ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge bojjhaṅgakathā
                       sāvatthīnidānaṃ
     [557]  Sattime  bhikkhave  bojjhaṅgā  katame satta satisambojjhaṅgo
@Footnote: 1-4 Ma. siyā. 2-5 Ma. siyā samudayasaccaṃ. 3 Ma. jāti siyā dukkhasaccanti
@ime tayo pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page463.

Sambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo ime kho bhikkhave satta bojjhaṅgā. {557.1} Bojjhaṅgāti kenatthena bojjhaṅgā . bodhiyaṃ 1- saṃvattantīti bojjhaṅgā bujjhantīti bojjhaṅgā anubujjhantīti bojjhaṅgā paṭibujjhantīti bojjhaṅgā sambujjhantīti bojjhaṅgā bujjhanaṭṭhena bojjhaṅgā anubujjhanaṭṭhena bojjhaṅgā paṭibujjhanaṭṭhena bojjhaṅgā sambujjhanaṭṭhena bojjhaṅgā bodhentīti bojjhaṅgā anubodhentīti bojjhaṅgā paṭibodhentīti bojjhaṅgā sambodhentīti bojjhaṅgā bodhanaṭṭhena bojjhaṅgā anubodhanaṭṭhena bojjhaṅgā paṭibodhanaṭṭhena bojjhaṅgā sambodhanaṭṭhena bojjhaṅgā bodhipakkhiyaṭṭhena bojjhaṅgā anubodhipakkhiyaṭṭhena bojjhaṅgā paṭibodhipakkhiyaṭṭhena bojjhaṅgā sambodhipakkhiyaṭṭhena bojjhaṅgā buddhipaṭilābhaṭṭhena bojjhaṅgā buddhiropanaṭṭhena bojjhaṅgā buddhiabhiropanaṭṭhena bojjhaṅgā buddhipāpanaṭṭhena 2- bojjhaṅgā buddhisampāpanaṭṭhena 3- bojjhaṅgā. [558] Mūlaṭṭhena bojjhaṅgā mūlacariyaṭṭhena bojjhaṅgā mūlapariggahaṭṭhena bojjhaṅgā mūlaparivāraṭṭhena bojjhaṅgā mūlaparipūraṭṭhena 4- bojjhaṅgā mūlaparipākaṭṭhena bojjhaṅgā mūlapaṭisambhidaṭṭhena @Footnote: 1 Ma. Yu. bodhāya. 2 Sī. buddhipāpaṭṭhena. 3 Sī. buddhisampāpaṭṭhena. @4 Ma. mūlaparipūraṇaṭṭhena. evamuparipi.

--------------------------------------------------------------------------------------------- page464.

Bojjhaṅgā mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā mūlapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā mūlapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā hetaṭṭhena bojjhaṅgā hetucariyaṭṭhena bojjhaṅgā hetupariggahaṭṭhena bojjhaṅgā hetuparivāraṭṭhena bojjhaṅgā hetuparipūraṭṭhena bojjhaṅgā hetuparipākaṭṭhena bojjhaṅgā hetupaṭisambhidaṭṭhena bojjhaṅgā hetupaṭisambhidā- pāpanaṭṭhena bojjhaṅgā hetupaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā hetupaṭisambhidāya vasībhāvappattānampi bojjhaṅgā paccayaṭṭhena bojjhaṅgā paccayacariyaṭṭhena bojjhaṅgā paccayapariggahaṭṭhena bojjhaṅgā paccayaparivāraṭṭhena bojjhaṅgā paccayaparipūraṭṭhena {558.1} bojjhaṅgā paccayaparipākaṭṭhena bojjhaṅgā paccayapaṭisambhidaṭṭhena bojjhaṅgā paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā paccayapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā paccayapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā visuddhaṭṭhena bojjhaṅgā visuddhicariyaṭṭhena bojjhaṅgā visuddhipariggahaṭṭhena bojjhaṅgā visuddhiparivāraṭṭhena bojjhaṅgā visuddhiparipūraṭṭhena bojjhaṅgā visuddhiparipākaṭṭhena bojjhaṅgā visuddhipaṭisambhidaṭṭhena bojjhaṅgā visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā visuddhipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā anavajjaṭṭhena bojjhaṅgā

--------------------------------------------------------------------------------------------- page465.

