ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Catutthaṃ madhudāyakattherāpadānaṃ (394)
     [396] |396.337| Sindhuyā nadiyā tīre sukato assamo mama
                           tattha vācemahaṃ sisse     itihāsaṃ salakkhaṇaṃ.
      |396.338| Dhammakāmā vinītā te      sotukāmā susāsanaṃ
                           chaḷaṅge pāramippattā   sindhukūle vasanti te.
@Footnote: 1 Yu. buddhamabhipūjayiṃ.
      |396.339| Uppādāgamane ceva        lakkhaṇesu ca kovidā
                           uttamatthaṃ gavesantā     vasanti pavane tadā.
      |396.340| Sumedho nāma sambuddho    loke uppajji tāvade
                           amhākaṃ anukampanto   upagañchi vināyako.
      |396.341| Upāgataṃ mahāvīraṃ             sumedhaṃ lokanāyakaṃ
                           tiṇasanthārakaṃ katvā      lokajeṭṭhassadāsahaṃ.
      |396.342| Pavanāto madhuṃ gayha         buddhaseṭṭhassadāsahaṃ
                           sambuddho paribhuñjitvā idaṃ vacanamabravi.
      |396.343| Yo 1- taṃ adāsi madhuṃ me    pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |396.344| Iminā madhudānena          tiṇasanthārakena ca
                           tiṃsakappasahassāni        devaloke ramissati.
      |396.345| Tiṃsakappasahassamhi         okkākakulasambhavo
                           gotamo nāma nāmena    satthā loke bhavissati.
      |396.346| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |396.347| Devalokā idhāgantvā    mātukucchimhupāgato
                           madhuvasso pavassittha      chādayaṃ madhunā mahiṃ.
      |396.348| Mama nikkhantamattamhi      kumbhiyā ca suduttarā
                           tatrāpi madhuvasso 2- me  vassate niccakālikaṃ.
@Footnote: 1 Yu. yaṃ. 2 madhuvassaṃ.
      |396.349| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                           lābhī annassa pānassa  madhudānassidaṃ phalaṃ.
      |396.350| Sabbakāmasamiddhohaṃ        bhavitvā devamānuse
                           teneva madhudānena         pattomhi āsavakkhayaṃ.
      |396.351| Vuṭṭhamhi deve caturaṅgule tiṇe
                           supupphite dharaṇīruhe vappadese 1-
                           suññe ghare maṇḍaparukkhamūlake
                           vasāmi niccaṃ sukhito anāsavo.
      |396.352| Majjhe 2- mayhaṃ bhavā assu   ye bhave samatikkamiṃ
                           ajja me āsavā khīṇā    natthi dāni punabbhavo.
      |396.353| Tiṃsakappasahassamhi          yaṃ dānamadadiṃ tadā
                           duggatiṃ nābhijānāmi      madhudānassidaṃ phalaṃ.
      |396.354| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |396.355| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |396.356| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo
abhāsitthāti.
                             Madhudāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sañchanne. Yu. ca chappade. 2 Ma. majjhe mahante hīne ca bhave sabbe atikkamiṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 510-512. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10059              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10059              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=396&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=396              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=396              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]