ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge bojjhaṅgakathā
                       sāvatthīnidānaṃ
     [557]  Sattime  bhikkhave  bojjhaṅgā  katame satta satisambojjhaṅgo
@Footnote: 1-4 Ma. siyā. 2-5 Ma. siyā samudayasaccaṃ. 3 Ma. jāti siyā dukkhasaccanti
@ime tayo pāṭhā na dissanti.
Sambojjhaṅgo   dhammavicayasambojjhaṅgo   viriyasambojjhaṅgo  pītisambojjhaṅgo
passaddhisambojjhaṅgo       samādhisambojjhaṅgo      upekkhāsambojjhaṅgo
ime kho bhikkhave satta bojjhaṅgā.
     {557.1}   Bojjhaṅgāti   kenatthena  bojjhaṅgā  .  bodhiyaṃ  1-
saṃvattantīti     bojjhaṅgā     bujjhantīti     bojjhaṅgā     anubujjhantīti
bojjhaṅgā     paṭibujjhantīti     bojjhaṅgā    sambujjhantīti    bojjhaṅgā
bujjhanaṭṭhena    bojjhaṅgā   anubujjhanaṭṭhena   bojjhaṅgā   paṭibujjhanaṭṭhena
bojjhaṅgā     sambujjhanaṭṭhena    bojjhaṅgā    bodhentīti    bojjhaṅgā
anubodhentīti    bojjhaṅgā    paṭibodhentīti   bojjhaṅgā   sambodhentīti
bojjhaṅgā    bodhanaṭṭhena    bojjhaṅgā    anubodhanaṭṭhena    bojjhaṅgā
paṭibodhanaṭṭhena       bojjhaṅgā       sambodhanaṭṭhena       bojjhaṅgā
bodhipakkhiyaṭṭhena      bojjhaṅgā      anubodhipakkhiyaṭṭhena     bojjhaṅgā
paṭibodhipakkhiyaṭṭhena     bojjhaṅgā     sambodhipakkhiyaṭṭhena     bojjhaṅgā
buddhipaṭilābhaṭṭhena      bojjhaṅgā      buddhiropanaṭṭhena      bojjhaṅgā
buddhiabhiropanaṭṭhena    bojjhaṅgā    buddhipāpanaṭṭhena    2-   bojjhaṅgā
buddhisampāpanaṭṭhena 3- bojjhaṅgā.
     [558]    Mūlaṭṭhena    bojjhaṅgā    mūlacariyaṭṭhena    bojjhaṅgā
mūlapariggahaṭṭhena  bojjhaṅgā  mūlaparivāraṭṭhena bojjhaṅgā mūlaparipūraṭṭhena 4-
bojjhaṅgā      mūlaparipākaṭṭhena      bojjhaṅgā      mūlapaṭisambhidaṭṭhena
@Footnote: 1 Ma. Yu. bodhāya. 2 Sī. buddhipāpaṭṭhena. 3 Sī. buddhisampāpaṭṭhena.
@4 Ma. mūlaparipūraṇaṭṭhena. evamuparipi.
Bojjhaṅgā mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā
mūlapaṭisambhidāya      vasībhāvanaṭṭhena      bojjhaṅgā      mūlapaṭisambhidāya
vasībhāvappattānampi   bojjhaṅgā   hetaṭṭhena   bojjhaṅgā  hetucariyaṭṭhena
bojjhaṅgā      hetupariggahaṭṭhena      bojjhaṅgā     hetuparivāraṭṭhena
bojjhaṅgā      hetuparipūraṭṭhena      bojjhaṅgā      hetuparipākaṭṭhena
bojjhaṅgā      hetupaṭisambhidaṭṭhena      bojjhaṅgā     hetupaṭisambhidā-
pāpanaṭṭhena      bojjhaṅgā      hetupaṭisambhidāya      vasībhāvanaṭṭhena
bojjhaṅgā      hetupaṭisambhidāya      vasībhāvappattānampi     bojjhaṅgā
paccayaṭṭhena   bojjhaṅgā  paccayacariyaṭṭhena  bojjhaṅgā  paccayapariggahaṭṭhena
bojjhaṅgā paccayaparivāraṭṭhena bojjhaṅgā paccayaparipūraṭṭhena
     {558.1}      bojjhaṅgā     paccayaparipākaṭṭhena     bojjhaṅgā
paccayapaṭisambhidaṭṭhena        bojjhaṅgā       paccayapaṭisambhidāpāpanaṭṭhena
bojjhaṅgā       paccayapaṭisambhidāya      vasībhāvanaṭṭhena      bojjhaṅgā
paccayapaṭisambhidāya     vasībhāvappattānampi     bojjhaṅgā     visuddhaṭṭhena
bojjhaṅgā      visuddhicariyaṭṭhena      bojjhaṅgā     visuddhipariggahaṭṭhena
bojjhaṅgā      visuddhiparivāraṭṭhena     bojjhaṅgā     visuddhiparipūraṭṭhena
bojjhaṅgā     visuddhiparipākaṭṭhena     bojjhaṅgā    visuddhipaṭisambhidaṭṭhena
bojjhaṅgā           visuddhipaṭisambhidāpāpanaṭṭhena           bojjhaṅgā
visuddhipaṭisambhidāya     vasībhāvanaṭṭhena     bojjhaṅgā    visuddhipaṭisambhidāya
vasībhāvappattānampi       bojjhaṅgā      anavajjaṭṭhena      bojjhaṅgā
Anavajjacariyaṭṭhena     bojjhaṅgā     anavajjapariggahaṭṭhena     bojjhaṅgā
anavajjaparivāraṭṭhena     bojjhaṅgā     anavajjaparipūraṭṭhena    bojjhaṅgā
anavajjaparipākaṭṭhena          bojjhaṅgā         anavajjapaṭisambhidaṭṭhena
bojjhaṅgā           anavajjapaṭisambhidāpāpanaṭṭhena          bojjhaṅgā
anavajjapaṭisambhidāya    vasībhāvanaṭṭhena    bojjhaṅgā    anavajjapaṭisambhidāya
vasībhāvappattānampi      bojjhaṅgā      nekkhammaṭṭhena      bojjhaṅgā
nekkhammacariyaṭṭhena     bojjhaṅgā    nekkhammapariggahaṭṭhena    bojjhaṅgā