Anavajjacariyaṭṭhena bojjhaṅgā anavajjapariggahaṭṭhena bojjhaṅgā anavajjaparivāraṭṭhena bojjhaṅgā anavajjaparipūraṭṭhena bojjhaṅgā anavajjaparipākaṭṭhena bojjhaṅgā anavajjapaṭisambhidaṭṭhena bojjhaṅgā anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā anavajjapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā anavajjapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā nekkhammaṭṭhena bojjhaṅgā nekkhammacariyaṭṭhena bojjhaṅgā nekkhammapariggahaṭṭhena bojjhaṅgā nekkhammaparivāraṭṭhena bojjhaṅgā nekkhammaparipūraṭṭhena bojjhaṅgā nekkhammaparipākaṭṭhena bojjhaṅgā nekkhammapaṭisambhidaṭṭhena {558.2} bojjhaṅgā nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā nekkhammapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā vimuttaṭṭhena bojjhaṅgā vimutticariyaṭṭhena bojjhaṅgā vimuttipariggahaṭṭhena bojjhaṅgā vimuttiparivāraṭṭhena bojjhaṅgā vimuttiparipūraṭṭhena bojjhaṅgā vimuttiparipākaṭṭhena bojjhaṅgā vimuttipaṭisambhidaṭṭhena bojjhaṅgā vimuttipaṭisambhidā- pāpanaṭṭhena bojjhaṅgā vimuttipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā vimuttipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā anāsavaṭṭhena bojjhaṅgā anāsavacariyaṭṭhena bojjhaṅgā anāsavapariggahaṭṭhena bojjhaṅgā anāsavaparivāraṭṭhena bojjhaṅgā anāsavaparipūraṭṭhena bojjhaṅgā anāsavaparipākaṭṭhena

--------------------------------------------------------------------------------------------- page466.

Bojjhaṅgā anāsavapaṭisambhidaṭṭhena bojjhaṅgā anāsavapaṭisambhidā- pāpanaṭṭhena bojjhaṅgā anāsavapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā vivekaṭṭhena bojjhaṅgā vivekacariyaṭṭhena bojjhaṅgā vivekapariggahaṭṭhena bojjhaṅgā vivekaparivāraṭṭhena bojjhaṅgā vivekaparipūraṭṭhena bojjhaṅgā vivekaparipākaṭṭhena bojjhaṅgā vivekapaṭisambhidaṭṭhena bojjhaṅgā vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vivekapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā vivekapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā vossaggaṭṭhena bojjhaṅgā vossaggacariyaṭṭhena bojjhaṅgā vossaggapariggahaṭṭhena bojjhaṅgā vossaggaparivāraṭṭhena bojjhaṅgā vossaggaparipūraṭṭhena bojjhaṅgā vossaggaparipākaṭṭhena bojjhaṅgā vossaggapaṭisambhidaṭṭhena bojjhaṅgā vossaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vossaggapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā vossaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā. [559] Mūlaṭṭhaṃ bujjhantīti bojjhaṅgā hetaṭṭhaṃ bujjhantīti bojjhaṅgā paccayaṭṭhaṃ bujjhantīti bojjhaṅgā visuddhaṭṭhaṃ bujjhantīti bojjhaṅgā anavajjaṭṭhaṃ bujjhantīti bojjhaṅgā nekkhammaṭṭhaṃ bujjhantīti bojjhaṅgā vimuttaṭṭhaṃ bujjhantīti bojjhaṅgā anāsavaṭṭhaṃ bujjhantīti bojjhaṅgā vivekaṭṭhaṃ bujjhantīti

--------------------------------------------------------------------------------------------- page467.

