ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                    Dutiyaṃ upavāṇattherāpadānaṃ (22)
     [24] |24.53| Padumuttaro nāma jino    sabbadhammāna pāragū
                      jalitvā aggikkhandhova       sambuddho parinibbuto.
        |24.54| Mahājanā samāgamma         pūjayitvā tathāgataṃ
                       citaṃ katvāna sukataṃ            sarīraṃ abhiropayuṃ.
        |24.55| Sarīrakiccaṃ katvāna             dhātuṃ tattha samānayuṃ
                       sadevamanussā sabbe        buddhathūpaṃ akaṃsu te.
         |24.56| Paṭhamā kañcanamayā          dutiyāpi 1- maṇīmayā
                       tatiyā rūpiyamayā              catutthā phalikāmayā.
         |24.57| Tattha 2- pañcami yā bhūmi  lohitaṅgamayā ahu
                       chaṭṭhā masāragallassa       sabbaratanamayūpari.
         |24.58| Jaṅghā maṇimayā āsi       vedikā ratanāmayā
                       sabbasoṇṇamayo thūpo     uddhaṃ yojanamuggato.
         |24.59| Devā tattha samāgantvā   ekato mantayuṃ tadā
                       mayaṃpi thūpaṃ karissāma 3-     lokanāthassa tādino.
         |24.60| Dhātu āveṇikā natthi       sarīraṃ ekapiṇḍitaṃ
                       imamhi buddhathūpasmiṃ         karissāma kañcukaṃ mayaṃ.
         |24.61| Devā sattaratanehi           aññaṃ vaḍḍhesu yojanaṃ
                       thūpo dviyojanubbedho       timiraṃ byapahanti yo 4-.
@Footnote: 1 Ma. dutiyāsi maṇīmayā. 2 Ma. tathā pañcamiyā bhūmi. 3 Ma. kassāmi.
@4 Ma. Yu. so.
      |24.62| Nāgā tattha samāgantvā      ekato mantayuṃ tadā
                     manussā ceva devā ca           buddhathūpaṃ akaṃsu te.
      |24.63| Mā no pamattā assumhā     appamattā sadevakā 1-
                     mayampi thūpaṃ karissāma           lokanāthassa tādino.
      |24.64| Indanīlaṃ mahānīlaṃ                atho jotirasaṃ maṇiṃ
                     ekato sannipātetvā         buddhathūpaṃ achādayuṃ 2-.
      |24.65| Sabbaṃ maṇimayaṃ āsi               tāvatā buddhacetiyaṃ
                     tiyojanasamubbiddhaṃ               ālokakaraṇaṃ tadā.
      |24.66| Garuḷā 3- ca samāgantvā       ekato mantayuṃ tadā
                     manussā devanāgā ca           buddhathūpaṃ akaṃsu te.
      |24.67| Mā no pamattā assumhā     appamattā sadevakā
                     mayampi thūpaṃ karissāma           lokanāthassa tādino.
      |24.68| Sabbaṃ maṇimayaṃ thūpaṃ                 akaruṃ tāva 4- kañcukaṃ
                     yojanaṃ tepi vaḍḍhesuṃ             āyataṃ buddhacetiyaṃ.
      |24.69| Catuyojanamubbedho                buddhathūpo virocati
                     obhāseti disā sabbā        sataraṃsīva uggato.
      |24.70| Kumbhaṇḍā 5- ca samāgantvā  ekato mantayuṃ tadā
                     manussā ceva devā ca            nāgā ca garuḷā tadā.
      |24.71| Paccekaṃ buddhaseṭṭhassa           akaṃsu thūpamuttamaṃ
                     mā no pamattā assumhā    appamattā sadevakā.
@Footnote: 1 Yu. sadevatā. 2 Yu. acchādayuṃ. 3 Po. Yu. kumbhaṇḍā. 4 Ma. te ca.
@5 Po. Yu. yakkhā tattha ....
      |24.72| Mayampi thūpaṃ karissāma            lokanāthassa tādino
                     ratanehi 1- chādayissāma       āyataṃ buddhacetiyaṃ.
      |24.73| Yojanantepi vaḍḍhesuṃ            āyataṃ buddhacetiyaṃ
                     pañcayojanamubbedho            thūpo obhāsatī tadā.
      |24.74| Yakkhā 2- tattha samāgantvā  ekato mantayuṃ tadā
                     manujā devatā nāgā           kumbhaṇḍā garuḷā tadā.
      |24.75| Paccekaṃ buddhaseṭṭhassa           akaṃsu thūpamuttamaṃ
                     mā no pamattā assumhā    appamattā sadevakā.
      |24.76| Mayaṃpi thūpaṃ karissāma              lokanāthassa tādino
                     phalikā 3- chādayissāma        āyataṃ buddhacetiyaṃ.
      |24.77| Yojanantepi vaḍḍhesuṃ            āyataṃ buddhacetiyaṃ
                     chayojanāni ubbiddho          thūpo obhāsatī tadā.
      |24.78| Gandhabbā ca samāgantvā      ekato mantayuṃ tadā
                     manujā devatā nāgā           garuḷā kumbhayakkhakā.