nekkhammaparivāraṭṭhena    bojjhaṅgā    nekkhammaparipūraṭṭhena    bojjhaṅgā
nekkhammaparipākaṭṭhena bojjhaṅgā nekkhammapaṭisambhidaṭṭhena
     {558.2}   bojjhaṅgā   nekkhammapaṭisambhidāpāpanaṭṭhena  bojjhaṅgā
nekkhammapaṭisambhidāya    vasībhāvanaṭṭhena   bojjhaṅgā   nekkhammapaṭisambhidāya
vasībhāvappattānampi   bojjhaṅgā  vimuttaṭṭhena  bojjhaṅgā  vimutticariyaṭṭhena
bojjhaṅgā     vimuttipariggahaṭṭhena     bojjhaṅgā     vimuttiparivāraṭṭhena
bojjhaṅgā      vimuttiparipūraṭṭhena     bojjhaṅgā     vimuttiparipākaṭṭhena
bojjhaṅgā     vimuttipaṭisambhidaṭṭhena     bojjhaṅgā     vimuttipaṭisambhidā-
pāpanaṭṭhena      bojjhaṅgā      vimuttipaṭisambhidāya     vasībhāvanaṭṭhena
bojjhaṅgā            vimuttipaṭisambhidāya           vasībhāvappattānampi
bojjhaṅgā       anāsavaṭṭhena       bojjhaṅgā      anāsavacariyaṭṭhena
bojjhaṅgā     anāsavapariggahaṭṭhena    bojjhaṅgā    anāsavaparivāraṭṭhena
bojjhaṅgā     anāsavaparipūraṭṭhena     bojjhaṅgā    anāsavaparipākaṭṭhena
Bojjhaṅgā     anāsavapaṭisambhidaṭṭhena    bojjhaṅgā    anāsavapaṭisambhidā-
pāpanaṭṭhena      bojjhaṅgā     anāsavapaṭisambhidāya     vasībhāvanaṭṭhena
bojjhaṅgā     anāsavapaṭisambhidāya     vasībhāvappattānampi     bojjhaṅgā
vivekaṭṭhena   bojjhaṅgā  vivekacariyaṭṭhena  bojjhaṅgā  vivekapariggahaṭṭhena
bojjhaṅgā      vivekaparivāraṭṭhena     bojjhaṅgā     vivekaparipūraṭṭhena
bojjhaṅgā     vivekaparipākaṭṭhena     bojjhaṅgā    vivekapaṭisambhidaṭṭhena
bojjhaṅgā           vivekapaṭisambhidāpāpanaṭṭhena           bojjhaṅgā
vivekapaṭisambhidāya     vasībhāvanaṭṭhena     bojjhaṅgā    vivekapaṭisambhidāya
vasībhāvappattānampi      bojjhaṅgā      vossaggaṭṭhena      bojjhaṅgā
vossaggacariyaṭṭhena     bojjhaṅgā    vossaggapariggahaṭṭhena    bojjhaṅgā
vossaggaparivāraṭṭhena    bojjhaṅgā    vossaggaparipūraṭṭhena    bojjhaṅgā
vossaggaparipākaṭṭhena    bojjhaṅgā   vossaggapaṭisambhidaṭṭhena   bojjhaṅgā
vossaggapaṭisambhidāpāpanaṭṭhena       bojjhaṅgā      vossaggapaṭisambhidāya
vasībhāvanaṭṭhena    bojjhaṅgā    vossaggapaṭisambhidāya   vasībhāvappattānampi
bojjhaṅgā.
     [559]    Mūlaṭṭhaṃ    bujjhantīti   bojjhaṅgā   hetaṭṭhaṃ   bujjhantīti
bojjhaṅgā      paccayaṭṭhaṃ      bujjhantīti      bojjhaṅgā     visuddhaṭṭhaṃ
bujjhantīti      bojjhaṅgā      anavajjaṭṭhaṃ     bujjhantīti     bojjhaṅgā
nekkhammaṭṭhaṃ   bujjhantīti   bojjhaṅgā   vimuttaṭṭhaṃ   bujjhantīti   bojjhaṅgā
anāsavaṭṭhaṃ      bujjhantīti      bojjhaṅgā      vivekaṭṭhaṃ     bujjhantīti
Bojjhaṅgā     vossaggaṭṭhaṃ     bujjhantīti     bojjhaṅgā     mūlacariyaṭṭhaṃ
bujjhantīti      bojjhaṅgā     hetucariyaṭṭhaṃ     bujjhantīti     bojjhaṅgā
paccayacariyaṭṭhaṃ     bujjhantīti     bojjhaṅgā    visuddhicariyaṭṭhaṃ    bujjhantīti
bojjhaṅgā    anavajjacariyaṭṭhaṃ    bujjhantīti   bojjhaṅgā   nekkhammacariyaṭṭhaṃ
bujjhantīti     bojjhaṅgā     vimutticariyaṭṭhaṃ     bujjhantīti     bojjhaṅgā
anāsavacariyaṭṭhaṃ     bujjhantīti    bojjhaṅgā    vivekacariyaṭṭhaṃ    bujjhantīti
bojjhaṅgā    vossaggacariyaṭṭhaṃ    bujjhantīti    bojjhaṅgā   mūlapariggahaṭṭhaṃ
bujjhantīti     bojjhaṅgā     .pe.     vossaggapariggahaṭṭhaṃ    bujjhantīti
bojjhaṅgā      mūlaparivāraṭṭhaṃ      bujjhantīti     bojjhaṅgā     .pe.
Vossaggaparivāraṭṭhaṃ    bujjhantīti    bojjhaṅgā    mūlaparipūraṭṭhaṃ   bujjhantīti
bojjhaṅgā     .pe.     vossaggaparipūraṭṭhaṃ     bujjhantīti    bojjhaṅgā
mūlaparipākaṭṭhaṃ    bujjhantīti    bojjhaṅgā    .pe.    vossaggaparipākaṭṭhaṃ
bujjhantīti     bojjhaṅgā     mūlapaṭisambhidaṭṭhaṃ     bujjhantīti    bojjhaṅgā
.pe.    vossaggapaṭisambhidaṭṭhaṃ    bujjhantīti   bojjhaṅgā   mūlapaṭisambhidā-
pāpanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   .pe.   vossaggapaṭisambhidāpāpanaṭṭhaṃ
bujjhantīti     bojjhaṅgā     mūlapaṭisambhidāya    vasībhāvanaṭṭhaṃ    bujjhantīti
bojjhaṅgā    .pe.    vossaggapaṭisambhidāya    vasībhāvanaṭṭhaṃ    bujjhantīti
bojjhaṅgā .pe..