Bojjhaṅgā vossaggaṭṭhaṃ bujjhantīti bojjhaṅgā mūlacariyaṭṭhaṃ bujjhantīti bojjhaṅgā hetucariyaṭṭhaṃ bujjhantīti bojjhaṅgā paccayacariyaṭṭhaṃ bujjhantīti bojjhaṅgā visuddhicariyaṭṭhaṃ bujjhantīti bojjhaṅgā anavajjacariyaṭṭhaṃ bujjhantīti bojjhaṅgā nekkhammacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vimutticariyaṭṭhaṃ bujjhantīti bojjhaṅgā anāsavacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā mūlapariggahaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. vossaggapariggahaṭṭhaṃ bujjhantīti bojjhaṅgā mūlaparivāraṭṭhaṃ bujjhantīti bojjhaṅgā .pe. Vossaggaparivāraṭṭhaṃ bujjhantīti bojjhaṅgā mūlaparipūraṭṭhaṃ bujjhantīti bojjhaṅgā .pe. vossaggaparipūraṭṭhaṃ bujjhantīti bojjhaṅgā mūlaparipākaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. vossaggaparipākaṭṭhaṃ bujjhantīti bojjhaṅgā mūlapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. vossaggapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā mūlapaṭisambhidā- pāpanaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti bojjhaṅgā mūlapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. vossaggapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti bojjhaṅgā .pe.. [560] Pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā parivāraṭṭhaṃ bujjhantīti bojjhaṅgā .pe. paripūraṭṭhaṃ bujjhantīti bojjhaṅgā

--------------------------------------------------------------------------------------------- page468.

Ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā paggahaṭṭhaṃ bujjhantīti bojjhaṅgā avisāraṭṭhaṃ bujjhantīti bojjhaṅgā anāvilaṭṭhaṃ bujjhantīti bojjhaṅgā aniñjanaṭṭhaṃ bujjhantīti bojjhaṅgā ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti bojjhaṅgā ārammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā gocaraṭṭhaṃ bujjhantīti bojjhaṅgā pahānaṭṭhaṃ bujjhantīti bojjhaṅgā pariccāgaṭṭhaṃ bujjhantīti bojjhaṅgā vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā vivaṭṭanaṭṭhaṃ bujjhantīti bojjhaṅgā santaṭṭhaṃ bujjhantīti bojjhaṅgā paṇītaṭṭhaṃ bujjhantīti bojjhaṅgā vimuttaṭṭhaṃ bujjhantīti bojjhaṅgā anāsavaṭṭhaṃ bujjhantīti bojjhaṅgā taraṇaṭṭhaṃ bujjhantīti bojjhaṅgā animittaṭṭhaṃ bujjhantīti bojjhaṅgā appaṇihitaṭṭhaṃ bujjhantīti bojjhaṅgā 1- suññataṭṭhaṃ bujjhantīti bojjhaṅgā ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā yuganaddhaṭṭhaṃ 2- bujjhantīti bojjhaṅgā niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā hetaṭṭhaṃ bujjhantīti bojjhaṅgā dassanaṭṭhaṃ bujjhantīti bojjhaṅgā ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā. [561] Samathassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā vipassanāya anupassanaṭṭhaṃ bujjhantīti bojjhaṅgā samathavipassanānaṃ @Footnote: 1 Yu. appaṇihitaṭṭhaṃ bujjhantīti bojjhaṅgāti ime tayo pāṭhā na dissanti. @2 Sī. Yu. yuganandhaṭṭhaṃ.

--------------------------------------------------------------------------------------------- page469.

Ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā yuganaddhassa 1- anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā sikkhāya samādānaṭṭhaṃ bujjhantīti bojjhaṅgā ārammaṇassa gocaraṭṭhaṃ bujjhantīti bojjhaṅgā līnassa cittassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā uddhaccassa cittassa viniggahaṭṭhaṃ bujjhantīti bojjhaṅgā ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhantīti bojjhaṅgā visesādhigamaṭṭhaṃ bujjhantīti bojjhaṅgā uttaripaṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā saccābhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā nirodhe patiṭṭhāpakaṭṭhaṃ bujjhantīti bojjhaṅgā. [562] Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. paññindriyassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. Paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. Upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭhaṃ bujjhantīti bojjhaṅgā sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā balānaṃ akampiyaṭṭhaṃ bujjhanatīti bojjhaṅgā bojjhaṅgānaṃ niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā maggassa hetaṭṭhaṃ bujjhantīti bojjhaṅgā satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ @Footnote: 1 Sī. Yu. yuganandhassa.

--------------------------------------------------------------------------------------------- page470.

Bujjhantīti bojjhaṅgā sammappadhānānaṃ padahanaṭṭhaṃ bujjhantīti bojjhaṅgā iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā saccānaṃ tathaṭṭhaṃ bujjhantīti bojjhaṅgā payogānaṃ 1- paṭippassaddhaṭṭhaṃ bujjhantīti bojjhaṅgā phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti bojjhaṅgā vitakkassa abhiropanaṭṭhaṃ 2- bujjhantīti bojjhaṅgā vicārassa upavicāraṭṭhaṃ bujjhantīti bojjhaṅgā pītiyā pharaṇaṭṭhaṃ bujjhantīti bojjhaṅgā sukhassa abhisandanaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā. [563] Āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā vijānanaṭṭhaṃ bujjhantīti bojjhaṅgā pajānanaṭṭhaṃ bujjhantīti bojjhaṅgā sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā ekodaṭṭhaṃ bujjhantīti bojjhaṅgā abhiññeyyaṭṭhaṃ 3- bujjhantīti bojjhaṅgā pariññāya tīraṇaṭṭhaṃ bujjhantīti bojjhaṅgā pahānassa pariccāgaṭṭhaṃ bujjhantīti bojjhaṅgā bhāvanāya ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā sacchikiriyāya phassanaṭṭhaṃ bujjhantīti bojjhaṅgā khandhānaṃ khandhaṭṭhaṃ bujjhantīti bojjhaṅgā dhātūnaṃ dhātaṭṭhaṃ bujjhantīti bojjhaṅgā āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti bojjhaṅgā saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā. [564] Cittaṭṭhaṃ bujjhantīti bojjhaṅgā cittānantarikaṭṭhaṃ @Footnote: 1 Ma. maggānaṃ. 2 Ma. sabbattha abhiniropanaṭṭhaṃ. 3 Ma. Yu. abhiññāya ñātaṭṭhaṃ.

--------------------------------------------------------------------------------------------- page471.

Bujjhantīti bojjhaṅgā cittassa vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa vivaṭṭanaṭṭhaṃ 1- bujjhantīti bojjhaṅgā cittassa hetaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa paccayaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa vatthaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa bhummaṭṭhaṃ 2- bujjhantīti bojjhaṅgā cittassa ārammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā cittavatthussa 3- gocaraṭṭhaṃ bujjhantīti bojjhaṅgā cittassa cariyaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa gataṭṭhaṃ bujjhantīti bojjhaṅgā [4]-. [565] Ekatte 5- āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte vijānanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte pajānanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte ekodaṭṭhaṃ bujjhantīti bojjhaṅgā [6]- ekatte pakkhandanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte pasīdanaṭṭhaṃ 7- bujjhantīti bojjhaṅgā ekatte santiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte vimuttaṭṭhaṃ 8- bujjhantīti bojjhaṅgā ekatte etaṃ santanti passanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte yānīkataṭṭhaṃ bujjhantīti bojjhaṅgā ekatte vatthukataṭṭhaṃ bujjhantīti bojjhaṅgā ekatte anuṭṭhitaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte paricitaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte susamāraddhaṭṭhaṃ bujjhantīti @Footnote: 1 Yu. vijānanaṭṭhaṃ. 2 Ma. bhūmaṭṭhaṃ. Yu. samṭṭhaṃ. 3 Ma. Yu. cittassa. @4 Ma. Yu. cittassa abhinīhāraṭṭhaṃ bujjhantīti bojjhaṅgā. cittassa niyyānaṭṭhaṃ @bujjhantīti bojjhaṅgā. cittassa nissaraṇaṭṭhaṃ bujjhantīti bojjhaṅgā. 5 Sī. @imasmiñceva upari ca ekaṭṭheti likhitaṃ. 6 Ma. upanibandhanaṭṭhaṃ bujjhantīti @bojjhaṅgā. 7 Sī. passādanaṭṭhaṃ. 8 Ma. vimuccanaṭṭhaṃ.

