ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [77]  Kathaṃ  ime  dhammā  sacchikātabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   sacchikātabbo   akuppā
cetovimutti   dve   dhammā  sacchikātabbā  vijjā  ca  vimutti  ca  tayo
dhammā   sacchikātabbā   tisso   vijjā  cattāro  dhammā  sacchikātabbā
cattāri     sāmaññaphalāni     pañca    dhammā    sacchikātabbā    pañca
dhammakkhandhā   cha   dhammā   sacchikātabbā   cha   abhiññā   satta  dhammā
sacchikātabbā    satta    khīṇāsavabalāni    aṭṭha   dhammā   sacchikātabbā
aṭṭha    vimokkhā   nava   dhammā   sacchikātabbā   nava   anupubbanirodhā
dasa dhammā sacchikātabbā dasa asekkhā dhammā.
     [78]    Sabbaṃ   bhikkhave   sacchikātabbaṃ   kiñca   bhikkhave   sabbaṃ
sacchikātabbaṃ    cakkhuṃ    bhikkhave    sacchikātabbaṃ    rūpā   sacchikātabbā
cakkhuviññāṇaṃ     sacchikātabbaṃ    cakkhusamphasso    sacchikātabbo    yampidaṃ
cakkhusamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi   sacchikātabbaṃ   sotaṃ   sacchikātabbaṃ   saddā
sacchikātabbā    .pe.    ghānaṃ    sacchikātabbaṃ   gandhā   sacchikātabbā
jivhā    sacchikātabbā    rasā   sacchikātabbā   kāyo   sacchikātabbo
phoṭṭhabbā      sacchikātabbā      mano      sacchikātabbo     dhammā
sacchikātabbā       manoviññāṇaṃ       sacchikātabbaṃ       manosamphasso

--------------------------------------------------------------------------------------------- page51.

Sacchikātabbo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ. {78.1} Rūpaṃ passanto sacchikaroti vedanaṃ passanto sacchikaroti saññaṃ passanto sacchikaroti saṅkhāre passanto sacchikaroti viññāṇaṃ passanto sacchikaroti cakkhuṃ .pe. jarāmaraṇaṃ amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto sacchikaroti ye ye dhammā sacchikatā honti te te dhammā phusitā 1- honti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ime dhammā sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ. {78.2} Kathaṃ ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime dhammā visesabhāgiyā ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ paṭhamajjhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo avitakkasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo dutiyajjhānassa lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo upekkhāsukhasahagatā saññāmanasikārā samudācaranti @Footnote: 1 Ma. Yu. phassitā.

--------------------------------------------------------------------------------------------- page52.

Visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo tatiyajjhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo catutthajjhānassa lābhiṃ upekkhāsukhasahagatā 1- saññāmanasikārā samudācaranti hānabhāgiyo dhammo {78.3} tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo viññāṇañcāyatana- sahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatana- sahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā @Footnote: 1 Ma. upekkhāsahagatā.

--------------------------------------------------------------------------------------------- page53.

Saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime dhammā visesabhāgiyā ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 50-53. https://84000.org/tipitaka/read/roman_read.php?B=31&A=973&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=973&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=77&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3281              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3281              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]