          4- |24.79| Katā buddhathūpaṃ             mayamettha akārakā
                     mayampi thūpaṃ karissāma           lokanāthassa tādino.
      |24.80| Vediyo satta katvāna            yāva jaṅghā akaṃsu te
                     sabbasovaṇṇamayaṃ thūpaṃ          gandhabbā kārayuṃ tadā.
      |24.81| Sattayojanamubbedho              thūpo obhāsate tadā
                     rattindivā na ñāyanti         ālokā 5- honti sabbadā.
@Footnote: 1 Po. Yu. phalikā chādayissāma. 2 Po. Yu. gandhabbā ca .... 3 Ma. phalikāhi.
@4 Ma. sabbekaṃsu buddhathūpaṃ. 5 Ma. Yu. āloko hoti sabbadā.
      |24.82| Abhibhonti na tassābhā          candasūrā satārakā
                     samantā yojanasate              padīpo 1- pana pajjali.
      |24.83| Tena kālena yekeci               thūpaṃ pūjenti mānusā
                     na te thūpaṃ āruhanti              ambare ukkhipanti te.
      |24.84| Devehi ṭhapito yakkho              abhisammatanāmako
                     dhajaṃ vā pupphadāmaṃ vā            abhiropeti uttari.
      |24.85| Na te passanti taṃ yakkhaṃ           dāmaṃ passanti gacchato
                     etaṃ 2- passitvā gacchanti    sabbe gacchanti suggatiṃ.
      |24.86| Viruddhā ye pāvacane              pasannā ye ca sāsane
                     pāṭihiraṃ daṭṭhukāmā             thūpaṃ pūjenti mānusā.
      |24.87| Nagare haṃsavatiyā                    ahosiṃ varako 3- tadā
                     āmoditaṃ janaṃ disvā            evaṃ cintesahaṃ tadā.
      |24.88| Oḷāro bhagavā eso            yassa dhātugharedisaṃ
                     imā ca janatā tuṭṭhā           kāraṃ kubbaṃ na tappare.
      |24.89| Ahaṃpi kāraṃ karissāmi             lokanāthassa tādino
                     tassa dhammesu dāyādo         bhavissāmi anāgate.
      |24.90| Sudhotaṃ rajakenāhaṃ                  uttareyya paṭaṃ mama
                     veḷugge 4- ālaggetvāna   dhajaṃ ukkhipi ambare.
      |24.91| Abhisammatako gayha               ambare hāsi me dhajaṃ
                     vāteritaṃ dhajaṃ disvā              bhiyyo hāsaṃ janesahaṃ.
@Footnote: 1 Ma. padīpopi na pajjali. 2 Ma. Yu. evaṃ passitvā gacchantā. 3 Ma. bhatako.
@4 Ma. Yu. veḷagge.
      |24.92| Tattha cittaṃ pasādetvā         samaṇaṃ upasaṅkamiṃ
                     taṃ bhikkhuṃ abhivādetvā           vipākaṃ pucchahaṃ dhaje.
      |24.93| So me kathesi ānanda           pītisañjananaṃ mama
                     tassa dhajassa vipākaṃ              anubhossasi sabbadā.
      |24.94| Hatthī assā rathā pattī          senā ca caturaṅginī
                     parivāressanti taṃ nicca         dhajadānassidaṃ phalaṃ.
      |24.95| Saṭṭhī turiyasahassāni             bheriyo samalaṅkatā
                     parivāressanti taṃ nicca         dhajadānassidaṃ phalaṃ.
      |24.96| Chaḷāsītisahassāni                nāriyo samalaṅkatā
                     vicittavatthābharaṇā              āmuttamaṇikuṇḍalā.
      |24.97| Āḷāramukhā hasulā              susaññā tanumajjhimā
                     parivāressanti taṃ nicca         dhajadānassidaṃ phalaṃ.
      |24.98| Tiṃsakappasahassāni               devaloke ramissasi
                     asītikkhattuṃ devindo           devarājjaṃ karissasi.
      |24.99| Sahassakkhattuṃ rājāpi 1-      cakkavatti bhavissasi
                     padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
      |24.100| Kappasatasahassamhi            okkākakulasambhavo
                     gotamo nāma nāmena           satthā loke bhavissati.
      |24.101| Devalokā cavitvāna            sukkamūlena codito
                       puññakammena saṃyutto       brahmabandhu bhavissasi.
@Footnote: 1 Ma. rājā ca.
      |24.102|  Asītikoṭiṃ chaḍḍetvā         dāsakammakare bahū
                       gotamassa bhagavato              sāsane pabbajissasi.
      |24.103| Ārādhayitvā sambuddhaṃ        gotamaṃ sakyapuṅgavaṃ
                       upavāṇoti nāmena            hessasi satthusāvako.
      |24.104| Satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha
                       sumutto saravegova              kilese jhāpayiṃ mamaṃ.
      |24.105| Cakkavattissa santassa         cātudīpissarassa me
                       tīṇiyojanasamantā             ussissanti 1- dhajā sadā.
      |24.106| Satasahasse ito kappe        yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          dhajadānassidaṃ phalaṃ.
      |24.107| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upavāṇo thero imā gāthāyo
abhāsitthāti.
                           Upavāṇattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 100-105. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2076              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2076              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=976              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=976              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]