ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                                   Tatiyo subhūtivaggo
                           paṭhamaṃ subhūtittherāpadānaṃ (21)
     [23] |23.1| Himavantassa avidūre          nisabho nāma pabbato
                        assamo sukato mayhaṃ       paṇṇasālā sumāpitā.
             |23.2| Kosiyo nāma nāmena      jaṭilo uggatāpano
                          ekāyiko 1- adutiyo   vasāmi nisabhe tadā.
             |23.3| Phalamūlañca paṇṇañca     na bhuñjāmi ahaṃ tadā
                          pavattañca supātāhaṃ     upajīvāmi tāvade.
@Footnote: 1 Ma. ekākiyo. Yu. ekākiko.

--------------------------------------------------------------------------------------------- page95.

|23.4| Nāhaṃ kopemi ājīvaṃ cajamānopi jīvitaṃ ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ. |23.5| Rāgūpasaṃhitaṃ cittaṃ yadā uppajjate mama sayaṃva paccavekkhāmi ekako 1- taṃ damemahaṃ. |23.6| Rajjasi 2- rajanīye ca dosanīye ca dussase muyhase mohanīye ca nikkhamassu vanā tuvaṃ. |23.7| Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ mā kho visuddhaṃ dūsesi nikkhamassu vanā tuvaṃ. |23.8| Āgāriko bhavitvāna dayā yuttaṃ 3- labhissasi ubhopi mā virādhesi nikkhamassu vanā tuvaṃ. |23.9| Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ neva gāme araññe vā na hi taṃ kaṭṭhasammataṃ. |23.10| Chavālātūpamo tvaṃsi na gihi napi saññato ubhato muttako ajja nikkhamassu vanā tuvaṃ. |23.11| Siyā nukho tava etaṃ ko pajāni 4- hi te idaṃ sīghaṃ 5- dhuraṃ vahisi 6- me kosajjabahulāya ca. |23.12| Jigucchissanti taṃ viññū asuciṃ nāgariko yathā ākaḍḍhitvāna isayo codayissanti taṃ sadā. |23.13| Taṃ viññū pavadissanti samatikkantasāsanaṃ saṃvāsaṃ alabhanto hi kathaṃ jīvihisī tuvaṃ. @Footnote: 1 Ma. Yu. ekaggo. 2 Ma. rajjase. 3 Ma. puttaṃ. 4 Ma. pajānāti. @5 Ma. saddhādharuṃ. 6 Yu. pāhisi.

--------------------------------------------------------------------------------------------- page96.

|23.14| Tidhappabhinnaṃ mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ balināgo upagantvā yūthā nīharate gajaṃ. |23.15| Yūthā vinissaṭo santo sukhaṃ sātaṃ na vindati dukkhito vimano hoti pajjhāyanto 1- pavedhati. |23.16| Tatheva jaṭilā taṃpi nīharissanti dummatiṃ tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi. |23.17| Divā vā yadi vā rattiṃ sokasallasamappito dayhasi pariḷāhena gajo yūthāva nissaṭo. |23.18| Jātarūpaṃ yathā kuṭaṃ neva yāyati 2- katthaci tathā sīlavihīno tvaṃ na yāyissasi 3- katthaci. |23.19| Agārāvasamānopi 4- kathaṃ jīvihisī tuvaṃ mattikaṃ pettiñcāpi natthi te nihitaṃ dhanaṃ. |23.20| Sakaṃ kammaṃ karitvāna gatte sedaṃ pamocayaṃ evaṃ jīvihisī gehe sādhu te taṃ na ruccati. |23.21| Evāhaṃ tattha vāremi saṅkilesagataṃ manaṃ nānādhammakathaṃ katvā pāpā cittaṃ nivārayiṃ. |23.22| Evaṃ me viharantassa appamādavihārino tiṃsavassasahassāni pavane me atikkamuṃ. |23.23| Appamādena 5- maṃ disvā uttamatthaṃ gavesakaṃ padumuttarasambuddho āgañchi mama santikaṃ. @Footnote: 1 Yu. ojjhāyanto padhāvati. 2 Ma. jhāyati. 3 Ma. jhāyissati. @4 Po. anāgāravasamānopi. 5 Ma. Yu. appamādarataṃ.

