ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                      Dasamaṃ sumaṅgalattherāpadānaṃ (20)
     [22] |22.123| Āhutiṃ yiṭṭhukāmohaṃ    paṭiyādetvāna bhojanaṃ
                       brāhmaṇe paṭimānento visāle māḷake ṭhito.
      |22.124|  Athaddasāsiṃ sambuddhaṃ       piyadassiṃ mahāyasaṃ
                       sabbalokaṃ vinetāraṃ          sayambhuṃ aggapuggalaṃ.
      |22.125|  Bhagavantaṃ jutimantaṃ            sāvakehi purakkhataṃ
                       ādiccamiva rocantaṃ          rathiyaṃ paṭipannakaṃ.
      |22.126|  Añjaliṃ paggahetvāna      sakaṃ cittaṃ pasādayiṃ
                       manasāva nimantesiṃ           āgacchatu mahāmuni.
      |22.127| Mama saṅkappamaññāya      satthā loke anuttaro
                       khīṇāsavasahassehi            mama dvāraṃ upāgami.
      |22.128| Namo te purisājañña        namo te purisuttama
                       pāsādaṃ abhirūhitvā          sīhāsane nisīdatu 1-.
@Footnote: 1 Ma. nisidataṃ. Yu. nisida tvaṃ.
      |22.129| Danto dantaparivāro         tiṇṇo tārayataṃ varo
                       pāsādaṃ abhirūhitvā         nisīdi pavarāsane.
      |22.130| Yaṃ me atthi sake gehe       āmisaṃ paccupaṭṭhitaṃ
                       tāhaṃ buddhassa pādāsiṃ     pasanno sehi pāṇibhi.
      |22.131| Pasannacitto sumano         vedajāto katañjalī
                       buddhaseṭṭhaṃ namassāmi       aho buddhassuḷāratā.
      |22.132| Aṭṭhannaṃ payirupāsataṃ         bhuñjaṃ khīṇāsavā bahū
                       tuyheveso ānubhāvo       saraṇantaṃ upemahaṃ.
      |22.133| Piyadassī ca bhagavā             lokajeṭṭho narāsabho
                       bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha.
      |22.134| Yo so saṅghaṃ abhojesi        ujubhūtaṃ samāhitaṃ
                       tathāgatañca sambuddhaṃ       suṇātha mama bhāsato.
      |22.135|  Sattavīsatikkhattuṃ so         devarajjaṃ karissati
                       sakakammābhiraddho so        devaloke ramissati.
      |22.136| Dasa ca aṭṭhakkhattuṃ so        cakkavatti bhavissati
                       paṭhabyā rajjaṃ pañcasataṃ     vasudhaṃ āvasissati.
      |22.137| Araññaṃ vanamoggayha        kānanaṃ byagghasevitaṃ
                       padhānaṃ padahitvāna           kilesā jhāpitā mayā.
      |22.138| Aṭṭhārase kappasate         yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhajānāmi         bhattadānassidaṃ phalaṃ.
      |22.139| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.
                          Sumaṅgalattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                     sīhāsanī ekatthambhī           nando ca cullapanthako
                     pilindarāhulo ceva            vaṅganto raṭṭhapālako.
                     Sopāko maṅgalo ceva         daseva dutiye vagge
                     satañca sattatiṃsā ca          gāthā cettha pakāsitā.
                             Sīhāsaniyavaggo dutiyo.
                                        -----------



             The Pali Tipitaka in Roman Character Volume 32 page 92-94. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1914              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1914              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=22&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=22              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=728              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=728              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]