     [560]     Pariggahaṭṭhaṃ     bujjhantīti    bojjhaṅgā    parivāraṭṭhaṃ
bujjhantīti    bojjhaṅgā    .pe.    paripūraṭṭhaṃ    bujjhantīti   bojjhaṅgā
Ekaggaṭṭhaṃ      bujjhantīti     bojjhaṅgā     avikkhepaṭṭhaṃ     bujjhantīti
bojjhaṅgā      paggahaṭṭhaṃ      bujjhantīti     bojjhaṅgā     avisāraṭṭhaṃ
bujjhantīti      bojjhaṅgā      anāvilaṭṭhaṃ     bujjhantīti     bojjhaṅgā
aniñjanaṭṭhaṃ    bujjhantīti    bojjhaṅgā    ekattupaṭṭhānavasena    cittassa
ṭhitaṭṭhaṃ      bujjhantīti      bojjhaṅgā      ārammaṇaṭṭhaṃ      bujjhantīti
bojjhaṅgā      gocaraṭṭhaṃ      bujjhantīti      bojjhaṅgā     pahānaṭṭhaṃ
bujjhantīti      bojjhaṅgā     pariccāgaṭṭhaṃ     bujjhantīti     bojjhaṅgā
vuṭṭhānaṭṭhaṃ   bujjhantīti   bojjhaṅgā   vivaṭṭanaṭṭhaṃ   bujjhantīti   bojjhaṅgā
santaṭṭhaṃ    bujjhantīti    bojjhaṅgā    paṇītaṭṭhaṃ    bujjhantīti   bojjhaṅgā
vimuttaṭṭhaṃ      bujjhantīti      bojjhaṅgā      anāsavaṭṭhaṃ     bujjhantīti
bojjhaṅgā      taraṇaṭṭhaṃ      bujjhantīti      bojjhaṅgā     animittaṭṭhaṃ
bujjhantīti    bojjhaṅgā    appaṇihitaṭṭhaṃ    bujjhantīti    bojjhaṅgā   1-
suññataṭṭhaṃ    bujjhantīti   bojjhaṅgā   ekarasaṭṭhaṃ   bujjhantīti   bojjhaṅgā
anativattanaṭṭhaṃ    bujjhantīti    bojjhaṅgā    yuganaddhaṭṭhaṃ   2-   bujjhantīti
bojjhaṅgā    niyyānaṭṭhaṃ    bujjhantīti   bojjhaṅgā   hetaṭṭhaṃ   bujjhantīti
bojjhaṅgā     dassanaṭṭhaṃ     bujjhantīti     bojjhaṅgā    ādhipateyyaṭṭhaṃ
bujjhantīti bojjhaṅgā.
     [561]     Samathassa     avikkhepaṭṭhaṃ     bujjhantīti    bojjhaṅgā
vipassanāya     anupassanaṭṭhaṃ    bujjhantīti    bojjhaṅgā    samathavipassanānaṃ
@Footnote: 1 Yu. appaṇihitaṭṭhaṃ bujjhantīti bojjhaṅgāti ime tayo pāṭhā na dissanti.
@2 Sī. Yu. yuganandhaṭṭhaṃ.
Ekarasaṭṭhaṃ    bujjhantīti    bojjhaṅgā   yuganaddhassa   1-   anativattanaṭṭhaṃ
bujjhantīti    bojjhaṅgā   sikkhāya   samādānaṭṭhaṃ   bujjhantīti   bojjhaṅgā
ārammaṇassa    gocaraṭṭhaṃ    bujjhantīti    bojjhaṅgā    līnassa   cittassa
paggahaṭṭhaṃ    bujjhantīti    bojjhaṅgā   uddhaccassa   cittassa   viniggahaṭṭhaṃ
bujjhantīti        bojjhaṅgā        ubhovisuddhānaṃ       ajjhupekkhanaṭṭhaṃ
bujjhantīti     bojjhaṅgā     visesādhigamaṭṭhaṃ     bujjhantīti    bojjhaṅgā
uttaripaṭivedhaṭṭhaṃ    bujjhantīti    bojjhaṅgā    saccābhisamayaṭṭhaṃ   bujjhantīti
bojjhaṅgā nirodhe patiṭṭhāpakaṭṭhaṃ bujjhantīti bojjhaṅgā.
     [562]    Saddhindriyassa    adhimokkhaṭṭhaṃ    bujjhantīti   bojjhaṅgā
.pe.      paññindriyassa      dassanaṭṭhaṃ      bujjhantīti     bojjhaṅgā
saddhābalassa    assaddhiye   akampiyaṭṭhaṃ   bujjhantīti   bojjhaṅgā   .pe.
Paññābalassa      avijjāya     akampiyaṭṭhaṃ     bujjhantīti     bojjhaṅgā
satisambojjhaṅgassa     upaṭṭhānaṭṭhaṃ     bujjhantīti    bojjhaṅgā    .pe.
Upekkhāsambojjhaṅgassa      paṭisaṅkhānaṭṭhaṃ      bujjhantīti     bojjhaṅgā
sammādiṭṭhiyā   dassanaṭṭhaṃ   bujjhantīti   bojjhaṅgā  .pe.  sammāsamādhissa
avikkhepaṭṭhaṃ     bujjhantīti    bojjhaṅgā    indriyānaṃ    ādhipateyyaṭṭhaṃ
bujjhantīti    bojjhaṅgā    balānaṃ    akampiyaṭṭhaṃ   bujjhanatīti   bojjhaṅgā
bojjhaṅgānaṃ      niyyānaṭṭhaṃ      bujjhantīti     bojjhaṅgā     maggassa
hetaṭṭhaṃ     bujjhantīti     bojjhaṅgā     satipaṭṭhānānaṃ     upaṭṭhānaṭṭhaṃ
@Footnote: 1 Sī. Yu. yuganandhassa.
Bujjhantīti         bojjhaṅgā         sammappadhānānaṃ        padahanaṭṭhaṃ
bujjhantīti      bojjhaṅgā      iddhipādānaṃ     ijjhanaṭṭhaṃ     bujjhantīti
bojjhaṅgā   saccānaṃ   tathaṭṭhaṃ   bujjhantīti   bojjhaṅgā   payogānaṃ   1-
paṭippassaddhaṭṭhaṃ     bujjhantīti     bojjhaṅgā     phalānaṃ     sacchikiriyaṭṭhaṃ
bujjhantīti    bojjhaṅgā    vitakkassa    abhiropanaṭṭhaṃ    2-    bujjhantīti
bojjhaṅgā    vicārassa    upavicāraṭṭhaṃ   bujjhantīti   bojjhaṅgā   pītiyā
pharaṇaṭṭhaṃ    bujjhantīti    bojjhaṅgā    sukhassa    abhisandanaṭṭhaṃ   bujjhantīti
bojjhaṅgā cittassa ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā.
