ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                              Chaṭṭhaṃ nandakattherāpadānaṃ (406)
     [408] |408.162| Migaluddho pure āsiṃ  araññe kānane ahaṃ
                          pasadaṃ migamesanto          sayambhuṃ addasaṃ ahaṃ.
      |408.163| Anuruddho nāma sambuddho  sayambhū aparājito
                          vivekakāmo so dhīro         vanaṃ ajjhogahi tadā.
      |408.164| Catudaṇḍe gahetvāna       catuṭṭhāne ṭhapesahaṃ
                          maṇḍapaṃ sukataṃ katvā      padumapupphehi chādayi 1-.
@Footnote: 1 Ma. Yu. chādayiṃ.
      |408.165| Maṇḍapaṃ chādayitvāna       sayambhuṃ abhivādayiṃ
                          dhanuṃ tattheva nikkhippa       pabbajiṃ anagāriyaṃ.
      |408.166| Na ciraṃ pabbajitassa           byādhi me upapajjatha
                          pubbakammaṃ saritvāna       tattha kālaṃ kato ahaṃ.
      |408.167| Pubbakammena saṃyutto      tusitaṃ agamāsahaṃ
                          tattha soṇṇamayaṃ byamhaṃ  nibbattati yathicchakaṃ.
      |408.168| Sahassayuttaṃ hayavāhiṃ        dibbayānamadhiṭṭhito
                          ārohitvāna taṃ yānaṃ      gacchāmahaṃ yathicchakaṃ.
      |408.169| Tato me nīyamānassa        devabhūtassa me sato
                          samantā yojanasataṃ          maṇḍapo me dharīyati.
      |408.170| Sayane so 1- tuvaṭṭāmi    acchanne pupphasanthate
                          antalikkhā ca padumā      vassante niccakālikaṃ.
      |408.171| Marīcike phandamāne          tappamāne ca ātape
                          na maṃ tapati 2- ātappo  maṇḍapassa idaṃ phalaṃ.
      |408.172| Duggatiṃ samatikkanto       apāyā pihitā mama
                          maṇḍape rukkhamūle vā     santāpo me na vijjati.
      |408.173| Mahisaññaṃ adhiṭṭhāya       loṇatoyaṃ tarāmahaṃ
                          tassa me sukataṃ kammaṃ       buddhapūjāyidaṃ phalaṃ.
      |408.174| Abbhamhi 3- pathaṃ katvāna gacchāmi anilañjase
                          aho me sukataṃ kammaṃ        buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. haṃ. 2 Ma. tāpeti. 3 Ma. Yu. apathampi.
      |408.175| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          āsavā me parikkhīṇā     buddhapūjāyidaṃ phalaṃ.
      |408.176| Jahitā purimā jāti          buddhassa oraso ahaṃ
                          dāyādomhi ca saddhamme buddhapūjāyidaṃ phalaṃ.
      |408.177| Ārādhitomhi sugataṃ         gotamaṃ sakyapuṅgavaṃ
                          dhammadharo 1- dhammadāyādo   buddhapūjāyidaṃ phalaṃ.
      |408.178| Upaṭṭhitvāna sambuddhaṃ    gotamaṃ sakyapuṅgavaṃ
                          pāraṃ gamaniyaṃ maggaṃ          apucchiṃ lokanāyakaṃ.
      |408.179| Ajjhiṭṭho kathayi buddho    gambhīraṃ nipuṇaṃ padaṃ
                          tassāhaṃ dhammaṃ sutvāna   pattomhi āsavakkhayaṃ.
      |408.180| Aho me sukataṃ kammaṃ        parimuttomhi jātiyā
                          sabbāsavaparikkhīṇo        natthi dāni punabbhavo.
      |408.181| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |408.182| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |408.183| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo
abhāsitthāti.
                     Nandakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. dhammaddhajo.



             The Pali Tipitaka in Roman Character Volume 32 page 550-552. https://84000.org/tipitaka/read/roman_read.php?B=32&A=10887              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=10887              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=408&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=408              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=408              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5435              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]