ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page544.

Pañcamaṃ upasīvattherāpadānaṃ (405) [407] |407.100| Himavantassa avidūre anomo nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |407.101| Nadī ca sandati tattha supatitthā manoramā anūpatitthe jāyanti padumuppalakā bahū. |407.102| Pāṭhīnā pāvusā macchā balajā 1- muñjarohitā macchakacchapasañchannā nadikā sandate tadā. |407.103| Timirā pupphitā tattha asokā khuddamālakā puṇṇā vā giripuṇṇā vā sampavanti mamassamaṃ. |407.104| Kuṭajā pupphitā tattha tiṇasūlavanāni ca sālā ca salaḷā tattha campakā pupphitā bahū. |407.105| Ajjunā adhimuttā 2- ca mahānāmā ca pupphitā asanā madhugandhī ca pupphitā te mamassame. |407.106| Uddālakā pāṭalikā yūthikā ca piyaṅgukā bimbijālakasañchannā samantā aḍḍhayojanaṃ. |407.107| Mātakarā 3- sattaliyo pāṭalī sindhuvāritā aṅkolakā bahū tattha tālakuṭā 4- ca pupphitā. |407.108| Seleyyakā bahū tattha pupphitā mama assame etesu pupphajātesu sobhanti pādapā bahū. @Footnote: 1 Yu. jalājā. 2 Ma. Yu. atimuttā. 3 Ma. mātaggārā . Yu. mātaṅgā vā @4 Ma. tālakuṭṭhi. Yu. tālakuṭṭhā.

--------------------------------------------------------------------------------------------- page545.

|407.109| Samantā tena gandhena vāyate mama assame harītakā āmalakā ambajambū vibhedakā 1-. |407.110| Kolā bhallātakā bellā phārusakaphalāni ca tindukā ca piyālā ca madhukā kāsamāriyo 2-. |407.111| Labujā panasā tattha kadalī candarīphalā 3- ambāṭakā bahū tattha vallikāraphalāni ca. |407.112| Cirasaṃrasapākā ca 4- phalitā mama assame āḷakā isimuggā ca tato soraphalā 5- bahū. |407.113| Avaṭā pakkabharitā milakkhudumbarāni ca pipphalī maricā tattha nigrodhā ca kapiṭṭhanā. |407.114| Udumbarakā bahavo kaṇḍapakkā ca pāriyo 6- ete caññe ca bahavo phalitā assame mama. |407.115| Puppharukkhāpi bahavo pupphitā mama assame āluvā ca kadambā ca biḷālitakkalāni ca. |407.116| Ālakā tālakā ceva vijjanti mama assame assamassāvidūre me mahājātassaro ahu. |407.117| Acchodako sītajalo supatittho manoramo padumuppalā bahū tattha puṇḍarikasamāyutā. |407.118| Mandālakehi sañchannā nānāgandhasamīritā gabbhaṃ gaṇhanti padumā aññe pupphanti kesarī. @Footnote: 1 Ma. Yu. vibhītakā. 2 Ma. kāsumārayo. 3 Ma. badarīphalā. 4 Ma. bījapūrasapāriyo. @Yu. viṭapā ca sapākā ca. 5 Ma. modaphalā. Yu. coraphalā. 6 Ma. kaṇḍupaṇṇā @ca hariyo.

--------------------------------------------------------------------------------------------- page546.

|407.119| Opupphapattā tiṭṭhanti padumā kaṇṇikā bahū madhu bhisamhā savati khīrasappi muḷālibhi. |407.120| Samantā tena gandhena nānāgandhasamohitā kumudā ambagandhī ca nayitā dissare bahū. |407.121| Jātassarassānukūlaṃ ketakā pupphitā bahū suphullā bandhujīvā ca setavārī sugandhikā. |407.122| Kumbhīlā suṃsumārā 1- ca gahakā tattha jāyare uggāhakā ajagarā tattha jātassare bahū. |407.123| Pāṭhīnā pāvusā macchā balajā muñjarohitā macchakacchapasañchannā atho sapaṭakehi 2- ca. |407.124| Pārevatā ravihaṃsā kukkutthakā 3- nadīcarā dindibhā 4- cakkavākā ca cappakā jīvajīvakā. |407.125| Kalandakā ukkusā ca senakā uddharā bahū kotthakā sukapotā ca kuḷīrā 5- camarā bahū. |407.126| Kāseniyā 6- ca tilakā upajīvanti taṃ saraṃ sīhā byagghā ca dīpī ca acchakokataracchayo. |407.127| Vānarā kinnarā ceva dissanti mama assame tāni gandhāni ghāyanto bhakkhayanto phalānahaṃ. |407.128| Gandhodakaṃ pivanto ca vasāmi mama assame eṇimigā varāhā ca pasadā khuddarūpakā. @Footnote: 1 Ma. susumārā. 2 Ma. Yu. papaṭakāhi. 3 Ma. kukkutthā ca. 4 Yu. tiṭībhā. @5 Ma. tuliyā. 6 Ma. kāreniyo. Yu. kāreriyo.

