ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Aṭṭhamaṃ raṭṭhapālattherāpadānaṃ (18)
     [20] |20.96| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    varanāgo mayā dinno        īsādanto uruḷhavo 1-.
      |20.97| Setacchattopasedhito 2-     sāthabbaṇo 3- sahatthipo
                    agghāpetvāna taṃ sabbaṃ    saṅghārāmaṃ akārayiṃ.
      |20.98| Catupaññāsasahassāni      pāsāde kārayiṃ ahaṃ
                    mahoghadānaṃ karitvāna        niyyādesiṃ mahesino.
      |20.99| Anumodi mahāvīro             sayambhū aggapuggalo
                    sabbe jane hāsayanto      desesi amataṃ padaṃ.
      |20.100| Taṃ me buddho viyākāsi     jaladuttamanāyako 4-
                      bhikkhusaṅghe nisīditvā       imā gāthā abhāsatha.
      |20.101| Catupaññāsasahassāni    pāsāde kārayi ayaṃ
                      kathayissāmi vipākaṃ          suṇātha mama bhāsato.
      |20.102| Aṭṭhārasasahassāni        kūṭāgārā bhavissare
                      byamhuttamamhi nibbattā   sabbasoṇṇamayā ca te.
      |20.103| Paññāsakkhattuṃ devindo     devarajjaṃ karissati
                      aṭṭhapaññāsakkhattuṃ ca        cakkavatti  bhavissati.
      |20.104|  Kappasatasahassamhi            okkākakulasambhavo
                      gotamo nāma nāmena           satthā loke bhavissati.
@Footnote: 1 Ma. uruḷhavā. 2 Ma. setacchattopasodhito. Yu. .. pasevato. 3 Ma. sakappaṇo.
@4 Po. jalajuttamanāmako. Ma. jaladuttaranāmako.
      |20.105| Devalokā cavitvāna        sukkamūlena codito
                      phīte 1- kule mahābhoge   nibbattissati tāvade.
      |20.106| So pacchā pabbajitvāna  sukkamūlena codito
                      raṭṭhapāloti nāmena       hessati satthusāvako.
      |20.107| Padhānaṃ pahitatto so      upasanto nirūpadhi
                      sabbāsave pariññāya     nibbāyissatyanāsavo.
      |20.108| Uṭṭhāya abhinikkhamma      jahitvā bhogasampadā
                      kheḷapiṇḍeva bhogamhi      pemaṃ mayhaṃ na vajjati.
      |20.109| Viriyaṃ me dhuradhorayhaṃ          yogakkhemādhivāhanaṃ
                      dhāremi antimaṃ dehaṃ         sammāsambuddhasāsane.
      |20.110| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo
abhāsitthāti.
               Raṭṭhapālattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 89-90. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1847              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1847              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=20&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=480              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=480              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]