--------------------------------------------------------------------------------------------- page472.

Bojjhaṅgā ekatte pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte parivāraṭṭhaṃ bujjhantīti bojjhaṅgā ekatte paripūraṭṭhaṃ bujjhantīti bojjhaṅgā ekatte samodhānaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte adhiṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte āsevanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte bhāvanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte bahulīkammaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte susamuggataṭṭhaṃ bujjhantīti bojjhaṅgā ekatte suvimuttaṭṭhaṃ bujjhantīti {565.1} bojjhaṅgā ekatte bujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte anubujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte paṭibujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte sambujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte bodhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte anubodhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte paṭibodhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte sambodhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte bodhipakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte anubodhipakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte sambodhipakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte jotanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte ujjotanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte anujotanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte paṭijotanaṭṭhaṃ bujjhantīti bojjhaṅgā ekatte sañjotanaṭṭhaṃ bujjhantīti bojjhaṅgā.

--------------------------------------------------------------------------------------------- page473.

[566] Vīmaṃsāya 1- pādaṭṭhaṃ bujjhantīti bojjhaṅgā nirodhaṭṭhaṃ bujjhantīti bojjhaṅgā patāpanaṭṭhaṃ bujjhantīti bojjhaṅgā 2- virocanaṭṭhaṃ bujjhantīti bojjhaṅgā kilesānaṃ santāpanaṭṭhaṃ bujjhantīti bojjhaṅgā amalaṭṭhaṃ bujjhantīti bojjhaṅgā vimalaṭṭhaṃ bujjhantīti bojjhaṅgā nimmalaṭṭhaṃ bujjhantīti bojjhaṅgā samaṭṭhaṃ bujjhantīti bojjhaṅgā samayaṭṭhaṃ bujjhantīti bojjhaṅgā vivekaṭṭhaṃ bujjhantīti bojjhaṅgā vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā virāgaṭṭhaṃ bujjhantīti bojjhaṅgā virāgacariyaṭṭhaṃ bujjhantīti {566.1} bojjhaṅgā nirodhaṭṭhaṃ bujjhantīti bojjhaṅgā nirodhacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vossaggaṭṭhaṃ bujjhantīti bojjhaṅgā vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vimuttaṭṭhaṃ bujjhantīti bojjhaṅgā vimutticariyaṭṭhaṃ bujjhantīti bojjhaṅgā chandaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa mūlaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa pādaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa padhānaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ bujjhantīti bojjhaṅgā .pe. cittaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya @Footnote: 1 Yu. vīmaṃsāya pādaṭṭhaṃ bujjhantīti bojjhaṅgāti ime pāṭhā dissanti. @2 Ma. vīmaṃsāya pādaṭṭhaṃ .pe. patāpanaṭṭhaṃ bujjhantīti bojjhaṅgāti ime @pāṭhā na dissanti. ettha pana Ma. Yu. pahānaṭṭhaṃ bujjhantīti bojjhaṅgāti ime @pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page474.

Mūlaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya pādaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya padhānaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya paggahaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā vīmaṃsāya avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā [1]-. [567] Dukkhassa pīḷanaṭṭhaṃ bujjhantīti bojjhaṅgā [2]- dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā dukkhassa vipariṇāmaṭṭhaṃ bujjhantīti bojjhaṅgā [3]- samudayassa āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ bujjhantīti bojjhaṅgā [4]- dukkhanirodhassa 5- nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantīti bojjhaṅgā [6]- maggassa niyyānaṭṭhaṃ hetaṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā tathaṭṭhaṃ bujjhantīti bojjhaṅgā anattaṭṭhaṃ bujjhantīti bojjhaṅgā saccaṭṭhaṃ bujjhantīti bojjhaṅgā paṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā abhijānanaṭṭhaṃ bujjhantīti bojjhaṅgā parijānanaṭṭhaṃ bujjhantīti bojjhaṅgā dhammaṭṭhaṃ bujjhantīti bojjhaṅgā dhātaṭṭhaṃ bujjhantīti bojjhaṅgā ñātaṭṭhaṃ bujjhantīti bojjhaṅgā sacchikiriyaṭṭhaṃ bujjhantīti bojjhaṅgā phassanaṭṭhaṃ bujjhantīti bojjhaṅgā abhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā nekkhammaṃ bujjhantīti bojjhaṅgā @Footnote: 1 Ma. vīmaṃsāya dassanaṭṭhaṃ bujjhantīti bojjhaṅgā. 2 Ma. dukkhaṭṭhaṃ bujjhantīti @bojjhaṅgā. 3 Ma. samudayaṭṭhaṃ bjjhantīti bojjhaṅgā. 4 Ma. nirodhaṭṭhaṃ @bujjhantīti bojjhaṅgā. 5 Ma. nirodhassa. 6 Ma. maggaṭṭhaṃ bujjhantīti bojjhaṅgā.

--------------------------------------------------------------------------------------------- page475.

Abyāpādaṃ bujjhantīti bojjhaṅgā ālokasaññaṃ bujjhantīti bojjhaṅgā avikkhepaṃ bujjhantīti bojjhaṅgā dhammavavatthānaṃ bujjhantīti bojjhaṅgā ñāṇaṃ bujjhantīti bojjhaṅgā pāmujjaṃ bujjhantīti bojjhaṅgā paṭhamajjhānaṃ bujjhantīti bojjhaṅgā .pe. Arahattamaggaṃ bujjhantīti bojjhaṅgā [1]-. [568] Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti bojjhaṅgā .pe. dassanaṭṭhena paññindriyaṃ bujjhantīti bojjhaṅgā assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti bojjhaṅgā .pe. avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti bojjhaṅgā upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bujjhantīti bojjhaṅgā .pe. paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantīti bojjhaṅgā dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti bojjhaṅgā .pe. avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti bojjhaṅgā ādhipateyyaṭṭhena indriyaṃ bujjhantīti bojjhaṅgā akampiyaṭṭhena balaṃ bujjhantīti bojjhaṅgā niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā hetaṭṭhena maggaṃ bujjhantīti bojjhaṅgā upaṭṭhānaṭṭhena satipaṭṭhānaṃ bujjhantīti bojjhaṅgā padahanaṭṭhena sammappadhānaṃ bujjhantīti bojjhaṅgā ijjhanaṭṭhena iddhipādaṃ bujjhantīti bojjhaṅgā tathaṭṭhena saccaṃ bujjhantīti bojjhaṅgā avikkhepaṭṭhena samathaṃ bujjhantīti bojjhaṅgā anupassanaṭṭhena vipassanaṃ bujjhantīti bojjhaṅgā ekarasaṭṭhena samathavipassanaṃ @Footnote: 1 Ma. arahattaphalasamāpattiṃ bujjhantīti bojjhaṅgā.

--------------------------------------------------------------------------------------------- page476.