--------------------------------------------------------------------------------------------- page547.

|407.129| Aggikā jotikā ceva vasanti mama assame haṃsā koñcā mayūrā ca sahitāpica 1- kokilā. |407.130| Mañjarikā 2- bahū tattha kosikā potthasīsakā 3- pisācā dānavā ceva kumbhaṇḍā rakkhasā bahū. |407.131| Garuḷā pannagā ceva vasanti mama assame mahānubhāvā isayo santacittā samāhitā. |407.132| Kamaṇḍaludharā sabbe ajinuttaravāsino jaṭābhārabharitā ca 4- vasanti mama assame. |407.133| Yugamattañca pekkhantā nipakā santavuttino lābhālābhena santuṭṭhā vasanti mama assame. |407.134| Vākacīraṃ dhunantā te poṭhentā 5- jinacammakaṃ sabalehi upatthaddhā gacchanti ambare tadā. |407.135| Navodakaṃ āharanti kaṭṭhaṃ vā aggidārukaṃ sayañca upasampannā sappāṭihirassidaṃ phalaṃ. |407.136| Lohadoṇiṃ gahetvāna vanamajjhe vasanti te kuñjarāva mahānāgā achambhitāva 6- kesarī. |407.137| Aññe gacchanti goyānaṃ aññe pubbavidehanaṃ 7- aññe ca uttarakuruṃ sakambalamapassitā 8-. |407.138| Tato piṇḍaṃ āharitvā paribhuñjanti ekato sabbesaṃ pakkamantānaṃ uggatejāna tādinaṃ. @Footnote: 1 Ma. sālikāpica. 2 Ma. Yu. majjārikā. 3 Yu. potthasīsikā. 4 Ma. va. @Yu. te jaṭābhārabharitā. 5 Ma. phoṭentā. 6 Ma. Yu. asambhītāva. 7 Ma. @pubbavidehakaṃ. 8 Ma. sakaṃ balamavassitā.

--------------------------------------------------------------------------------------------- page548.

Ajinacammasaddena vanaṃ saddāyate tadā. |407.139| Edisā te mahāvīra sissā uggatapā mama parivuto ahaṃ tehi vasāmi mama assame. |407.140| Tositā sakakammena vinītāpi samāgatā ārādhayiṃsu maṃ ete sakakammābhilāsino 1-. |407.141| Sīlavanto ca nipakā appamaññāsu kovidā padumuttaro lokavidū āhutīnaṃ paṭiggaho. |407.142| Samayaṃ saṃviditvāna upagañchi vināyako upagantvāna sambuddho ātāpī nipako muni. |407.143| Pattaṃ paggayha sambuddho bhikkhāya samupāgami 2- upāgataṃ mahāvīraṃ jalajuttamanāmakaṃ 3-. |407.144| Tiṇattharaṃ 4- paññāpetvā sālapupphehi okiriṃ nisīditvāna 5- sambuddhaṃ haṭṭho saṃviggamānaso. |407.145| Khippaṃ pabbatamāruyha agaḷuṃ aggahiṃ ahaṃ kumbhamattaṃ gahetvāna panasaṃ devagandhikaṃ. |407.146| Khandhe āropayitvāna upagañchiṃ vināyakaṃ phalaṃ buddhassa datvāna agaḷuṃ anulimpahaṃ. |407.147| Pasannacitto sumano buddhaseṭṭhaṃ avandihaṃ padumuttaro lokavidū āhutīnaṃ paṭiggaho. @Footnote: 1 Yu. sakakammābhilābhino. 2 Ma. Yu. mamupāgami. 3 Ma. Yu. jalajuttamanāyakaṃ. @4 Ma. tiṇasantharaṃ. 5 Ma. nisādetvāna.

--------------------------------------------------------------------------------------------- page549.

|407.148| Isimajjhe nisīditvā imā gāthā abhāsatha yo ca me phalamagaḷuṃ 1- āsanañca adāsi me. |407.149| Tamahaṃ kittayissāmi suṇātha mama bhāsato gāme vā yadivāraññe pabbhāresu guhāsu vā. |407.150| Imassa cittamaññāya nibbattissati bhojanaṃ devaloke manusse vā upapanno ayaṃ naro. |407.151| Bhojanehi ca vatthehi parisantappayissati upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ. |407.152| Akkhobbhabhogo hutvāna saṃsarissatiyaṃ naro tiṃsakappasahassāni devaloke ramissati. |407.153| Sahassakkhattuṃ rājā ca cakkavatti bhavissati ekasattatikkhattuñca devarajjaṃ karissati. |407.154| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ kappasatasahassamhi okkākakulasambhavo. |407.155| Gotamo nāma nāmena satthā loke bhavissati tassa dhammesu dāyādo oraso dhammanimmito. |407.156| Upasīvo nāma nāmena hessati satthusāvako sabbāsave pariññāya viharissatināsavo. |407.157| Suladdhalābho laddho me yohaṃ addakkhi nāyakaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. yo me phalañca agaruṃ. Yu. yo me phalañcāgaruñca.

--------------------------------------------------------------------------------------------- page550.

|407.158| Gāme vā yadivāraññe pabbhāresu guhāsu vā mama saṅkappamaññāya bhojanaṃ hoti me sadā. |407.159| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |407.160| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |407.161| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upasīvo thero imā gāthāyo abhāsitthāti. Upasīvattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 544-550. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10745&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10745&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=407&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=407              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=407              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5427              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5427              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]