--------------------------------------------------------------------------------------------- page97.

|23.24| Timbarūsakavaṇṇābho appameyyo anūpamo rūpenāsadiso buddho ākāse caṅkamī tadā. |23.25| Suphullo sālarājāva vijjuvabbhaghanantare ñāṇenāsadiso buddho ākāse caṅkamī tadā. |23.26| Sīharājāvasambhīto gajarājāva dappito 1- abhīto 2- byaggharājāva ākāse caṅkamī tadā. |23.27| Siṅginikkhasuvaṇṇābho khadiraṅgārasannibho maṇi yathā jotiraso ākāse caṅkamī tadā. |23.28| Visuddhakelāsasannibho puṇṇamāyeva candimā majjhantikeva 3- suriyo ākāse caṅkamī tadā. |23.29| Disvā nabhe caṅkamantaṃ evaṃ cintesahaṃ tadā devo nukho ayaṃ satto udāhu manujo ayaṃ. |23.30| Na me suto va diṭṭho vā mahiyā ediso naro api mantapadaṃ atthi ayaṃ satthā bhavissati. |23.31| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ nānāpupphañca gandhañca sannipātesahaṃ tadā. |23.32| Pupphāsanaṃ paññāpetvā sādhucittaṃ manoramaṃ narasārathinaṃ aggaṃ idaṃ vacanamabraviṃ. |23.33| Idaṃ me āsanaṃ vīra paññattaṃ tavanucchakaṃ 4- hāsayanto mama cittaṃ nisīda kusumāsane. @Footnote: 1 Po. dampito. 2 Ma. Yu. lāsito. 3 Yu. majjhantiko. 4 Ma. Yu. tavanucchavaṃ.

--------------------------------------------------------------------------------------------- page98.

|23.34| Nisīdi tattha bhagavā asambhītova kesarī sattarattindivaṃ buddho pavare kusumāsane. |23.35| Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ vuṭṭhahitvā samādhimhā satthā loke anuttaro. |23.36| Mama kammaṃ pakittento idaṃ vacanamabravi bhāvehi buddhānussatiṃ bhāvanānaṃ anuttaraṃ. |23.37| Imaṃ satiṃ bhāvayitvā pūrayissasi mānasaṃ tiṃsakappasahassāni devaloke ramissasi. |23.38| Asītikkhattuṃ devindo devarajjaṃ karissasi sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissasi. |23.39| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ anubhossasi taṃ sabbaṃ buddhānussatiyā phalaṃ. |23.40| Bhavābhave saṃsaranto mahābhogaṃ labhissasi bhogehi 1- onatā natthi buddhānussatiyā phalaṃ. |23.41| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |23.42| Asītikoṭiṃ chaḍḍetvā dāsakammakare bahū gotamassa bhagavato sāsane pabbajissasi. |23.43| Ārādhayitvāna sambuddhaṃ gotamaṃ sākyapuṅgavaṃ subhūti nāma nāmena hessasi 2- satthusāvako. @Footnote: 1 Ma. Yu. bhoge te ūnatā natthi. 2 Po. Ma. hessati.

--------------------------------------------------------------------------------------------- page99.

|23.44| Bhikkhusaṅghe nisīditvā dakkhiṇeyyagaṇamhi 1- taṃ tathāraṇavihāre ca dvīsu aggaṃ 2- ṭhapessati. |23.45| Idaṃ vatvāna sambuddho jalajuttamanāyako nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |23.46| Sāsito lokanāthena namassitvā tathāgataṃ sadā bhāvesiṃ 3- mudito buddhānussatimuttamaṃ. |23.47| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |23.48| Asītikkhattuṃ devindo devarajjaṃ akārayiṃ sahassakkhattuṃ rājā ca cakkavatti ahosahaṃ. |23.49| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ anubhomi susampattiṃ buddhānussatiyā phalaṃ. |23.50| Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ bhoge me onatā natthi buddhānussatiyā phalaṃ. |23.51| Satasahassito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhānussatiyā phalaṃ. |23.52| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti. Subhūtittherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Ma. dakkhiṇeyyaguṇamhi taṃ. 2 Ma. agge. 3 Ma. bhāvemi.


             The Pali Tipitaka in Roman Character Volume 32 page 94-99. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1959&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1959&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=799              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=799              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]