Bujjhantīti bojjhaṅgā anativattanaṭṭhena yuganaddhaṃ bujjhantīti bojjhaṅgā saṃvaraṭṭhena sīlavisuddhiṃ bujjhantīti bojjhaṅgā avikkhepaṭṭhena cittavisuddhiṃ bujjhantīti bojjhaṅgā dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti bojjhaṅgā muttaṭṭhena vimokkhaṃ bujjhantīti bojjhaṅgā paṭivedhaṭṭhena vijjaṃ bujjhantīti bojjhaṅgā pariccāgaṭṭhena vimuttiṃ bujjhantīti bojjhaṅgā samucchedaṭṭhena khaye ñāṇaṃ bujjhantīti bojjhaṅgā paṭippassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti bojjhaṅgā chandaṃ mūlaṭṭhena bujjhantīti bojjhaṅgā manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti bojjhaṅgā phassaṃ samodhānaṭṭhena bujjhantīti bojjhaṅgā vedanaṃ samosaraṇaṭṭhena bujjhantīti bojjhantīti bojjhaṅgā samādhiṃ pamukhaṭṭhena bujjhantīti bojjhaṅgā satiṃ ādhipateyyaṭṭhena bujjhantīti bojjhaṅgā paññaṃ taduttaraṭṭhena 1- bujjhantīti bojjhaṅgā vimuttiṃ sāraṭṭhena bujjhantīti bojjhaṅgā amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti bojjhaṅgā. Sāvatthīnidānaṃ. [569] Tatra kho āyasmā sārīputto bhikkhū āmantesi āvusoti 2- . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca sattime āvuso @Footnote: 1 tatuttaraṭṭhenātipi pāṭho. 2 Ma. āvuso bhikkhavoti.

--------------------------------------------------------------------------------------------- page477.

Bojjhaṅgā katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo .pe. upekkhāsambojjhaṅgo ime kho āvuso satta bojjhaṅgā imesaṃ svāhaṃ 1- āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ .pe. sāyaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi satisambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ caraṃ 2- tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi dhammavicayasambojjhaṅgo .pe. {569.1} Upekkhāsambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi seyyathāpi āvuso rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamaye pārupituṃ tantadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ sāyaṇhasamayaṃ pārupituṃ tantadeva dussayugaṃ sāyaṇhasamayaṃ pārupeyya evameva kho ahaṃ āvuso imesaṃ 3- sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ @Footnote: 1 Ma. khvāhaṃ. 2 Ma. ca naṃ. Yu. vacanaṃ. evamuparipi. 3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page478.

Tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ sāyaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi satisambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi .pe. upekkhāsambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi. [570] Kathaṃ satisambojjhaṅgo iti ce me hotīti bojjhaṅgo. Yāvatā nirodhupaṭṭhāti tāvatā satisambojjhaṅgo iti ce me hotīti bojjhaṅgo seyyathāpi telappadīpassa jhāyato yāvatā acchi 1- tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acchi evaṃ yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo iti ce me hotīti bojjhaṅgo. {570.1} Kathaṃ appamāṇo iti me hotīti bojjhaṅgo . Pamāṇavantā 2- kilesā sabbeva 3- pariyuṭṭhānā yeva 4- saṅkhārā ponobbhavikā appamāno nirodho [5]- asaṅkhataṭṭhena yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo iti [6]- me hotīti bojjhaṅgo. {570.2} Kathaṃ susamāraddho iti me hotīti bojjhaṅgo. Visamā kilesā @Footnote: 1 Ma. acci. evamuparipi. 2 Ma. pamāṇabaddhā. Yu. pamāṇabandhā. 3 Ma. @Yu. sabbe ca. 4 Ma. Yu. ye ca. evamuparipi. 5 Ma. acalaṭṭhena. 6 Ma. @ce. evamuparipi.

--------------------------------------------------------------------------------------------- page479.

