ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                      Dasamaṃ sumaṅgalattherāpadānaṃ (20)
     [22] |22.123| Āhutiṃ yiṭṭhukāmohaṃ    paṭiyādetvāna bhojanaṃ
                       brāhmaṇe paṭimānento visāle māḷake ṭhito.
      |22.124|  Athaddasāsiṃ sambuddhaṃ       piyadassiṃ mahāyasaṃ
                       sabbalokaṃ vinetāraṃ          sayambhuṃ aggapuggalaṃ.
      |22.125|  Bhagavantaṃ jutimantaṃ            sāvakehi purakkhataṃ
                       ādiccamiva rocantaṃ          rathiyaṃ paṭipannakaṃ.
      |22.126|  Añjaliṃ paggahetvāna      sakaṃ cittaṃ pasādayiṃ
                       manasāva nimantesiṃ           āgacchatu mahāmuni.
      |22.127| Mama saṅkappamaññāya      satthā loke anuttaro
                       khīṇāsavasahassehi            mama dvāraṃ upāgami.
      |22.128| Namo te purisājañña        namo te purisuttama
                       pāsādaṃ abhirūhitvā          sīhāsane nisīdatu 1-.
@Footnote: 1 Ma. nisidataṃ. Yu. nisida tvaṃ.

--------------------------------------------------------------------------------------------- page93.

|22.129| Danto dantaparivāro tiṇṇo tārayataṃ varo pāsādaṃ abhirūhitvā nisīdi pavarāsane. |22.130| Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇibhi. |22.131| Pasannacitto sumano vedajāto katañjalī buddhaseṭṭhaṃ namassāmi aho buddhassuḷāratā. |22.132| Aṭṭhannaṃ payirupāsataṃ bhuñjaṃ khīṇāsavā bahū tuyheveso ānubhāvo saraṇantaṃ upemahaṃ. |22.133| Piyadassī ca bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |22.134| Yo so saṅghaṃ abhojesi ujubhūtaṃ samāhitaṃ tathāgatañca sambuddhaṃ suṇātha mama bhāsato. |22.135| Sattavīsatikkhattuṃ so devarajjaṃ karissati sakakammābhiraddho so devaloke ramissati. |22.136| Dasa ca aṭṭhakkhattuṃ so cakkavatti bhavissati paṭhabyā rajjaṃ pañcasataṃ vasudhaṃ āvasissati. |22.137| Araññaṃ vanamoggayha kānanaṃ byagghasevitaṃ padhānaṃ padahitvāna kilesā jhāpitā mayā. |22.138| Aṭṭhārase kappasate yaṃ dānamadadiṃ tadā duggatiṃ nābhajānāmi bhattadānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page94.

|22.139| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti. Sumaṅgalattherassa apadānaṃ samattaṃ. Uddānaṃ sīhāsanī ekatthambhī nando ca cullapanthako pilindarāhulo ceva vaṅganto raṭṭhapālako. Sopāko maṅgalo ceva daseva dutiye vagge satañca sattatiṃsā ca gāthā cettha pakāsitā. Sīhāsaniyavaggo dutiyo. -----------


             The Pali Tipitaka in Roman Character Volume 32 page 92-94. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1914&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1914&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=22&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=22              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=728              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=728              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]