ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                             Aṭṭhamaṃ upālittherāpadānaṃ (6)
     [8] |8.438| Nagare haṃsavatiyā               sujāto nāma brāhmaṇo
                           asītikoṭisannicayo 2-     pahūtadhanadhaññavā.
           |8.439| Ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū
                           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.
           |8.440| Paribbajā ekasikhā           gotamā buddhasāvakā
                           carakā tāpasā ceva         caranti mahiyā tadā.
           |8.441| Tepi maṃ parivārenti            brāhmaṇo vissuto iti
                           bahū janā maṃ pūjenti 1-   nāhaṃ pūjemi kiñcinaṃ.
           |8.442| Pūjārahaṃ na passāmi           mānathaddho ahaṃ tadā
                           buddhoti vacanaṃ natthi         tāva nuppajjate jino.
           |8.443| Accayena ahorattaṃ            padumuttaranāyako 2-
                           sabbaṃ tamaṃ vinodetvā      loke uppajji cakkhumā.
           |8.444| Vitthārike bahū jaññe       puthubhūte ca sāsane
                           upāgami tadā buddho       nagaraṃ haṃsasavhayaṃ.
           |8.445| Pitu atthāya so buddho      dhammaṃ desesi cakkhumā
                           tena kālena parisā         samantā yojanaṃ tadā.
           |8.446| Sammato manujānaṃ yo 3-    sunando nāma tāpaso
                           yāvatā buddhaparisā        pupphehicchādayi tadā.
           |8.447| Catusaccaṃ pakāsento         seṭṭhe ca pupphamaṇḍape
                           koṭisatasahassānaṃ          dhammābhisamayo ahu.
           |8.448| Sattarattindivaṃ buddho       vassitvā  dhammavuṭṭhiyā
                           aṭṭhame divase patte       sunandaṃ kittayī jino.
           |8.449| Devaloke manusse vā        saṃsaranto ayaṃ bhave
                           sabbesaṃ pavaro hutvā      bhavesu saṃsarissati.
@Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.
           |8.450| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma nāmena      satthā loke bhavissati.
           |8.451| Tassa dhammesu dāyādo      oraso dhammanimmito
                           mantānīputto puṇṇoti  hessati satthu sāvako.
           |8.452| Evaṃ kittayi sambuddho        sunandaṃ tāpasaṃ tadā
                           hāsayanto janaṃ sabbaṃ      dassayanto sakaṃ balaṃ.
           |8.453| Katañjalī namassanti          sunandaṃ tāpasaṃ tadā 1-
                           buddhe kāraṃ karitvāna       sodhesi gatimattano.
           |8.454|  Tattha me ahu saṅkappo      sutvāna munino vacaṃ
                           ahaṃ 2- kāraṃ karissāmi     yathā passāmi gotamaṃ.
           |8.455| Evāhaṃ cintayitvāna         kiriyaṃ cintayiṃ mamaṃ
                           kyāhaṃ kammaṃ ācarāmi     puññakkhette anuttare.
           |8.456| Ayañca pāṭhiko bhikkhu        sabbapāṭhīna 3- sāsane
                           vinaye agganikkhitto       taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
           |8.457| Idaṃ me amitaṃ bhogaṃ            akkhobhaṃ sāgarūpamaṃ
                           tena bhogena buddhassa      ārāmaṃ māpaye ahaṃ.
           |8.458| Sobhanaṃ nāma ārāmaṃ         nagarassa puratthato
                           katvā 5- satasahassena    saṅghārāmaṃ amāpayiṃ.
           |8.459| Kūṭāgāre ca pāsāde        maṇḍape hammiye guhā
                           caṅkame sukate katvā        saṅghārāme 6- amāpayiṃ.
@Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane.
@4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.
           |8.460| Jantāgharaṃ aggisālaṃ          atho udakamāḷakaṃ
                           nhānagharaṃ māpayitvā     bhikkhusaṅghassadāsahaṃ.
           |8.461| Āsandiyo ca pīṭhake          paribhoge ca bhājane
                           ārāmikañca bhesajjaṃ      sabbametaṃ adāsahaṃ.
           |8.462| Ārakkhaṃ paṭṭhapetvāna       pākāraṃ kārayiṃ daḷhaṃ
                           mā naṃ koci viheṭhesi         santacittāna tādinaṃ.
           |8.463| Āvāse 1- satasahasse     saṅghārāme 2- amāpayiṃ
                           vepullataṃ māpayitvā       sambuddhaṃ upanāmayiṃ.
