ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page533.

Ekacattāḷīsamo metteyyavaggo paṭhamaṃ tissametteyyattherāpadānaṃ (401) [403] |403.1| Pabbhārakūṭaṃ nissāya sobhito nāma tāpaso pavattaphalaṃ bhuñjitvā vasati pabbatantare. |403.2| Aggidāruṃ āharitvā ujjalesiṃ ahaṃ tadā uttamatthaṃ gavesanto brahmalokūpapattiyā. |403.3| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamuddharitukāmo so āgañchi mama santike. |403.4| Kiṃ karosi mahāpuñña dehi me aggidārukaṃ ahaṃ aggiṃ paricare tato me suddhi hohiti 1-. |403.5| Subhaddako tvaṃ manuja devate tvaṃ pajānasi tuvaṃ aggiṃ paricara handa te aggidārukaṃ. |403.6| Tato kaṭṭhaṃ gahetvāna aggiṃ ujjālayī jino na tattha kaṭṭhaṃ pajjhāyi pāṭiheraṃ mahesino. |403.7| Na te aggi pajjalati āhuti te na vijjati niratthakaṃ ca 2- taṃ tuyhaṃ aggiṃ paricarassu me. |403.8| Kīdiso te 3- mahāvīra aggi tava pavuccati mayhaṃpi kathayassetaṃ ubho paricarāmase. @Footnote: 1 Po. Yu. hehiti. 2 Ma. Yu. va. 3 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page534.

|403.9| Hetudhammanirodhāya kilesajhāpanāya ca issāmacchariyaṃ hitvā tayo ete mamāhutī. |403.10| Kīdiso tvaṃ mahāvīra kathaṃgottosi mārisa ācārapaṭipatti te bāḷhaṃ kho mama ruccati. |403.11| Khattiyamhi kule jāto abhiññāpāramiṃ gato sabbāsavaparikkhīṇo natthi dāni punabbhavo. |403.12| Yadi buddhosi sabbaññū pabhaṅkara tamonuda namassissāmi taṃ deva dukkhassantaṃ karo tuvaṃ. |403.13| Pattharitvā jinacammaṃ nisīdanamadāsahaṃ nisīda tattha 1- sabbaññū upaṭṭhissāmahaṃ tuvaṃ. |403.14| Nisīdi bhagavā tattha ajinamhi suvitthate nimantayitvā sambuddhaṃ pabbataṃ agamāsahaṃ. |403.15| Khāribhārañca pūretvā tindukaphalamāhariṃ madhunā yojayitvāna phalaṃ buddhassadāsahaṃ. |403.16| Mama nijjhāyamānassa paribhuñji tadā jino tattha cittaṃ pasādesi 2- pekkhanto lokanāyakaṃ. |403.17| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mamassame nisīditvā imā gāthā abhāsatha. |403.18| Yo me 3- phalena tappesi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. @Footnote: 1 Ma. ... nātha sabbaññu. 2 Ma. Yu. pasādesiṃ. 3 Ma. maṃ.

--------------------------------------------------------------------------------------------- page535.

|403.19| Pañcavīsatikkhattuṃ so devarajjaṃ karissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. |403.20| Tassa saṅkappamaññāya pubbakammasamaṅgino annapānañca vatthañca sayanañca mahārahaṃ. |403.21| Puññakammena saṃyuttā nibbattissanti tāvade sadā sammudito 1- cāyaṃ bhavissati anāmayo. |403.22| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ sabbattha sukhito hutvā manussattaṃ bhavissati. |403.23| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū sambuddhaṃ upagantvāna arahā so bhavissati. |403.24| Yato sarāmi attānaṃ yato pattosmi viññutaṃ bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. |403.25| Varadhammamanuppatto rāgadose samūhaniṃ sabbāsavaparikkhīṇo natthi dāni punabbhavo. |403.26| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |403.27| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |403.28| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. pamudito.

--------------------------------------------------------------------------------------------- page536.

Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti. Tissametteyyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 533-536. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10514&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10514&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=403&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=403              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=403              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5404              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5404              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]