ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

              Dutiyaṃ ekatthambhikattherāpadānaṃ (12)
     [14] |14.13| Siddhatthassa bhagavato           mahāpugagaṇo 1- ahu
                           saraṇaṃ gatā ca te buddhaṃ       saddahanti tathāgataṃ.
             |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno
                           ekatthambhaṃ alabhantā       vicinanti brahāvane.
             |14.15| Tehaṃ araññe disvāna       upagamma gaṇaṃ tadā
                           añjaliṃ paggahetvāna       paripucchiṃ gaṇaṃ ahaṃ.
             |14.16| Te me puṭṭhā viyākaṃsu        sīlavanto upāsakā
                           māḷaṃ mayaṃ kattukāmā        ekatthambho na labbhati.
             |14.17| Ekatthambhaṃ mamaṃ detha         ahaṃ dassāmi satthuno
                          āharissāmahaṃ thambhaṃ          appossukkā bhavantu te.
             |14.18| Te me thambhaṃ pavecchiṃsu        pasannā tuṭṭhamānasā
                            tato paṭinivattitvā         āgamaṃsu sakaṃ gharaṃ.
             |14.19| Aciraṃ gate pugagaṇe 2-       thambhaṃ adāsahaṃ 3- tadā
                            haṭṭho haṭṭhena cittena     paṭhamaṃ ussapesahaṃ.
             |14.20| Tena cittappasādena         vimānaṃ upapajjahaṃ
                            ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhūmaṃ samuggataṃ.
             |14.21| Vajjamānāsu bherīsu           paricāremahaṃ sadā
                            pañcapaññāsakappamhi   rājā āsiṃ yasodharo.
@Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.
             |14.22| Tatthāpi bhavanaṃ mayhaṃ          sattabhūmaṃ samuggataṃ
                            kūṭāgāravarūpetaṃ              ekatthambhaṃ manoramaṃ.
             |14.23| Ekavīsatikappamhi             udeno nāma khattiyo
                            tatrāpi bhavanaṃ mayhaṃ          sattabhūmaṃ sulaṅkataṃ.
             |14.24| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                            anubhomi sabbametaṃ 1-      ekatthambhassidaṃ phalaṃ.
             |14.25| Catunavute ito kappe         yaṃ thambhamadadiṃ 2- tadā
                            duggatiṃ nābhijānāmi        ekatthambhassidaṃ phalaṃ.
             |14.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo
abhāsitthāti.
              Ekatthambhikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 79-80. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1644              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1644              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=14              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=61              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=61              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]