           |8.464| Niṭṭhāpito mayārāmo       sampaṭiccha tuvaṃ muni
                           niyyādessāmi taṃ 3- dhīra   adhivāsehi cakkhuma.
           |8.465| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                           mama saṅkappamaññāya    adhivāsehi nāyako.
           |8.466| Adhivāsanamaññāya           sabbaññussa mahesino
                           bhojanaṃ paṭiyādetvā       kālamārocayiṃ ahaṃ.
           |8.467| Ārocitamhi kālamhi        padumuttaranāyako
                           khīṇāsavasahassehi           ārāmaṃ me upāgami.
           |8.468| Nisinnakālamaññāya        annapānena tappayiṃ
                           bhuttāvīkālamaññāya     idaṃ vacanamabraviṃ.
           |8.469| Kīto satasahassena             tattakeneva kārito
                           sobhano nāma ārāmo     sampaṭiccha tuvaṃ muni.
@Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.
           |8.470| Iminā bhūmidānena            cetanāpaṇidhīhi ca
                           bhave nibbattamānohaṃ      labhāmi mama patthitaṃ.
           |8.471| Paṭiggahetvā sambuddho    saṅghārāmaṃ sumāpitaṃ
                           bhikkhusaṅghe nisīditvā       idaṃ vacanamabravi.
           |8.472| Yo so buddhassa pādāsi    saṅghārāmaṃ sumāpitaṃ
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
           |8.473| Hatthī assā rathā pattī      senā ca caturaṅginī
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.474| Saṭṭhī turiyasahassāni         bheriyo samalaṅkatā
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.475| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                           vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
           |8.476| Āḷāramukhā 1- hasulā      susaññā tanumajjhimā
                           parivāressantimaṃ niccaṃ     saṅghārāmassidaṃ phalaṃ.
           |8.477| Tiṃsakappasahassāni            devaloke ramissati
                           sahassakkhattuṃ devindo     devarajjaṃ karissati.
           |8.478| Devarājena pattabbaṃ         sabbaṃ paṭilabhissati
                           anūnabhogo hutvāna         devarajjaṃ karissati.
           |8.479| Sahassakkhattuṃ cakkavatti     rājā raṭṭhe bhavissati.
                           Paṭhabyā rajjaṃ vipulaṃ          gaṇanāto asaṅkhayaṃ 2-.
@Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.
           |8.480| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
           |8.481|  Tassa dhammesu dāyādo     oraso dhammanimmito
                           upāli nāma nāmena       hessati satthu sāvako.
           |8.482| Vinaye pāramiṃ patvā          ṭhānāṭhāne ca kovido
                           jinasāsanaṃ dhārayanto       viharissatināsavo.
           |8.483| Sabbametaṃ abhiññāya       gotamo sakyapuṅgavo
                           bhikkhusaṅghe nisīditvā      etadagge ṭhapessati.
           |8.484|  Aparimeyyaṃ upādāya       patthemi tava sāsanaṃ
                           so me attho anuppatto  sabbasaṃyojanakkhayo.
           |8.485| Yathā sūlāvuto poso         rājadaṇḍena tajjito
                           sūle sātaṃ avindanto      parimuttiṃva icchati.
           |8.486| Tathevāhaṃ mahāvīra              bhavadaṇḍena tajjito
                           kammasūlāvuto santo       pipāsāvedanāṭṭhito.
           |8.487| Bhave sātaṃ na vindāmi        ḍayhanto tīhi aggihi
                           parimuttiṃ gavesāmi           yathā ca rājadaṇḍato.
           |8.488| Yathā visārado puriso         visena paripīḷito
                           agadaṃ so gaveseyya         visaghātāyupāyanaṃ 1- .
           |8.489| Gavesamāno passeyya        agadaṃ visaghātakaṃ
                           taṃ pivitvā sukhī assa        visamhā parimuttiyā.
@Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.
           |8.490| Tathevāhaṃ mahāvīra              yathā visagato 1- naro
                           sampīḷito avijjāya        saddhammāgadamesahaṃ.
           |8.491| Dhammāgadaṃ gavesanto         addakkhiṃ sakyasāsanaṃ
                           aggasaccosathānantaṃ 2-  sabbasallavinodanaṃ.
           |8.492| Dhammosathaṃ pivitvāna          visaṃ sabbaṃ samūhaniṃ
                           ajarāmaraṃ sītibhāvaṃ           nibbānaṃ passayiṃ 3- ahaṃ.
           |8.493| Yathā bhūtatajjito poso      bhūtaggāhena pīḷito
                           bhūtavejjaṃ gaveseyya         bhūtasmā parimuttiyā.
           |8.494| Gavesamāno passeyya        bhūtavijjāsu kovidaṃ
                           tassa so vihaññe bhūtaṃ     samūlañca vināsaye.
           |8.495| Tathevāhaṃ mahāvīra              tamaggāhena pīḷito
                           ñāṇālokaṃ gavesāmi      tamato parimuttiyā.
           |8.496| Athaddasaṃ sakyamuniṃ             kilesatamasodhanaṃ
                           so me tamaṃ vinodesi         bhūtavejjova bhūtikaṃ 4-.
           |8.497| Saṃsārasotaṃ sañchindiṃ         taṇhāsotaṃ nivārayiṃ
                           bhavaṃ ugghātayiṃ sabbaṃ        bhūtavejjova mūlato.
           |8.498| Garuḷo yathā opatati          pannagaṃ bhakkhamattano
                           samantā yojanasataṃ          vikkhobheti mahāsaraṃ.
           |8.499| Pannagaṃ so gahetvāna        adhosīsaṃ viheṭhayaṃ
                           ādāya so pakkamati       yena kāmaṃ vihaṅgamo.
@Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ .  Yu. aggasabbo ....
@3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.
           |8.500| Tathevāhaṃ mahāvīra              yathāpi garuḷo balī
                           asaṅkhataṃ gavesanto          dose vikkhālayiṃ ahaṃ.
           |8.501| Diṭṭho ahaṃ dhammavaraṃ           santipadaṃ anuttaraṃ
                           ādāya viharāmetaṃ          garuḷo pannagaṃ yathā.
           |8.502| Āsāvatī nāma latā         jātā cittalatāvane
                           tassā vassasahassena      ekaṃ nibbattate phalaṃ.
           |8.503| Taṃ devā payirupāsanti        tāva dūraphalaṃ 1- sakiṃ
                           devānaṃ sā piyā evaṃ       āsāvatī phaluttamā 2-.
           |8.504| Satasahassaṃ upādāya          tāhaṃ paricare muniṃ 3-
                           sāyaṃ pātaṃ namassāmi      devā āsāvatiṃ yathā.
           |8.505| Avañjhā pāricariyā          amoghā ca namassanā
                           dūrāgataṃpi maṃ santaṃ          khaṇo maṃ 4- na virādhayi.
           |8.506| Paṭisandhiṃ na passāmi         vicinanto bhave ahaṃ
                           nirūpadhi vippamutto          upasanto carāmahaṃ.
           |8.507| Yathāpi padumaṃ nāma            suriyaraṃsena pupphati
                           tathevāhaṃ mahāvīra            buddharaṃsena pupphito.
           |8.508| Yathā balākayonimhi          na vijjati pumā 4- sadā
                           meghesu gajjamānesu        gabbhaṃ gaṇhanti tā sadā.
           |8.509| Ciraṃpi gabbhaṃ dhārenti          yāva megho na gajjati
                           bhārato parimuccanti         yadā megho pavassati.
@Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ.
@5 Po. Ma. pumo.
           |8.510| Padumuttarabuddhassa              dhammameghena gajjato 1-
                          saddena dhammameghassa         dhammagabbhaṃ agaṇhahaṃ.
           |8.511| Satasahassaṃ upādāya           puññagabbhaṃ dharemahaṃ
                          nappamuñcāmi bhārato        dhammamegho na gajjati.
           |8.512| Yadā tuvaṃ sakyamuni               ramme kāpilavatthave
                          gajjasi dhammameghena            bhārato parimuccahaṃ.
           |8.513| Suññataṃ animittañca          athāpaṇihitaṃpi 2- ca
                          caturo ca phale sabbe            dhammaṃ 3- vijaṭi taṃpihaṃ.
                                        Dutiyabhāṇavāraṃ.
           |8.514| Aparimeyyaṃ upādāya           patthemi tava sāsanaṃ
                          so me attho anuppatto     santipadaṃ anuttaraṃ.
           |8.515| Vinaye pāramiṃ patto             yathāpi pāṭhiko isī
                          na me samasamo atthi            dhāremi sāsanaṃ ahaṃ.
           |8.516| Vinaye khandhake cāpi              tikacchedeva pañcake
                          ettha me vimati natthi          akkhare byañjanepi vā.
           |8.517| Niggahe paṭikamme ca            ṭhānāṭhāne ca kovido
                          osāraṇe vuṭṭhāpane         sabbattha pāramiṃ gato.
           |8.518| Vinaye khandhake cāpi 4-         nikkhipitvā padaṃ ahaṃ
                          ubhato 5- vibhaṅge ceva         rasato osareyyahaṃ.
@Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ.
@Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.
           |8.519| Niruttiyā ca kusalo 1-         atthānatthe ca kovido
                          anaññātaṃ mayā natthi       ekaggo satthu sāsane.
           |8.520| Rūpadakkho ahaṃ ajja              sakyaputtassa sāsane
                          kaṅkhaṃ sabbaṃ vinodemi           chindāmi sabbasaṃsayaṃ.
           |8.521| Padaṃ anupadañcāpi              akkharañcāpi byañjanaṃ
                          nidāne pariyosāne            sabbattha kovido ahaṃ.
           |8.522| Yathāpi rājā balavā             nihanitvā 2- parantape
                          vijinitvāna saṅgāmaṃ            nagaraṃ tattha māpaye.
           |8.523| Pākāraṃ parikkhañcāpi          esikaṃ dvārakoṭṭhakaṃ
                          aṭṭālake ca vividhe             kāraye nagare bahū.
           |8.524| Siṃghāṭakaṃ paccurañca 3-         suvibhattantarāpaṇaṃ
                          kārāpeyya 4- sabhaṃ tattha     atthānatthavinicchayaṃ.
           |8.525| Nigghāṭatthaṃ amittānaṃ         chiddāchiddañca jānituṃ
                          balakāyassa rakkhāya            senāmaccaṃ 5- ṭhapeti so.
           |8.526| Ārakkhatthāya bhaṇḍassa       nidhānakusalaṃ naraṃ
                          mā me bhaṇḍaṃ vinassīti        bhaṇḍarakkhaṃ ṭhapeti so.
           |8.527| Samaggo 6- hoti so 7- rañño     vuḍḍhiṃ yassa ca icchati
                          tassādhikaraṇaṃ deti              mittassa paṭipajjituṃ.
           |8.528| Uppādesu 8- nimittesu      lakkhaṇesu ca kovidaṃ
                          ajjhāyakaṃ mantadharaṃ             porohicce ṭhapeti so.
@Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca.
@4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto.
@Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.
           |8.529| Etehaṅgehi sampanno        khattiyoti pavuccati
                          sadā rakkhanti rājānaṃ         cakkavākova dukkhinaṃ 1-.
           |8.530| Tatheva tvaṃ mahāvīra               hatāmittova khattiyo
                          sadevakassa lokassa            dhammarājāti vuccati.
           |8.531| Titthiye nīharitvāna 2-         mārañcāpi sasenakaṃ
                          tamandhakāraṃ vidhaṃsetvā 3-     dhammanagaraṃ amāpayi.
           |8.532| Sīlaṃ pākārikaṃ tattha              ñāṇante dvārakoṭṭhakaṃ
                          saddhā te esikā dhīra          dvārapālo ca saṃvaro.
           |8.533| Satipaṭṭhānamaṭṭālaṃ            paññā te caccaraṃ mune
                          iddhipādañca siṅghāṭaṃ       dhammavīthi 4- sumāpitaṃ 5-.
           |8.534| Suttantaṃ abhidhammañca          vinayaṃ cāpi kevalaṃ
                          navaṅgaṃ buddhavacanaṃ               esā dhammasabhā tava.
           |8.535| Suññataṃ animittañca          vihārañcāpaṇīhitaṃ
                          anejo ca nirodho ca             esā dhammakuṭī tava.
           |8.536| Paññāya aggo nikkhitto   paṭibhāṇe ca kovido
                          sārīputtoti nāmena           dhammasenāpatī tava.
           |8.537| Cutūpapātakusalo                  iddhiyā pāramiṃ gato
                          kolito nāma nāmena          porohicco tava 6- mune.
           |8.538| Porāṇakavaṃsadharo                 uggatejo durāsado
                          dhutavādiguṇe aggo            akkhadasso tava mune.
@Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ.
