ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Catutthaṃ madhudāyakattherāpadānaṃ (394)
     [396] |396.337| Sindhuyā nadiyā tīre sukato assamo mama
                           tattha vācemahaṃ sisse     itihāsaṃ salakkhaṇaṃ.
      |396.338| Dhammakāmā vinītā te      sotukāmā susāsanaṃ
                           chaḷaṅge pāramippattā   sindhukūle vasanti te.
@Footnote: 1 Yu. buddhamabhipūjayiṃ.

--------------------------------------------------------------------------------------------- page511.

|396.339| Uppādāgamane ceva lakkhaṇesu ca kovidā uttamatthaṃ gavesantā vasanti pavane tadā. |396.340| Sumedho nāma sambuddho loke uppajji tāvade amhākaṃ anukampanto upagañchi vināyako. |396.341| Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ tiṇasanthārakaṃ katvā lokajeṭṭhassadāsahaṃ. |396.342| Pavanāto madhuṃ gayha buddhaseṭṭhassadāsahaṃ sambuddho paribhuñjitvā idaṃ vacanamabravi. |396.343| Yo 1- taṃ adāsi madhuṃ me pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |396.344| Iminā madhudānena tiṇasanthārakena ca tiṃsakappasahassāni devaloke ramissati. |396.345| Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |396.346| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |396.347| Devalokā idhāgantvā mātukucchimhupāgato madhuvasso pavassittha chādayaṃ madhunā mahiṃ. |396.348| Mama nikkhantamattamhi kumbhiyā ca suduttarā tatrāpi madhuvasso 2- me vassate niccakālikaṃ. @Footnote: 1 Yu. yaṃ. 2 madhuvassaṃ.

--------------------------------------------------------------------------------------------- page512.

|396.349| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ lābhī annassa pānassa madhudānassidaṃ phalaṃ. |396.350| Sabbakāmasamiddhohaṃ bhavitvā devamānuse teneva madhudānena pattomhi āsavakkhayaṃ. |396.351| Vuṭṭhamhi deve caturaṅgule tiṇe supupphite dharaṇīruhe vappadese 1- suññe ghare maṇḍaparukkhamūlake vasāmi niccaṃ sukhito anāsavo. |396.352| Majjhe 2- mayhaṃ bhavā assu ye bhave samatikkamiṃ ajja me āsavā khīṇā natthi dāni punabbhavo. |396.353| Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ. |396.354| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |396.355| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |396.356| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti. Madhudāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sañchanne. Yu. ca chappade. 2 Ma. majjhe mahante hīne ca bhave sabbe atikkamiṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 510-512. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10059&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10059&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=396&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=396              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=396              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]