ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page541.

Catutthaṃ dhotakattherāpadānaṃ (404) [406] |406.72| Gaṅgā bhāgīrasī 1- nāma himavantā pabhāvitā haṃsavatiyā dvārena anusandati tāvade. |406.73| Sobhito nāma ārāmo gaṅgākūle sumāpito tattha padumuttaro buddho vasate lokanāyako. |406.74| Tidasehi yathā indo manujehi purakkhato nisīdi tattha bhagavā asambhītova kesarī. |406.75| Nagare haṃsavatiyā ahosiṃ 2- brāhmaṇo ahaṃ chaḷaṅgo nāma nāmena evaṃ nāmo mahāmuni. |406.76| Aṭṭhārasa sissasatā parivārenti maṃ tadā tehi sissehi samito gaṅgātīraṃ upāgamiṃ. |406.77| Tatthaddasāsiṃ samaṇe nikkuhe dhotapāpake bhāgīrasintarantohaṃ 3- evaṃ cintesi tāvade. |406.78| Sāyaṃ pātaṃ tarantāme buddhaputtā mahāyasā vihesayanti attānaṃ tesaṃ attā vihaññati. |406.79| Sadevakassa lokassa buddho aggo pavuccati natthi me dakkhiṇe kāraṃ gatimaggavisodhanaṃ. |406.80| Yannūna buddhaseṭṭhassa setuṃ gaṅgāya kāraye kārāpetvā imaṃ setuṃ 4- santarāmi imaṃ bhavaṃ. @Footnote: 1 Ma. bhāgīrathī. 2 Ma. Yu. vasāmi. 3 Ma. bhāgīrathiṃ tarantehaṃ. 4 Ma. Yu. kammaṃ.

--------------------------------------------------------------------------------------------- page542.

|406.81| Sataṃ sahassaṃ datvāna setuṃ kārāpayiṃ ahaṃ saddahanto kataṃ kāraṃ vipulaṃ me bhavissati. |406.82| Kārāpetvāna taṃ 1- setuṃ upesiṃ lokanāyakaṃ sirasi añjaliṃ katvā imaṃ vacanamabraviṃ. |406.83| Sataṃ sahassaṃ savayaṃ 2- datvā 3- kārāpito mayā tavatthāya mahāsetuṃ paṭiggaṇha mahāmune. |406.84| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |406.85| Yo me setuṃ akāresi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |406.86| Darito pabbatato vā rukkhato patitopiyaṃ cutopi lacchatiṭṭhānaṃ setudānassidaṃ phalaṃ. |406.87| Virūḷhamūlasantānaṃ nigrodhamiva māluto amittā nappasahanti 4- setudānassidaṃ phalaṃ. |406.88| Nāssa corā pasahanti 5- nātimaññanti khattiyā sabbe tarissatāmitte 6- setudānassidaṃ phalaṃ. |406.89| Abbhokāsagataṃ santaṃ kaṭhinātapatāpitaṃ puññakammena saṃyuttaṃ na bhavissati vedanā. |406.90| Devaloke manusse vā hatthiyānaṃ sunimmitaṃ tassa saṅkappamaññāya nibbattissati tāvade. @Footnote: 1 Yu. haṃ. 2 Ma. Yu. satasahassassa vayaṃ. 3 Yu. katvā. 4 Yu. na sahissanti. @5 Yu. sahissanti. 6 Yu. atikkammāmitte.

--------------------------------------------------------------------------------------------- page543.

|406.91| Sahassassā vātajavā sindhavā sīghabāhanā sayaṃ pātaṃ upessanti setudānassidaṃ phalaṃ. |406.92| Āgantvāna manussattaṃ sukhitoyaṃ bhavissati ihāpi 1- manujasseva hatthiyānaṃ bhavissati. |406.93| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |406.94| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |406.95| Aho me sukataṃ kammaṃ jalajuttamanāmake tattha kāraṃ karitvāna pattohaṃ āsavakkhayaṃ. |406.96| Padhānaṃ pahitattomhi upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |406.97| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |406.98| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |406.99| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti. Dhotakattherassa apadānaṃ samattaṃ . @Footnote: 1 Ma. vehāsaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 541-543. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10681&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10681&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=406&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=406              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=406              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5421              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5421              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]