamphasso abhiññeyyo sotasamphasso abhiññeyyo ghānasamphasso abhiññeyyo jivhāsamphasso abhiññeyyo kāyasamphasso abhiññeyyo manosamphasso abhiññeyyo cakkhusamphassajā vedanā abhiññeyyā sotasamphassajā vedanā abhiññeyyā ghānasamphassasajā vedanā abhiññeyyā jivhāsamphassajā vedanā abhiññeyyā kāyasamphassajā vedanā abhiññeyyā manosamphassajā vedanā abhiññeyyā rūpasaññā abhiññeyyā saddasaññā abhiññeyyā gandhasaññā

--------------------------------------------------------------------------------------------- page8.

Abhiññeyyā rasasaññā abhiññeyyā phoṭṭhabbasaññā abhiññeyyā dhammasaññā abhiññeyyā rūpasañcetanā abhiññeyyā saddasañcetanā abhiññeyyā gandhasañcetanā abhiññeyyā rasasañcetanā abhiññeyyā phoṭṭhabbasañcetanā abhiññeyyā dhammasañcetanā abhiññeyyā rūpataṇhā abhiññeyyā saddataṇhā abhiññeyyā gandhataṇhā abhiññeyyā rasataṇhā abhiññeyyā phoṭṭhabbataṇhā abhiññeyyā dhammataṇhā abhiññeyyā rūpavitakko abhiññeyyo saddavitakko abhiññeyyo gandhavitakko abhiññeyyo rasavitakko abhiññeyyo phoṭṭhabbavitakko abhiññeyyo dhammavitakko abhiññeyyo rūpavicāro abhiññeyyo saddavicāro abhiññeyyo gandhavicāro abhiññeyyo rasavicāro abhiññeyyo phoṭṭhabbavicāro abhiññeyyo dhammavicāro abhiññeyyo. [5] Paṭhavīdhātu abhiññeyyā āpodhātu abhiññeyyā tejodhātu abhiññeyyā vāyodhātu abhiññeyyā ākāsadhātu abhiññeyyā viññāṇadhātu abhiññeyyā paṭhavīkasiṇaṃ abhiññeyyaṃ āpokasiṇaṃ abhiññeyyaṃ tejokasiṇaṃ abhiññeyyaṃ vāyokasiṇaṃ abhiññeyyaṃ nīlakasiṇaṃ abhiññeyyaṃ pītakasiṇaṃ abhiññeyyaṃ lohitakasiṇaṃ abhiññeyyaṃ odātakasiṇaṃ abhiññeyyaṃ ākāsakasiṇaṃ abhiññeyyaṃ viññāṇakasiṇaṃ abhiññeyyaṃ.

--------------------------------------------------------------------------------------------- page9.

[6] Kesā abhiññeyyā lomā abhiññeyyā nakhā abhiññeyyā dantā abhiññeyyā taco abhiññeyyo maṃsaṃ abhiññeyyaṃ nahārū abhiññeyyā aṭṭhī abhiññeyyā aṭṭhimiñjaṃ 1- abhiññeyyaṃ vakkaṃ abhiññeyyaṃ hadayaṃ abhiññeyyaṃ yakanaṃ abhiññeyyaṃ kilomakaṃ abhiññeyyaṃ pihakaṃ abhiññeyyaṃ papphāsaṃ abhiññeyyaṃ antaṃ abhiññeyyaṃ antaguṇaṃ abhiññeyyaṃ udariyaṃ abhiññeyyaṃ karīsaṃ abhiññeyyaṃ pittaṃ abhiññeyyaṃ semhaṃ abhiññeyyaṃ pubbo abhiññeyyo lohitaṃ abhiññeyyaṃ sedo abhiññeyyo medo abhiññeyyo assu abhiññeyyaṃ 2- vasā abhiññeyyā kheḷo abhiññeyyo siṃghāṇikā abhiññeyyā lasikā abhiññeyyā muttaṃ abhiññeyyaṃ matthaluṅgaṃ abhiññeyyaṃ. [7] Cakkhāyatanaṃ abhiññeyyaṃ rūpāyatanaṃ abhiññeyyaṃ sotāyatanaṃ abhiññeyyaṃ saddāyatanaṃ abhiññeyyaṃ ghānāyatanaṃ abhiññeyyaṃ gandhāyatanaṃ abhiññeyyaṃ jivhāyatanaṃ abhiññeyyaṃ rasāyatanaṃ abhiññeyyaṃ kāyāyatanaṃ abhiññeyyaṃ phoṭṭhabbāyatanaṃ abhiññeyyaṃ manāyatanaṃ abhiññeyyaṃ dhammāyatanaṃ abhiññeyyaṃ. {7.1} Cakkhudhātu abhiññeyyā rūpadhātu abhiññeyyā cakkhuviññāṇa- dhātu abhiññeyyā sotadhātu abhiññeyyā saddadhātu abhiññeyyā sotaviññāṇadhātu abhiññeyyā ghānadhātu abhiññeyyā gandhadhātu abhiññeyyā ghānaviññāṇadhātu abhiññeyyā jivhādhātu @Footnote: 1 Ma. aṭṭhimiñjā abhiññeyyā. 2 Yu. assu abhiññeyyo.