@5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.
           |8.539| Bahussuto dhammadharo             sabbapāṭhī ca sāsane
                          ānando nāma nāmena      dhammarakkho tava mune.
           |8.540| Ete sabbe atikkamma        mahesī bhagavā mama
                          vinicchayaṃ me pādāsi           vinaye viññudesitaṃ.
           |8.541| Yo koci vinaye pañhaṃ           pucchati buddhasāvako
                          tattha me cintanā natthi       taññevatthaṃ   kathemahaṃ.
           |8.542| Yāvatā buddhakhettamhi         ṭhapetvā ca 1- mahāmuniṃ
                          vinaye mādiso natthi           kuto bhiyyo bhavissati.
           |8.543| Bhikkhusaṅghe nisīditvā           evaṃ gajjati gotamo
                          upālissa samo natthi          vinaye khandhakesu ca.
           |8.544| Yāvatā buddhabhaṇitaṃ             navaṅgaṃ satthusāsanaṃ
                          vinaye 2- kathitaṃ sabbaṃ          vinayamūlapassino.
           |8.545| Mama kammaṃ saritvāna             gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
           |8.546| Satasahassaṃ upādāya            imaṃ ṭhānaṃ apatthayiṃ
                          so me attho anuppatto     vinaye pāramiṃ gato.
           |8.547| Sakyānaṃ nandijanako 3-       kappako āsihaṃ pure
                          vijahitvāna taṃ jātiṃ             putto jāto mahesino.
           |8.548| Ito dutiyake kappe             añjaso nāma khattiyo
                          anantatejo amitayaso        bhūmipālo mahaddhano.
@Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.
           |8.549| Tassa rañño ahaṃ putto       candano nāma khattiyo
                          jātimadena patthaddho          yasobhogamadena ca.
           |8.550| Nāgasatasahassāni               sabbālaṅkārabhūsitā
                          tidhā pabhinnā mātaṅgā       parivārenti maṃ sadā.
           |8.551| Sabalehi paretohaṃ                uyyānaṃ gantukāmako
                          āruyha sirikaṃ nāgaṃ             nagarā nikkhamiṃ tadā.
           |8.552| Caraṇena ca sampanno            guttadvāro susaṃvuto
                          devalo nāma sambuddho       āgacchi purato mamaṃ.
           |8.553| Pesetvā sirikaṃ nāgaṃ            buddhaṃ āsādayiṃ tadā
                          tato sañjātakopova 1-      nāgo nuddharako 2- padaṃ.
           |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā     buddhe kopaṃ akāsahaṃ
                          viheṭhayitvā sambuddhaṃ          uyyānaṃ agamāsahaṃ.
           |8.555| Sātaṃ tattha na vindāmi          siro pajjalito yathā
                          pariḷāhena ḍayhāmi           macchova balisādako.
           |8.556| Sasāgarantā paṭhavī               ādittā viya hoti me
                          pitu santikupāgamma            idaṃ vacanamabraviṃ.
           |8.557| Āsīvisaṃva kupitaṃ                   aggikkhandhaṃva āgataṃ
                          mattaṃva kuñjaraṃ dantiṃ           yaṃ sayambhuṃ asādayiṃ.
           |8.558| Āsādito mayā buddho        ghoro uggatapo jino
                          purā sabbe vinassāma         khamāpessāma taṃ muniṃ.
@Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.
           |8.559| No ce taṃ nijjhāpessāma     attadantaṃ samāhitaṃ
                          orena 1- sattame divase    raṭṭhamme vidhamissati.
           |8.560| Sumekhalo kosiyo ca             siggavo cāpi sattako
                          āsādayitvā isayo         duggatā te sasenakā.
           |8.561| Yadā kuppanti isayo         saññatā brahmacārino
                          sadevakaṃ vināsenti            sasāgaraṃ sapabbataṃ.
           |8.562| Tiyojanasahassamhi              purise sannipātayiṃ
                          accayaṃ desanatthāya           sayambhuṃ upasaṅkamiṃ.
           |8.563| Allavatthā allasirā          sabbeva pañjalīkatā
                          buddhassa pāde nipatitvā   idaṃ vacanamabravuṃ.
           |8.564| Khamassu tvaṃ mahāvīra             abhiyācati taṃ jano
                          pariḷāhaṃ vinodehi              mā ca 2- raṭṭhaṃ vināsaye.
           |8.565| Sadevamānusā sabbe          sadānavā sarakkhasā
                          ayomayena kūṭena              siraṃ bhindeyyu me sadā.
           |8.566| Udake aggi na saṇṭhāti       vījaṃ sele na rūhati
                          agade kimi na saṇṭhāti        kopo buddhe na jāyati.
           |8.567| Yathā ca bhūmi acalā              appameyyo ca sāgaro
                          anantako ca ākāso         evaṃ buddhā 3- akhobhiyā.
           |8.568| Attadantā 4- mahāvīrā     khamitā ca tapassino
                          khantānaṃ khamitānaṃ ca            gamanaṃ vo 5- na vijjati.
@Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo.
@4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.
           |8.569| Idaṃ vatvāna sambuddho       pariḷāhaṃ vinodayi 1-
                          mahājanassa purato            nabhaṃ abbhuggamī tadā.
           |8.570| Tena kammenahaṃ vīra 2-        hīnattaṃ ajjhupāgato
                          samatikkamma taṃ jātiṃ         pāvisiṃ abhayaṃ puraṃ.
           |8.571| Tadāpi maṃ mahāvīra              ḍayhamānaṃ  susaṇṭhitaṃ 3-
                          pariḷāhaṃ vinodesi             sayambhuṃ ca khamāpayiṃ.
           |8.572| Ajjāpi maṃ mahāvīra            ḍayhamānaṃ tihaggibhi
                          nibbāpesi tayo aggī       sītibhāvañca pāpayiṃ.
           |8.573| Yesaṃ 4- sotāvadhānatthi      suṇātha mama bhāsato
                          atthaṃ tuyhaṃ pavakkhāmi        yathādiṭṭhaṃ padaṃ mamaṃ.
           |8.574| Sayambhuṃ taṃ vimānetvā        santacittaṃ samāhitaṃ
                          tena kanmenahaṃ ajja          jātomhi nīcayoniyaṃ.
           |8.575| Mā vo khaṇaṃ virādhetha           khaṇātītā hi socare
                          sadatthe vāyameyyātha       khaṇo vo paṭipādito.
           |8.576| Ekaccānañca vamanaṃ          ekaccānaṃ virecanaṃ
                          visaṃ halāhalaṃ eke 5-        ekaccānañca osathaṃ.
           |8.577| Vamanaṃ paṭipannānaṃ              phalaṭṭhānaṃ virecanaṃ
                          osathaṃ phalalābhīnaṃ              puññakkhettaṃ gavesinaṃ.
           |8.578| Sāsanena viruddhānaṃ            visaṃ halāhalaṃ yathā
                          āsīviso duṭṭhaviso 6-       ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
           |8.579| Sakiṃ pītaṃ halāhalaṃ           uparuddheti jīvitaṃ
                          sāsanena virujjhitvā     kappakoṭimhi ḍayhati.
           |8.580| Khantiyā avihiṃsāya         mettacittavatāya ca
                          sadevakaṃ so tarati           tasmā te 1- avirodhiyā 2-.
           |8.581|  Lābhālābhe na sajjanti  sammānane vimānane
                          paṭhavīsadisā buddhā        tasmā te na virodhiyā 3-.
           |8.582| Devadatte ca vadhake         core caṅgulimālake
                          rāhule dhanapāle ca        sabbesaṃ samako muni.
           |8.583| Etesaṃ paṭighaṃ natthi         rāgomesaṃ na vijjati
                          sabbesaṃ samako buddho   vadhakassorasassa ca.
           |8.584| Panthe disvāna kāsāvaṃ   chaḍḍitaṃ miḷhamakkhitaṃ
                       sirasā 4- añjaliṃ katvā   vanditabbaṃ isiddhajaṃ.
           |8.585| Abbhatītā ca ye buddhā   vattamānā anāgatā
                          dhajenānena sujjhanti     tasmā ete namassiyā.
           |8.586| Satthukappaṃ suvinayaṃ          dhāremi hadayenahaṃ
                          namassamāno vinayaṃ        viharissāmi sabbadā.
           |8.587| Vinayo āsayo mayhaṃ      vinayo ṭhānacaṅkamaṃ
                          kappemi vinaye vāsaṃ      vinayo mayha gocaro.
           |8.588| Vinaye pāramippatto      samathe cāpi kovido
                          upāli taṃ mahāvīra          pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
           |8.589| So ahaṃ vicarissāmi         gāmā gāmaṃ purā puraṃ
                          namassamāno sambuddhaṃ   dhammassa ca sudhammataṃ.
           |8.590| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsavā parikkhīṇā   natthi dāni punabbhavo.
           |8.591| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |8.592| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                         Upālittherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 53-69. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1106              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1106              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]