     [563]     Āvajjanaṭṭhaṃ    bujjhantīti    bojjhaṅgā    vijānanaṭṭhaṃ
bujjhantīti      bojjhaṅgā      pajānanaṭṭhaṃ     bujjhantīti     bojjhaṅgā
sañjānanaṭṭhaṃ      bujjhantīti     bojjhaṅgā     ekodaṭṭhaṃ     bujjhantīti
bojjhaṅgā    abhiññeyyaṭṭhaṃ    3-    bujjhantīti   bojjhaṅgā   pariññāya
tīraṇaṭṭhaṃ      bujjhantīti      bojjhaṅgā      pahānassa     pariccāgaṭṭhaṃ
bujjhantīti    bojjhaṅgā   bhāvanāya   ekarasaṭṭhaṃ   bujjhantīti   bojjhaṅgā
sacchikiriyāya    phassanaṭṭhaṃ    bujjhantīti    bojjhaṅgā   khandhānaṃ   khandhaṭṭhaṃ
bujjhantīti    bojjhaṅgā    dhātūnaṃ    dhātaṭṭhaṃ    bujjhantīti    bojjhaṅgā
āyatanānaṃ    āyatanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   saṅkhatānaṃ   saṅkhataṭṭhaṃ
bujjhantīti      bojjhaṅgā      asaṅkhatassa     asaṅkhataṭṭhaṃ     bujjhantīti
bojjhaṅgā.
     [564]    Cittaṭṭhaṃ    bujjhantīti    bojjhaṅgā    cittānantarikaṭṭhaṃ
@Footnote: 1 Ma. maggānaṃ. 2 Ma. sabbattha abhiniropanaṭṭhaṃ. 3 Ma. Yu. abhiññāya ñātaṭṭhaṃ.
Bujjhantīti      bojjhaṅgā      cittassa      vuṭṭhānaṭṭhaṃ      bujjhantīti
bojjhaṅgā   cittassa   vivaṭṭanaṭṭhaṃ   1-   bujjhantīti  bojjhaṅgā  cittassa
hetaṭṭhaṃ    bujjhantīti    bojjhaṅgā    cittassa    paccayaṭṭhaṃ    bujjhantīti
bojjhaṅgā    cittassa    vatthaṭṭhaṃ    bujjhantīti    bojjhaṅgā    cittassa
bhummaṭṭhaṃ     2-     bujjhantīti    bojjhaṅgā    cittassa    ārammaṇaṭṭhaṃ
bujjhantīti    bojjhaṅgā    cittavatthussa    3-    gocaraṭṭhaṃ    bujjhantīti
bojjhaṅgā    cittassa    cariyaṭṭhaṃ    bujjhantīti    bojjhaṅgā    cittassa
gataṭṭhaṃ bujjhantīti bojjhaṅgā [4]-.
     [565]    Ekatte   5-   āvajjanaṭṭhaṃ   bujjhantīti   bojjhaṅgā
ekatte    vijānanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte   pajānanaṭṭhaṃ
bujjhantīti      bojjhaṅgā      ekatte     sañjānanaṭṭhaṃ     bujjhantīti
bojjhaṅgā  ekatte  ekodaṭṭhaṃ  bujjhantīti  bojjhaṅgā  [6]-  ekatte
pakkhandanaṭṭhaṃ    bujjhantīti    bojjhaṅgā    ekatte    pasīdanaṭṭhaṃ    7-
bujjhantīti   bojjhaṅgā   ekatte   santiṭṭhanaṭṭhaṃ   bujjhantīti   bojjhaṅgā
ekatte  vimuttaṭṭhaṃ  8-  bujjhantīti  bojjhaṅgā  ekatte  etaṃ  santanti
passanaṭṭhaṃ    bujjhantīti    bojjhaṅgā   ekatte   yānīkataṭṭhaṃ   bujjhantīti
bojjhaṅgā      ekatte      vatthukataṭṭhaṃ     bujjhantīti     bojjhaṅgā
ekatte    anuṭṭhitaṭṭhaṃ    bujjhantīti   bojjhaṅgā   ekatte   paricitaṭṭhaṃ
bujjhantīti      bojjhaṅgā     ekatte     susamāraddhaṭṭhaṃ     bujjhantīti
@Footnote: 1 Yu. vijānanaṭṭhaṃ. 2 Ma. bhūmaṭṭhaṃ. Yu. samṭṭhaṃ. 3 Ma. Yu. cittassa.
@4 Ma. Yu. cittassa abhinīhāraṭṭhaṃ bujjhantīti bojjhaṅgā. cittassa niyyānaṭṭhaṃ
@bujjhantīti bojjhaṅgā. cittassa nissaraṇaṭṭhaṃ bujjhantīti bojjhaṅgā. 5 Sī.
@imasmiñceva upari ca ekaṭṭheti likhitaṃ. 6 Ma. upanibandhanaṭṭhaṃ bujjhantīti
@bojjhaṅgā. 7 Sī. passādanaṭṭhaṃ. 8 Ma. vimuccanaṭṭhaṃ.