--------------------------------------------------------------------------------------------- page10.

Abhiññeyyā rasadhātu abhiññeyyā jivhāviññāṇadhātu abhiññeyyā kāyadhātu abhiññeyyā phoṭṭhabbadhātu abhiññeyyā kāyaviññāṇadhātu abhiññeyyā manodhātu abhiññeyyā dhammadhātu abhiññeyyā manoviññāṇadhātu abhiññeyyā. {7.2} Cakkhundriyaṃ abhiññeyyaṃ sotindriyaṃ abhiññeyyaṃ ghānindriyaṃ abhiññeyyaṃ jivhindriyaṃ abhiññeyyaṃ kāyindriyaṃ abhiññeyyaṃ manindriyaṃ abhiññeyyaṃ jīvitindriyaṃ abhiññeyyaṃ itthindriyaṃ abhiññeyyaṃ purisindriyaṃ abhiññeyyaṃ sukhindriyaṃ abhiññeyyaṃ dukkhindriyaṃ abhiññeyyaṃ somanassindriyaṃ abhiññeyyaṃ domanassindriyaṃ abhiññeyyaṃ upekkhindriyaṃ abhiññeyyaṃ saddhindriyaṃ abhiññeyyaṃ viriyindriyaṃ 1- abhiññeyyaṃ satindriyaṃ abhiññeyyaṃ samādhindriyaṃ abhiññeyyaṃ paññindriyaṃ abhiññeyyaṃ anaññātaññassāmītindriyaṃ abhiññeyyaṃ aññindriyaṃ abhiññeyyaṃ aññātāvindriyaṃ abhiññeyyaṃ. [8] Kāmadhātu abhiññeyyā rūpadhātu abhiññeyyā arūpadhātu abhiññeyyā kāmabhavo abhiññeyyo rūpabhavo abhiññeyyo arūpabhavo abhiññeyyo saññābhavo abhiññeyyo asaññābhavo abhiññeyyo nevasaññānāsaññābhavo abhiññeyyo ekavokārabhavo abhiññeyyo catuvokārabhavo abhiññeyyo pañcavokārabhavo abhiññeyyo . paṭhamajjhānaṃ abhiññeyyaṃ dutiyajjhānaṃ abhiññeyyaṃ @Footnote: 1 Ma. vīriyindriyaṃ.

--------------------------------------------------------------------------------------------- page11.

Tatiyajjhānaṃ abhiññeyyaṃ catutthajjhānaṃ abhiññeyyaṃ. [9] Mettā cetovimutti abhiññeyyā karuṇā cetovimutti abhiññeyyā muditā cetovimutti abhiññeyyā upekkhā cetovimutti abhiññeyyā . ākāsānañcāyatanasamāpatti abhiññeyyā viññāṇañcāyatanasamāpatti abhiññeyyā ākiñcaññāyatanasamāpatti abhiññeyyā nevasaññānāsaññāyatanasamāpatti abhiññeyyā . Avijjā abhiññeyyā saṅkhārā abhiññeyyā viññāṇaṃ abhiññeyyaṃ nāmarūpaṃ abhiññeyyaṃ saḷāyatanaṃ abhiññeyyaṃ phasso abhiññeyyo vedanā abhiññeyyā taṇhā abhiññeyyā upādānaṃ abhiññeyyaṃ bhavo abhiññeyyo jāti abhiññeyyā jarāmaraṇaṃ abhiññeyyaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 6-11. https://84000.org/tipitaka/read/roman_read.php?B=31&A=91&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=91&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=2&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=2              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1536              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1536              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]