ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Navamaṃ sabbadāyakattherāpadānaṃ (399)
     [401] |401.460| Mahāsamuddamoggayha  bhavanaṃ me sunimmitaṃ
                           sunimmitā pokkharaṇī      cakkavākupakujjitā 1-.
      |401.461| Mandālakehi sañchannā   padumuppalakehi ca
                           nadī ca sandate tattha       supatitthā manoramā.
      |401.462| Macchakacchapasañchannā      nānāmigasamotthaṭā 2-
                           mayūrakoñcābhirudā        kokilādīhi vagguhi.
      |401.463| Pārevatā ravihaṃsā           cakkavākā nadīcarā
                         dindibhā sālikā cettha    cappakā 3- jīvajīvakā.
@Footnote: 1 Ma. Yu. cakkavākapakujjitā. 2 Ma. nānādijasamotthaṭā. 3 Ma. pammakā.
@Yu. pampakā.
      |401.464| Haṃsā koñcābhinadikā 1- kosiyā 2- siṅgalā bahū
                         sattaratanasampannā         maṇimuttikavālukā.
      |401.465| Sabbasoṇṇamayā 3- rukkhā    nānāgandhasameritā
                         ujjotenti divā rattiṃ      bhavanaṃ sabbakālikaṃ.
      |401.466| Saṭṭhī turiyasahassāni         sāyaṃ pāto pavajjare
                         soḷasitthīsahassāni          parivārenti maṃ sadā.
      |401.467| Abhinikkhamma bhavanā          sumedhaṃ lokanāyakaṃ
                         pasannacitto sumano         vandiya 4- taṃ mahāyasaṃ.
      |401.468| Sambuddhaṃ abhivādetvā     sasissantaṃ nimantayiṃ
                         adhivāsesi so dhīro            sumedho lokanāyako.
      |401.469| Mama dhammakathaṃ katvā         uyyojesi mahāmuni
                         sambuddhaṃ abhivādetvā      bhavanaṃ me upāgamiṃ.
      |401.470| Āmantayiṃ parijanaṃ             sabbe sannipatātha vo
                         pubbaṇhasamayaṃ buddho      bhavanaṃ āgamissati.
      |401.471| Lābhā amhaṃ suladdhā no   ye vasāma tavantike
                         mayaṃpi buddhaseṭṭhassa         pūjaṃ kassāma satthuno.
      |401.472| Annapānaṃ paṭṭhapetvā     kālaṃ ārocayiṃ ahaṃ
                         vasīsatasahassehi               upesi lokanāyako.
      |401.473| Saṅgītehi 5- turiyehi         paccuggamanakāsahaṃ
                         sabbasoṇṇamaye pīṭhe      nisīdi purisuttamo.
@Footnote: 1 Ma. ... koñcāpinaditā. Yu. koñcābhināditā. 2 Ma. kosiyā piṅgalā bahū.
@Yu. kosikā .... 3 Po. Yu. sabbe sovaṇṇayā rukkhā. 4 Ma. vandayiṃ. Yu.
@vandissaṃ. 5 Ma. pañcaṅgikehi .... Yu. sataṅgikehi tūriyehi.
      |401.474| Uparicchadanaṃ āsi 1-       sabbasoṇṇamayaṃ tadā
                           vījaniyo pavāyanti         bhikkhusaṅghassa antare.
      |401.475| Pahūtenannapānena         bhikkhusaṅghaṃ atappayiṃ
                           paccekadussayugale        bhikkhusaṅghassadāsahaṃ.
      |401.476| Yaṃ vadanti sumedhoti          lokāhutipaṭiggaho 2-
                           bhikkhusaṅghe nisīditvā     imā gāthā abhāsatha.
      |401.477| Yo me annañca 3- pānañca  sabbametena tappayi 4-
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |401.478| Aṭṭhārase kappasate        devaloke ramissati
                           sahassakkhattuṃ rājā ca    cakkavatti bhavissati.
      |401.479| Upapajjati yaṃ yoniṃ            devattaṃ atha mānusaṃ
                           sabbadā sabbasovaṇṇaṃ  chadanaṃ dhārayissati.
      |401.480| Tiṃsakappasahassamhi          okkākakulasambhavo
                           gotamo nāma nāmena     satthā loke bhavissati.
      |401.481| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya    nibbāyissatināsavo.
      |401.482| Bhikkhusaṅghe nisīditvā       sīhanādaṃ nadissati
                           citake chattaṃ dhārenti      heṭṭhāchattamhi ḍayhatha.
      |401.483| Sāmaññaṃ me anuppattaṃ   kilesā jhāpitā mayā
                           maṇḍape rukkhamūle vā    santāpo me na vijjati.
@Footnote: 1 Yu. kāsiṃ. 2 Ma. Yu. lokāhutapaṭiggahaṃ. 3 Ma. annena pānena.
@4 Ma. ... tappayiṃ. Yu. saṅghaṃ etena tappayiṃ.
      |401.484| Tiṃsakappasahassamhi          yaṃ dānamadadintadā
                         duggatiṃ nābhijānāmi        sabbadānassidaṃ phalaṃ.
      |401.485| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |401.486| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |401.487| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo
abhāsitthāti.
                            Sabbadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 524-527. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10352              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10352              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=401&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=401              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=401              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]