Bojjhaṅgā    ekatte   pariggahaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte
parivāraṭṭhaṃ    bujjhantīti    bojjhaṅgā   ekatte   paripūraṭṭhaṃ   bujjhantīti
bojjhaṅgā   ekatte   samodhānaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte
adhiṭṭhānaṭṭhaṃ     bujjhantīti     bojjhaṅgā     ekatte     āsevanaṭṭhaṃ
bujjhantīti    bojjhaṅgā    ekatte   bhāvanaṭṭhaṃ   bujjhantīti   bojjhaṅgā
ekatte   bahulīkammaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte  susamuggataṭṭhaṃ
bujjhantīti bojjhaṅgā ekatte suvimuttaṭṭhaṃ bujjhantīti
     {565.1}   bojjhaṅgā  ekatte  bujjhanaṭṭhaṃ  bujjhantīti  bojjhaṅgā
ekatte   anubujjhanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte  paṭibujjhanaṭṭhaṃ
bujjhantīti      bojjhaṅgā      ekatte     sambujjhanaṭṭhaṃ     bujjhantīti
bojjhaṅgā    ekatte    bodhanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte
anubodhanaṭṭhaṃ     bujjhantīti     bojjhaṅgā     ekatte     paṭibodhanaṭṭhaṃ
bujjhantīti      bojjhaṅgā      ekatte     sambodhanaṭṭhaṃ     bujjhantīti
bojjhaṅgā   ekatte   bodhipakkhiyaṭṭhaṃ   bujjhantīti   bojjhaṅgā  ekatte
anubodhipakkhiyaṭṭhaṃ    bujjhantīti    bojjhaṅgā   ekatte   paṭibodhipakkhiyaṭṭhaṃ
bujjhantīti     bojjhaṅgā     ekatte     sambodhipakkhiyaṭṭhaṃ    bujjhantīti
bojjhaṅgā    ekatte    jotanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   ekatte
ujjotanaṭṭhaṃ     bujjhantīti     bojjhaṅgā     ekatte     anujotanaṭṭhaṃ
bujjhantīti      bojjhaṅgā      ekatte     paṭijotanaṭṭhaṃ     bujjhantīti
bojjhaṅgā ekatte sañjotanaṭṭhaṃ bujjhantīti bojjhaṅgā.
     [566]   Vīmaṃsāya   1-  pādaṭṭhaṃ  bujjhantīti  bojjhaṅgā  nirodhaṭṭhaṃ
bujjhantīti    bojjhaṅgā    patāpanaṭṭhaṃ    bujjhantīti    bojjhaṅgā    2-
virocanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   kilesānaṃ   santāpanaṭṭhaṃ   bujjhantīti
bojjhaṅgā    amalaṭṭhaṃ    bujjhantīti    bojjhaṅgā    vimalaṭṭhaṃ   bujjhantīti
bojjhaṅgā    nimmalaṭṭhaṃ    bujjhantīti    bojjhaṅgā    samaṭṭhaṃ   bujjhantīti
bojjhaṅgā      samayaṭṭhaṃ      bujjhantīti      bojjhaṅgā      vivekaṭṭhaṃ
bujjhantīti     bojjhaṅgā     vivekacariyaṭṭhaṃ     bujjhantīti     bojjhaṅgā
virāgaṭṭhaṃ bujjhantīti bojjhaṅgā virāgacariyaṭṭhaṃ bujjhantīti
     {566.1}  bojjhaṅgā  nirodhaṭṭhaṃ  bujjhantīti bojjhaṅgā nirodhacariyaṭṭhaṃ
bujjhantīti      bojjhaṅgā     vossaggaṭṭhaṃ     bujjhantīti     bojjhaṅgā
vossaggacariyaṭṭhaṃ     bujjhantīti     bojjhaṅgā     vimuttaṭṭhaṃ    bujjhantīti
bojjhaṅgā      vimutticariyaṭṭhaṃ     bujjhantīti     bojjhaṅgā     chandaṭṭhaṃ
bujjhantīti    bojjhaṅgā    chandassa    mūlaṭṭhaṃ    bujjhantīti    bojjhaṅgā
chandassa     pādaṭṭhaṃ    bujjhantīti    bojjhaṅgā    chandassa    padhānaṭṭhaṃ
bujjhantīti       bojjhaṅgā      chandassa      ijjhanaṭṭhaṃ      bujjhantīti
bojjhaṅgā    chandassa    adhimokkhaṭṭhaṃ   bujjhantīti   bojjhaṅgā   chandassa
paggahaṭṭhaṃ      bujjhantīti      bojjhaṅgā      chandassa     upaṭṭhānaṭṭhaṃ
bujjhantīti      bojjhaṅgā      chandassa      avikkhepaṭṭhaṃ     bujjhantīti
bojjhaṅgā     viriyaṭṭhaṃ    bujjhantīti    bojjhaṅgā    .pe.    cittaṭṭhaṃ
bujjhantīti    bojjhaṅgā    vīmaṃsaṭṭhaṃ    bujjhantīti    bojjhaṅgā   vīmaṃsāya
@Footnote: 1 Yu. vīmaṃsāya pādaṭṭhaṃ bujjhantīti bojjhaṅgāti ime pāṭhā dissanti.
@2 Ma. vīmaṃsāya pādaṭṭhaṃ .pe. patāpanaṭṭhaṃ bujjhantīti bojjhaṅgāti ime
@pāṭhā na dissanti. ettha pana Ma. Yu. pahānaṭṭhaṃ bujjhantīti bojjhaṅgāti ime
@pāṭhā dissanti.
Mūlaṭṭhaṃ     bujjhantīti     bojjhaṅgā    vīmaṃsāya    pādaṭṭhaṃ    bujjhantīti
bojjhaṅgā    vīmaṃsāya    padhānaṭṭhaṃ    bujjhantīti    bojjhaṅgā   vīmaṃsāya
ijjhanaṭṭhaṃ      bujjhantīti      bojjhaṅgā      vīmaṃsāya     adhimokkhaṭṭhaṃ
bujjhantīti    bojjhaṅgā    vīmaṃsāya    paggahaṭṭhaṃ   bujjhantīti   bojjhaṅgā
vīmaṃsāya    upaṭṭhānaṭṭhaṃ   bujjhantīti   bojjhaṅgā   vīmaṃsāya   avikkhepaṭṭhaṃ
bujjhantīti bojjhaṅgā [1]-.
