ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Chaṭṭhaṃ rāhulattherāpadānaṃ (16)
     [18] |18.68| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    sattabhūmimhi pāsāde       ādāsaṃ santhariṃ ahaṃ.
      |18.69| Khīṇāsavasahassehi             parikiṇṇo mahāmuni
                    upāgami gandhakuṭiṃ             dipadindo narāsabho.
      |18.70| Virocayaṃ gandhakuṭiṃ               devadevo narāsabho
                    bhikkhusaṅghe ṭhito satthā      imā gāthā abhāsatha.
@Footnote: 1 Ma. rājāhaṃ.

--------------------------------------------------------------------------------------------- page86.

|18.71| Yenāyaṃ jotitā seyyā ādāsova susanthato. Tamahaṃ kittayissāmi suṇātha mama bhāsato. |18.72| Soṇṇamayā rūpimayā atho veḷuriyāmayā nibbattissanti pāsādā yekeci manaso piyā. |18.73| Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati sahassakkhattuṃ cakkavatti bhavissati anantarā. |18.74| Ekavīsatikappamhi vimalo nāma khattiyo cāturanto vijitāvī cakkavatti bhavissati. |18.75| Nagaraṃ reṇuvati nāma iṭṭhakāhi sumāpitaṃ āyāmato tīṇisataṃ caturassasamāyutaṃ. |18.76| Sudassano nāma pāsādo visukammena māpito kūṭāgāravarūpeto sattaratanabhūsito. |18.77| Dasasaddāvivittantaṃ vijjādharasamākulaṃ sudassanaṃva nagaraṃ devatānaṃ bhavissati. |18.78| Pabhā niggacchate tassa uggacchanteva sūriye virocissati taṃ niccaṃ samantā aṭṭhayojanaṃ. |18.79| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |18.80| Tusitāva cavitvāna sukkamūlena codito gotamassa bhagavato atrajo so bhavissati.

--------------------------------------------------------------------------------------------- page87.

|18.81| Sace vaseyya agāraṃ cakkavatti bhaveyya so aṭṭhānametaṃ yaṃ tādi agāre ratimajjhagā. |18.82| Nikkhamitvā agāramhā pabbajissati subbato rāhulo nāma nāmena arahā so bhavissati. |18.83| Kikīva aṇḍaṃ rakkheyya cāmarīriva vāladhiṃ nipako sīlasampanno mamaṃ dakkhi 1- mahāmuni. |18.84| Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato sabbāsave pariññāya viharāmi anāsavo. |18.85| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti. Rāhulattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 85-87. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1776&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1776&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=364              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=364              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]