ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

            Catutthaṃ pañcasīlasamādāniyattherāpadānaṃ (24)
     [26] |26.136| Nagare candavatiyā        bhatiko 3- āsihaṃ tadā
                           parakammāyane yutto     pabbajjaṃ na labhāmahaṃ.
@Footnote: 1 Ma. sammādhammaṃ bhāvetvā. 2 Ma. saraṇo vandati satthuno. Yu. saraṇe ....
@3 Ma. Yu. bhatako āsahaṃ tadā.
    |26.137| Mahandhakārapihitā             tividhaggīhi dayhare
                     kena nu kho upāyena         visaṃyutto bhave ahaṃ.
    |26.138| Deyyadhammo ca me natthi     varāko bhatiko ahaṃ
                     yannūnāhaṃ pañcasīlaṃ         rakkheyyaṃ paripūrayaṃ.
    |26.139| Anomadassissa munino       nisabho nāma sāvako
                     tamahaṃ upasaṅkamma            pañcasikkhāpadaggahiṃ.
    |26.140| Vassasatasahassāni             āyu vijjati tāvade
                     tāvatā pañcasīlāni         paripuṇṇāni gopayiṃ.
    |26.141| Maccukāle ca sampatte       devā assāsayanti maṃ
                     ratho sahassayutto te         mārisāyaṃ upaṭṭhito.
    |26.142| Vattate carime citte           mamaṃ sīlaṃ anussariṃ
                     tena kammena sukatena         tāvatiṃsaṃ agañchahaṃ.
    |26.143| Tiṃsakkhattuñca devindo       devarajjamakārayiṃ
                     dibbasukhaṃ anubhaviṃ                accharāhi purakkhato.
    |26.144| Pañcasattatikkhattuñca       cakkavatti ahosahaṃ
                     padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
    |26.145| Devalokā cavitvāna           sukkamūlena codito
                     pure vesāliyaṃ jāto           mahāsāle suaddhake.
    |26.146| Vassūpanāyike kāle          dippante jinasāsane
                     mātā ca me pitā ceva        pañcasikkhāpadaggahuṃ.
    |26.147| Saha sutvānahaṃ sīlaṃ              mama sīlaṃ anussariṃ
                     ekāsane nisīditvā          arahattaṃ apāpuṇiṃ.
    |26.148| Jātiyā pañcavassena         arahattaṃ apāpuṇiṃ
                     upasampādayi buddho         guṇamaññāya cakkhumā.
    |26.149| Paripuṇṇāni gopetvā      pañcasikkhāpadānahaṃ
                     aparimeyye ito kappe      vinipātaṃ na gacchahaṃ.
    |26.150| Sohaṃ yasaṃ anubhaviṃ                tesaṃ sīlāna vāhasā
                     kappakoṭiṃ pakittento       kittaye ekadesakaṃ.
    |26.151| Pañcasīlāni gopetvā        tayo hetū labhāmahaṃ
                     dīghāyuko mahābhogo          tikkhapañño bhavāmihaṃ.
    |26.152| Pakittente 1- ca sabbesaṃ  adhimattañca porisaṃ
                     bhavābhave saṃsaritvā             ete ṭhāne labhāmahaṃ.
    |26.153| Aparimeyyesu sīlesu           vattantā jinasāvakā
                     bhavesu yadi rajjeyyuṃ            vipāko kīdiso bhave.
    |26.154| Suciṇṇaṃ me pañcasīlaṃ         bhatakena tapassinā 2-
                     tena sīlenahaṃ ajja             mocayiṃ 3- sabbabandhanā.
    |26.155| Aparimeyye ito kappe      pañcasīlāni gopayiṃ
                     duggatiṃ nābhijānāmi          pañcasīlānidaṃ phalaṃ.
    |26.156| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. saṅkittento. Yu. pakittento. 2 Yu. vipassinā. 3 Yu. poṭhayiṃ.
        Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo
abhāsitthāti.
                      Pañcasīlasamādāniyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 108-111. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2264              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2264              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1034              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1034              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]