     [567]   Dukkhassa  pīḷanaṭṭhaṃ  bujjhantīti  bojjhaṅgā  [2]-  dukkhassa
saṅkhataṭṭhaṃ    bujjhantīti    bojjhaṅgā    dukkhassa   santāpaṭṭhaṃ   bujjhantīti
bojjhaṅgā  dukkhassa  vipariṇāmaṭṭhaṃ  bujjhantīti  bojjhaṅgā  [3]-  samudayassa
āyuhanaṭṭhaṃ      nidānaṭṭhaṃ      saññogaṭṭhaṃ     palibodhaṭṭhaṃ     bujjhantīti
bojjhaṅgā   [4]-  dukkhanirodhassa  5-  nissaraṇaṭṭhaṃ  vivekaṭṭhaṃ  asaṅkhataṭṭhaṃ
amataṭṭhaṃ   bujjhantīti   bojjhaṅgā   [6]-   maggassa  niyyānaṭṭhaṃ  hetaṭṭhaṃ
dassanaṭṭhaṃ    ādhipateyyaṭṭhaṃ   bujjhantīti   bojjhaṅgā   tathaṭṭhaṃ   bujjhantīti
bojjhaṅgā    anattaṭṭhaṃ    bujjhantīti    bojjhaṅgā   saccaṭṭhaṃ   bujjhantīti
bojjhaṅgā   paṭivedhaṭṭhaṃ   bujjhantīti   bojjhaṅgā   abhijānanaṭṭhaṃ  bujjhantīti
bojjhaṅgā    parijānanaṭṭhaṃ   bujjhantīti   bojjhaṅgā   dhammaṭṭhaṃ   bujjhantīti
bojjhaṅgā  dhātaṭṭhaṃ  bujjhantīti  bojjhaṅgā   ñātaṭṭhaṃ  bujjhantīti bojjhaṅgā
sacchikiriyaṭṭhaṃ   bujjhantīti   bojjhaṅgā   phassanaṭṭhaṃ   bujjhantīti   bojjhaṅgā
abhisamayaṭṭhaṃ    bujjhantīti   bojjhaṅgā   nekkhammaṃ   bujjhantīti   bojjhaṅgā
@Footnote: 1 Ma. vīmaṃsāya dassanaṭṭhaṃ bujjhantīti bojjhaṅgā. 2 Ma. dukkhaṭṭhaṃ bujjhantīti
@bojjhaṅgā. 3 Ma. samudayaṭṭhaṃ bjjhantīti bojjhaṅgā. 4 Ma. nirodhaṭṭhaṃ
@bujjhantīti bojjhaṅgā. 5 Ma. nirodhassa. 6 Ma. maggaṭṭhaṃ bujjhantīti bojjhaṅgā.
Abyāpādaṃ      bujjhantīti     bojjhaṅgā     ālokasaññaṃ     bujjhantīti
bojjhaṅgā     avikkhepaṃ     bujjhantīti     bojjhaṅgā     dhammavavatthānaṃ
bujjhantīti     bojjhaṅgā    ñāṇaṃ    bujjhantīti    bojjhaṅgā    pāmujjaṃ
bujjhantīti      bojjhaṅgā      paṭhamajjhānaṃ     bujjhantīti     bojjhaṅgā
.pe. Arahattamaggaṃ bujjhantīti bojjhaṅgā [1]-.
     [568]    Adhimokkhaṭṭhena    saddhindriyaṃ    bujjhantīti   bojjhaṅgā
.pe.    dassanaṭṭhena   paññindriyaṃ   bujjhantīti   bojjhaṅgā   assaddhiye
akampiyaṭṭhena    saddhābalaṃ    bujjhantīti   bojjhaṅgā   .pe.   avijjāya
akampiyaṭṭhena     paññābalaṃ    bujjhantīti    bojjhaṅgā    upaṭṭhānaṭṭhena
satisambojjhaṅgaṃ     bujjhantīti    bojjhaṅgā    .pe.    paṭisaṅkhānaṭṭhena
upekkhāsambojjhaṅgaṃ       bujjhantīti       bojjhaṅgā      dassanaṭṭhena
sammādiṭṭhiṃ      bujjhantīti     bojjhaṅgā     .pe.     avikkhepaṭṭhena
sammāsamādhiṃ     bujjhantīti    bojjhaṅgā    ādhipateyyaṭṭhena    indriyaṃ
bujjhantīti    bojjhaṅgā    akampiyaṭṭhena    balaṃ   bujjhantīti   bojjhaṅgā
niyyānaṭṭhaṃ    bujjhantīti    bojjhaṅgā    hetaṭṭhena    maggaṃ   bujjhantīti
bojjhaṅgā     upaṭṭhānaṭṭhena     satipaṭṭhānaṃ    bujjhantīti    bojjhaṅgā
padahanaṭṭhena     sammappadhānaṃ     bujjhantīti    bojjhaṅgā    ijjhanaṭṭhena
iddhipādaṃ     bujjhantīti    bojjhaṅgā    tathaṭṭhena    saccaṃ    bujjhantīti
bojjhaṅgā   avikkhepaṭṭhena   samathaṃ  bujjhantīti  bojjhaṅgā  anupassanaṭṭhena
vipassanaṃ     bujjhantīti     bojjhaṅgā     ekarasaṭṭhena     samathavipassanaṃ
@Footnote: 1 Ma. arahattaphalasamāpattiṃ bujjhantīti bojjhaṅgā.
Bujjhantīti     bojjhaṅgā     anativattanaṭṭhena     yuganaddhaṃ     bujjhantīti
bojjhaṅgā      saṃvaraṭṭhena      sīlavisuddhiṃ     bujjhantīti     bojjhaṅgā
avikkhepaṭṭhena     cittavisuddhiṃ    bujjhantīti    bojjhaṅgā    dassanaṭṭhena
diṭṭhivisuddhiṃ      bujjhantīti      bojjhaṅgā      muttaṭṭhena     vimokkhaṃ
bujjhantīti    bojjhaṅgā    paṭivedhaṭṭhena   vijjaṃ   bujjhantīti   bojjhaṅgā
pariccāgaṭṭhena     vimuttiṃ     bujjhantīti    bojjhaṅgā    samucchedaṭṭhena
khaye    ñāṇaṃ    bujjhantīti   bojjhaṅgā   paṭippassaddhaṭṭhena   anuppāde
ñāṇaṃ     bujjhantīti     bojjhaṅgā     chandaṃ     mūlaṭṭhena    bujjhantīti
bojjhaṅgā     manasikāraṃ     samuṭṭhānaṭṭhena     bujjhantīti    bojjhaṅgā
phassaṃ   samodhānaṭṭhena   bujjhantīti   bojjhaṅgā   vedanaṃ   samosaraṇaṭṭhena
bujjhantīti    bojjhantīti    bojjhaṅgā    samādhiṃ   pamukhaṭṭhena   bujjhantīti
bojjhaṅgā    satiṃ    ādhipateyyaṭṭhena    bujjhantīti   bojjhaṅgā   paññaṃ
taduttaraṭṭhena    1-    bujjhantīti    bojjhaṅgā    vimuttiṃ    sāraṭṭhena
bujjhantīti     bojjhaṅgā     amatogadhaṃ     nibbānaṃ     pariyosānaṭṭhena
bujjhantīti bojjhaṅgā.
