ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                             Pañcamaṃ upasīvattherāpadānaṃ (405)
     [407] |407.100| Himavantassa avidūre  anomo nāma pabbato
                          assamo sukato mayhaṃ       paṇṇasālā sumāpitā.
      |407.101| Nadī ca sandati tattha         supatitthā manoramā
                          anūpatitthe jāyanti        padumuppalakā bahū.
      |407.102| Pāṭhīnā pāvusā macchā    balajā 1- muñjarohitā
                          macchakacchapasañchannā     nadikā sandate tadā.
      |407.103| Timirā pupphitā tattha       asokā khuddamālakā
                          puṇṇā vā giripuṇṇā vā     sampavanti mamassamaṃ.
      |407.104| Kuṭajā pupphitā tattha       tiṇasūlavanāni ca
                          sālā ca salaḷā tattha     campakā pupphitā bahū.
      |407.105| Ajjunā adhimuttā 2- ca   mahānāmā ca pupphitā
                          asanā madhugandhī ca          pupphitā te mamassame.
      |407.106| Uddālakā pāṭalikā      yūthikā ca piyaṅgukā
                          bimbijālakasañchannā    samantā aḍḍhayojanaṃ.
      |407.107| Mātakarā 3- sattaliyo     pāṭalī sindhuvāritā
                          aṅkolakā bahū tattha       tālakuṭā 4- ca pupphitā.
      |407.108| Seleyyakā bahū tattha      pupphitā mama assame
                          etesu pupphajātesu        sobhanti pādapā bahū.
@Footnote: 1 Yu. jalājā. 2 Ma. Yu. atimuttā. 3 Ma. mātaggārā . Yu. mātaṅgā vā
@4 Ma. tālakuṭṭhi. Yu. tālakuṭṭhā.
      |407.109| Samantā tena gandhena      vāyate mama assame
                          harītakā āmalakā          ambajambū vibhedakā 1-.
      |407.110| Kolā bhallātakā bellā phārusakaphalāni ca
                          tindukā ca piyālā ca      madhukā kāsamāriyo 2-.
      |407.111| Labujā panasā tattha         kadalī candarīphalā 3-
                          ambāṭakā bahū tattha     vallikāraphalāni ca.
      |407.112| Cirasaṃrasapākā ca 4-         phalitā mama assame
                          āḷakā isimuggā ca      tato soraphalā 5- bahū.
      |407.113| Avaṭā pakkabharitā          milakkhudumbarāni ca
                          pipphalī maricā tattha        nigrodhā ca kapiṭṭhanā.
      |407.114| Udumbarakā bahavo          kaṇḍapakkā ca pāriyo 6-
                          ete caññe ca bahavo     phalitā assame mama.
      |407.115| Puppharukkhāpi bahavo        pupphitā mama assame
                          āluvā ca kadambā ca     biḷālitakkalāni ca.
      |407.116| Ālakā tālakā ceva       vijjanti mama assame
                          assamassāvidūre me       mahājātassaro ahu.
      |407.117| Acchodako sītajalo          supatittho manoramo
                          padumuppalā bahū tattha    puṇḍarikasamāyutā.
      |407.118| Mandālakehi sañchannā   nānāgandhasamīritā
                          gabbhaṃ gaṇhanti padumā    aññe pupphanti kesarī.
@Footnote: 1 Ma. Yu. vibhītakā. 2 Ma. kāsumārayo. 3 Ma. badarīphalā. 4 Ma. bījapūrasapāriyo.
@Yu. viṭapā ca sapākā ca. 5 Ma. modaphalā. Yu. coraphalā. 6 Ma. kaṇḍupaṇṇā
@ca hariyo.
      |407.119| Opupphapattā tiṭṭhanti   padumā kaṇṇikā bahū
                          madhu bhisamhā savati          khīrasappi muḷālibhi.
      |407.120| Samantā tena gandhena      nānāgandhasamohitā
                          kumudā ambagandhī ca       nayitā dissare bahū.
      |407.121| Jātassarassānukūlaṃ          ketakā pupphitā bahū
                          suphullā bandhujīvā ca       setavārī sugandhikā.
      |407.122| Kumbhīlā suṃsumārā 1- ca   gahakā tattha jāyare
                          uggāhakā ajagarā         tattha jātassare bahū.
      |407.123| Pāṭhīnā pāvusā macchā    balajā muñjarohitā
                          macchakacchapasañchannā    atho sapaṭakehi 2- ca.
      |407.124| Pārevatā ravihaṃsā           kukkutthakā 3- nadīcarā
                          dindibhā 4- cakkavākā ca    cappakā jīvajīvakā.
      |407.125| Kalandakā ukkusā ca      senakā uddharā bahū
                          kotthakā sukapotā ca     kuḷīrā 5- camarā bahū.
      |407.126| Kāseniyā 6- ca tilakā   upajīvanti taṃ saraṃ
                          sīhā byagghā ca dīpī ca   acchakokataracchayo.
      |407.127| Vānarā kinnarā ceva        dissanti mama assame
                          tāni gandhāni ghāyanto bhakkhayanto phalānahaṃ.
      |407.128| Gandhodakaṃ pivanto ca        vasāmi mama assame
                          eṇimigā varāhā ca        pasadā khuddarūpakā.
@Footnote: 1 Ma. susumārā. 2 Ma. Yu. papaṭakāhi. 3 Ma. kukkutthā ca. 4 Yu. tiṭībhā.