Sabbeva pariyuṭṭhānā yeva saṅkhārā ponobbhavikā samadhammo nirodho santaṭṭhena paṇītaṭṭhena yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti me hotīti bojjhaṅgo. [571] Kathaṃ tiṭṭhantaṃ caraṃ 1- tiṭṭhatīti pajānāmi sacepi cavati idappaccayā me 2- cavatīti pajānāmi katihākārehi satisambojjhaṅgo tiṭṭhati katihākārehi satisambojjhaṅgo cavati . aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati aṭṭhahākārehi satisambojjhaṅgo cavati. {571.1} Katamehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati . Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati appavattaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati pavattaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati animittaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati imehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati. {571.2} Katamehi aṭṭhahākārehi satisambojjhaṅgo cavati. Uppādaṃ āvajjitattā satisambojjhaṅgo cavati anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati pavattaṃ āvajjitattā satisambojjhaṅgo cavati appavattaṃ anāvajjitattā satisambojjhaṅgo cavati nimittaṃ āvajjitattā satisambojjhaṅgo cavati animittaṃ anāvajjitattā @Footnote: 1 Ma. ca naṃ. Yu. vacanaṃ. 2 Ma. Yu. mesaddo natthi.

--------------------------------------------------------------------------------------------- page480.

Satisambojjhaṅgo cavati saṅkhāre āvajjitattā satisambojjhaṅgo cavati nirodhaṃ anāvajjitattā satisambojjhaṅgo cavati imehi aṭṭhahākārehi satisambojjhaṅgo cavati evaṃ tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi cavati idappaccayā me cavatīti pajānāmi .pe.. [572] Kathaṃ upekkhāsambojjhaṅgo iti ce me hotīti bojjhaṅgo . yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce me hotīti bojjhaṅgo seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acchi evameva yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce me 1- hotīti bojjhaṅgo. {572.1} Kathaṃ appamāṇo iti me 2- hotīti bojjhaṅgo. Pamāṇavantā kilesā sabbeva pariyuṭṭhānā yeva saṅkhārā ponobbhavikā appamāṇo nirodho asaṅkhataṭṭhena yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo iti me hotīti bojjhaṅgo. {572.2} Kathaṃ susamāraddho iti me hotīti bojjhaṅgo. Visamā kilesā sabbeva pariyuṭṭhānā yeva saṅkhārā ponobbhavikā samadhammo nirodho santaṭṭhena paṇītaṭṭhena yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti me hotīti bojjhaṅgo. {572.3} Kathaṃ tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi cavati idappaccayā @Footnote: 1 Ma. mesaddo natthi. 2 Ma. ce. evamuparipi.

--------------------------------------------------------------------------------------------- page481.

Me cavatīti pajānāmi katihākārehi upekkhāsambojjhaṅgo tiṭṭhati katihākārehi upekkhāsambojjhaṅgo cavati . Aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati aṭṭhahākārehi upekkhāsambojjhaṅgo cavati. [573] Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati . Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati uppādaṃ anāvajjitattā bojjhaṅgā 1- cittassa abhinīhāraṭṭhaṃ bujjhantīti bojjhaṅgā cittassa niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa nissaraṇaṭṭhaṃ 1- upekkhāsambojjhaṅgo tiṭṭhati appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati. {573.1} Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati. Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati pavattaṃ āvajjitattā upekkhāsambojjhaṅgo cavati appavattaṃ anāvajjitattā upekkhā- sambojjhaṅgo cavati nimittaṃ āvajjitattā upekkhāsambojjhaṅgo @Footnote: 1 Ma. Yu. bojjhaṅagā cittassa ... cittassa nissaraṇaṭṭhanti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page482.

Cavati animittaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati nirodhaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati imehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati evaṃ tiṭṭhantaṃ caraṃ tiṭṭhatīti pajānāmi sacepi cavati idappaccayā me cavatīti pajānāmīti 1-. Bojjhaṅgakathā. -------


             The Pali Tipitaka in Roman Character Volume 31 page 462-482. https://84000.org/tipitaka/read/roman_read.php?B=31&A=9297&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=9297&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=557&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=557              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5334              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]