                      Sāvatthīnidānaṃ.
     [569]   Tatra   kho   āyasmā   sārīputto   bhikkhū  āmantesi
āvusoti   2-   .  āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa
paccassosuṃ   .   āyasmā   sārīputto   etadavoca   sattime  āvuso
@Footnote: 1 tatuttaraṭṭhenātipi pāṭho. 2 Ma. āvuso bhikkhavoti.
Bojjhaṅgā    katame    satta    satisambojjhaṅgo   dhammavicayasambojjhaṅgo
.pe.   upekkhāsambojjhaṅgo   ime   kho   āvuso  satta  bojjhaṅgā
imesaṃ   svāhaṃ   1-   āvuso   sattannaṃ   bojjhaṅgānaṃ   yena   yena
bojjhaṅgena     ākaṅkhāmi     pubbaṇhasamayaṃ    viharituṃ    tena    tena
bojjhaṅgena    pubbaṇhasamayaṃ    viharāmi    yena    yena    bojjhaṅgena
ākaṅkhāmi    majjhantikasamayaṃ    .pe.    sāyaṇhasamayaṃ    viharituṃ    tena
tena    bojjhaṅgena    sāyaṇhasamayaṃ    viharāmi   satisambojjhaṅgo   iti
ce   me   āvuso   hoti   appamāṇoti   me   hoti   susamāraddhoti
me   hoti   tiṭṭhantaṃ   caraṃ  2-  tiṭṭhatīti  pajānāmi  sacepi  me  cavati
idappaccayā me cavatīti pajānāmi dhammavicayasambojjhaṅgo .pe.
     {569.1} Upekkhāsambojjhaṅgo iti ce me āvuso hoti appamāṇoti
me  hoti  susamāraddhoti  me  hoti  tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi
me   cavati   idappaccayā   me   cavatīti  pajānāmi  seyyathāpi  āvuso
rañño     vā     rājamahāmattassa    vā    nānārattānaṃ    dussānaṃ
dussakaraṇḍako    pūro   assa   so   yaññadeva   dussayugaṃ   ākaṅkheyya
pubbaṇhasamaye      pārupituṃ      tantadeva     dussayugaṃ     pubbaṇhasamayaṃ
pārupeyya     yaññadeva     dussayugaṃ     ākaṅkheyya     majjhantikasamayaṃ
sāyaṇhasamayaṃ      pārupituṃ      tantadeva      dussayugaṃ     sāyaṇhasamayaṃ
pārupeyya  evameva  kho  ahaṃ  āvuso  imesaṃ  3- sattannaṃ bojjhaṅgānaṃ
yena     yena     bojjhaṅgena    ākaṅkhāmi    pubbaṇhasamayaṃ    viharituṃ
@Footnote: 1 Ma. khvāhaṃ. 2 Ma. ca naṃ. Yu. vacanaṃ. evamuparipi. 3 Yu. ayaṃ pāṭho natthi.
Tena    tena    bojjhaṅgena    pubbaṇhasamayaṃ    viharāmi   yena   yena
bojjhaṅgena    ākaṅkhāmi   majjhantikasamayaṃ   sāyaṇhasamayaṃ   viharituṃ   tena
tena    bojjhaṅgena    sāyaṇhasamayaṃ    viharāmi   satisambojjhaṅgo   iti
ce   me   āvuso   hoti   appamāṇoti   me   hoti   susamāraddhoti
me   hoti   tiṭṭhantaṃ   caraṃ   tiṭṭhatīti   pajānāmi   sacepi   me  cavati
idappaccayā    me   cavatīti   pajānāmi   .pe.   upekkhāsambojjhaṅgo
iti   ce   me   āvuso  hoti  appamāṇoti  me  hoti  susamāraddhoti
me     hoti     tiṭṭhantaṃ     caraṃ     tiṭṭhatīti    pajānāmi    sacepi
me cavati idappaccayā me cavatīti pajānāmi.
     [570]  Kathaṃ  satisambojjhaṅgo  iti  ce  me  hotīti bojjhaṅgo.
Yāvatā    nirodhupaṭṭhāti   tāvatā   satisambojjhaṅgo   iti   ce   me
hotīti    bojjhaṅgo    seyyathāpi    telappadīpassa   jhāyato   yāvatā
acchi   1-   tāvatā   vaṇṇo   yāvatā   vaṇṇo  tāvatā  acchi  evaṃ
yāvatā    nirodhūpaṭṭhāti   tāvatā   satisambojjhaṅgo   iti   ce   me
hotīti bojjhaṅgo.
     {570.1}   Kathaṃ   appamāṇo   iti   me  hotīti  bojjhaṅgo .
Pamāṇavantā  2-  kilesā  sabbeva  3-  pariyuṭṭhānā  yeva 4- saṅkhārā
ponobbhavikā    appamāno   nirodho   [5]-   asaṅkhataṭṭhena   yāvatā
nirodhūpaṭṭhāti tāvatā appamāṇo iti [6]- me hotīti bojjhaṅgo.
     {570.2} Kathaṃ susamāraddho iti me hotīti bojjhaṅgo. Visamā kilesā
@Footnote: 1 Ma. acci. evamuparipi. 2 Ma. pamāṇabaddhā. Yu. pamāṇabandhā. 3 Ma.
@Yu. sabbe ca. 4 Ma. Yu. ye ca. evamuparipi. 5 Ma. acalaṭṭhena. 6 Ma.
@ce. evamuparipi.
Sabbeva   pariyuṭṭhānā  yeva  saṅkhārā  ponobbhavikā  samadhammo  nirodho
santaṭṭhena   paṇītaṭṭhena   yāvatā   nirodhūpaṭṭhāti   tāvatā  susamāraddho
iti me hotīti bojjhaṅgo.
     [571]  Kathaṃ  tiṭṭhantaṃ  caraṃ  1-  tiṭṭhatīti  pajānāmi  sacepi  cavati
idappaccayā   me  2-  cavatīti  pajānāmi  katihākārehi  satisambojjhaṅgo
tiṭṭhati    katihākārehi    satisambojjhaṅgo   cavati   .   aṭṭhahākārehi
satisambojjhaṅgo tiṭṭhati aṭṭhahākārehi satisambojjhaṅgo cavati.
     {571.1}    Katamehi  aṭṭhahākārehi  satisambojjhaṅgo  tiṭṭhati .