@5 Ma. tuliyā. 6 Ma. kāreniyo. Yu. kāreriyo.
      |407.129| Aggikā jotikā ceva        vasanti mama assame
                          haṃsā koñcā mayūrā ca    sahitāpica 1- kokilā.
      |407.130| Mañjarikā 2- bahū tattha   kosikā potthasīsakā 3-
                          pisācā dānavā ceva       kumbhaṇḍā rakkhasā bahū.
      |407.131| Garuḷā pannagā ceva         vasanti mama assame
                          mahānubhāvā isayo        santacittā samāhitā.
      |407.132| Kamaṇḍaludharā sabbe       ajinuttaravāsino
                          jaṭābhārabharitā ca 4-      vasanti mama assame.
      |407.133| Yugamattañca pekkhantā   nipakā santavuttino
                          lābhālābhena santuṭṭhā  vasanti mama assame.
      |407.134| Vākacīraṃ dhunantā te         poṭhentā 5- jinacammakaṃ
                          sabalehi upatthaddhā       gacchanti ambare tadā.
      |407.135| Navodakaṃ āharanti           kaṭṭhaṃ vā aggidārukaṃ
                          sayañca upasampannā     sappāṭihirassidaṃ phalaṃ.
      |407.136| Lohadoṇiṃ gahetvāna       vanamajjhe vasanti te
                          kuñjarāva mahānāgā      achambhitāva 6- kesarī.
      |407.137| Aññe gacchanti goyānaṃ  aññe pubbavidehanaṃ 7-
                          aññe ca uttarakuruṃ        sakambalamapassitā 8-.
      |407.138| Tato piṇḍaṃ āharitvā    paribhuñjanti ekato
                          sabbesaṃ pakkamantānaṃ    uggatejāna tādinaṃ.
@Footnote: 1 Ma. sālikāpica. 2 Ma. Yu. majjārikā. 3 Yu. potthasīsikā. 4 Ma. va.
@Yu. te jaṭābhārabharitā. 5 Ma. phoṭentā. 6 Ma. Yu. asambhītāva. 7 Ma.
@pubbavidehakaṃ. 8 Ma. sakaṃ balamavassitā.
                          Ajinacammasaddena          vanaṃ saddāyate tadā.
      |407.139| Edisā te mahāvīra          sissā uggatapā mama
                          parivuto ahaṃ tehi            vasāmi mama assame.
      |407.140| Tositā sakakammena         vinītāpi samāgatā
                          ārādhayiṃsu maṃ ete         sakakammābhilāsino 1-.
      |407.141| Sīlavanto ca nipakā         appamaññāsu kovidā
                          padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
      |407.142| Samayaṃ saṃviditvāna            upagañchi vināyako
                          upagantvāna sambuddho  ātāpī nipako muni.
      |407.143| Pattaṃ paggayha sambuddho bhikkhāya samupāgami 2-
                          upāgataṃ mahāvīraṃ            jalajuttamanāmakaṃ 3-.
      |407.144| Tiṇattharaṃ 4- paññāpetvā    sālapupphehi okiriṃ
                          nisīditvāna 5- sambuddhaṃ  haṭṭho saṃviggamānaso.
      |407.145| Khippaṃ pabbatamāruyha       agaḷuṃ aggahiṃ ahaṃ
                          kumbhamattaṃ gahetvāna     panasaṃ devagandhikaṃ.
      |407.146| Khandhe āropayitvāna      upagañchiṃ vināyakaṃ
                          phalaṃ buddhassa datvāna     agaḷuṃ anulimpahaṃ.
      |407.147| Pasannacitto sumano        buddhaseṭṭhaṃ avandihaṃ
                          padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
@Footnote: 1 Yu. sakakammābhilābhino. 2 Ma. Yu. mamupāgami. 3 Ma. Yu. jalajuttamanāyakaṃ.
@4 Ma. tiṇasantharaṃ. 5 Ma. nisādetvāna.
      |407.148| Isimajjhe nisīditvā        imā gāthā abhāsatha
                          yo ca me phalamagaḷuṃ 1-      āsanañca adāsi me.
      |407.149| Tamahaṃ kittayissāmi         suṇātha mama bhāsato
                          gāme vā yadivāraññe    pabbhāresu guhāsu vā.
      |407.150| Imassa cittamaññāya      nibbattissati bhojanaṃ
                          devaloke manusse vā      upapanno ayaṃ naro.
      |407.151| Bhojanehi ca vatthehi         parisantappayissati
                          upapajjati yaṃ yoniṃ          devattaṃ atha mānusaṃ.
      |407.152| Akkhobbhabhogo hutvāna   saṃsarissatiyaṃ naro
                          tiṃsakappasahassāni         devaloke ramissati.
      |407.153| Sahassakkhattuṃ rājā ca     cakkavatti bhavissati
                          ekasattatikkhattuñca     devarajjaṃ karissati.
      |407.154| Padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ
                          kappasatasahassamhi        okkākakulasambhavo.
      |407.155| Gotamo nāma nāmena      satthā loke bhavissati
                          tassa dhammesu dāyādo   oraso dhammanimmito.
      |407.156| Upasīvo nāma nāmena      hessati satthusāvako
                          sabbāsave pariññāya    viharissatināsavo.
      |407.157| Suladdhalābho laddho me    yohaṃ addakkhi nāyakaṃ
                          tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. yo me phalañca agaruṃ. Yu. yo me phalañcāgaruñca.
      |407.158| Gāme vā yadivāraññe     pabbhāresu guhāsu vā
                          mama saṅkappamaññāya     bhojanaṃ hoti me sadā.
      |407.159| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |407.160| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |407.161| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upasīvo thero imā gāthāyo
abhāsitthāti.
                              Upasīvattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 544-550. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10745              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10745              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=407&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=407              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=407              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5427              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5427              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]