Anuppādaṃ  āvajjitattā  satisambojjhaṅgo  tiṭṭhati  uppādaṃ  anāvajjitattā
satisambojjhaṅgo    tiṭṭhati    appavattaṃ   āvajjitattā   satisambojjhaṅgo
tiṭṭhati    pavattaṃ    anāvajjitattā   satisambojjhaṅgo   tiṭṭhati   animittaṃ
āvajjitattā     satisambojjhaṅgo    tiṭṭhati    nimittaṃ    anāvajjitattā
satisambojjhaṅgo    tiṭṭhati    nirodhaṃ    āvajjitattā    satisambojjhaṅgo
tiṭṭhati    saṅkhāre   anāvajjitattā   satisambojjhaṅgo   tiṭṭhati   imehi
aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.
     {571.2}  Katamehi  aṭṭhahākārehi satisambojjhaṅgo cavati. Uppādaṃ
āvajjitattā    satisambojjhaṅgo    cavati    anuppādaṃ    anāvajjitattā
satisambojjhaṅgo     cavati    pavattaṃ    āvajjitattā    satisambojjhaṅgo
cavati    appavattaṃ    anāvajjitattā    satisambojjhaṅgo   cavati   nimittaṃ
āvajjitattā    satisambojjhaṅgo    cavati     animittaṃ    anāvajjitattā
@Footnote: 1 Ma. ca naṃ. Yu. vacanaṃ. 2 Ma. Yu. mesaddo natthi.
Satisambojjhaṅgo    cavati    saṅkhāre    āvajjitattā   satisambojjhaṅgo
cavati    nirodhaṃ    anāvajjitattā    satisambojjhaṅgo    cavati    imehi
aṭṭhahākārehi   satisambojjhaṅgo   cavati   evaṃ   tiṭṭhantaṃ  caraṃ  tiṭṭhatīti
pajānāmi sacepi cavati idappaccayā me cavatīti pajānāmi .pe..
     [572]   Kathaṃ   upekkhāsambojjhaṅgo   iti   ce   me   hotīti
bojjhaṅgo   .   yāvatā   nirodhūpaṭṭhāti  tāvatā  upekkhāsambojjhaṅgo
iti   ce   me   hotīti  bojjhaṅgo  seyyathāpi  telappadīpassa  jhāyato
yāvatā   acchi   tāvatā   vaṇṇo   yāvatā   vaṇṇo   tāvatā   acchi
evameva    yāvatā    nirodhūpaṭṭhāti    tāvatā   upekkhāsambojjhaṅgo
iti ce me 1- hotīti bojjhaṅgo.
     {572.1}   Kathaṃ  appamāṇo  iti  me  2-  hotīti  bojjhaṅgo.
Pamāṇavantā  kilesā  sabbeva  pariyuṭṭhānā  yeva  saṅkhārā ponobbhavikā
appamāṇo   nirodho   asaṅkhataṭṭhena   yāvatā   nirodhūpaṭṭhāti   tāvatā
appamāṇo iti me hotīti bojjhaṅgo.
     {572.2}  Kathaṃ  susamāraddho  iti  me  hotīti bojjhaṅgo. Visamā
kilesā   sabbeva  pariyuṭṭhānā  yeva  saṅkhārā  ponobbhavikā  samadhammo
nirodho  santaṭṭhena  paṇītaṭṭhena  yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho
iti me hotīti bojjhaṅgo.
     {572.3} Kathaṃ tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi cavati idappaccayā
@Footnote: 1 Ma. mesaddo natthi. 2 Ma. ce. evamuparipi.
Me     cavatīti     pajānāmi     katihākārehi    upekkhāsambojjhaṅgo
tiṭṭhati      katihākārehi      upekkhāsambojjhaṅgo      cavati    .
Aṭṭhahākārehi      upekkhāsambojjhaṅgo     tiṭṭhati     aṭṭhahākārehi
upekkhāsambojjhaṅgo cavati.
     [573]  Katamehi  aṭṭhahākārehi  upekkhāsambojjhaṅgo  tiṭṭhati .
Anuppādaṃ    āvajjitattā    upekkhāsambojjhaṅgo    tiṭṭhati    uppādaṃ
anāvajjitattā    bojjhaṅgā    1-   cittassa   abhinīhāraṭṭhaṃ   bujjhantīti
bojjhaṅgā    cittassa    niyyānaṭṭhaṃ    bujjhantīti   bojjhaṅgā   cittassa
nissaraṇaṭṭhaṃ   1-   upekkhāsambojjhaṅgo  tiṭṭhati  appavattaṃ  āvajjitattā
upekkhāsambojjhaṅgo  tiṭṭhati  pavattaṃ  anāvajjitattā upekkhāsambojjhaṅgo
tiṭṭhati   animittaṃ   āvajjitattā   upekkhāsambojjhaṅgo   tiṭṭhati  nimittaṃ
anāvajjitattā    upekkhāsambojjhaṅgo   tiṭṭhati   nirodhaṃ   āvajjitattā
upekkhāsambojjhaṅgo  tiṭṭhati saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo
tiṭṭhati imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.
     {573.1}  Katamehi  aṭṭhahākārehi  upekkhāsambojjhaṅgo  cavati.
Uppādaṃ     āvajjitattā    upekkhāsambojjhaṅgo    cavati    anuppādaṃ
anāvajjitattā    upekkhāsambojjhaṅgo    cavati   pavattaṃ   āvajjitattā
upekkhāsambojjhaṅgo    cavati    appavattaṃ   anāvajjitattā   upekkhā-
sambojjhaṅgo    cavati    nimittaṃ   āvajjitattā   upekkhāsambojjhaṅgo
@Footnote: 1 Ma. Yu. bojjhaṅagā cittassa ... cittassa nissaraṇaṭṭhanti ime pāṭhā na dissanti.
Cavati     animittaṃ     anāvajjitattā     upekkhāsambojjhaṅgo    cavati
saṅkhāre     āvajjitattā     upekkhāsambojjhaṅgo    cavati    nirodhaṃ
anāvajjitattā    upekkhāsambojjhaṅgo   cavati   imehi   aṭṭhahākārehi
upekkhāsambojjhaṅgo     cavati     evaṃ    tiṭṭhantaṃ    caraṃ    tiṭṭhatīti
pajānāmi sacepi cavati idappaccayā me cavatīti pajānāmīti 1-.
                      Bojjhaṅgakathā.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 462-482. https://84000.org/tipitaka/read/roman_read.php?B=31&A=9297              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=9297              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=557&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=557              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5334              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]